![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Kammūpacayakathā [1634] Aññaṃ kammaṃ añño kammūpacayoti . āmantā . Añño phasso añño phassūpacayo aññā vedanā añño vedanūpacayo aññā saññā añño saññūpacayo aññā cetanā añño cetanūpacayo aññaṃ cittaṃ añño cittūpacayo aññā saddhā añño saddhūpacayo aññaṃ viriyaṃ añño viriyūpacayo aññā sati añño satūpacayo añño samādhi añño samādhūpacayo aññā paññā añño paññūpacayo añño rāgo añño rāgūpacayo .pe. aññaṃ anottappaṃ añño anottappūpacayoti. Na hevaṃ vattabbe .pe. [1635] Aññaṃ kammaṃ añño kammūpacayoti . āmantā . Kammūpacayo kammena saha jātoti . na hevaṃ vattabbe .pe. Kammūpacayo kammena saha jātoti . āmantā . kusalena kammena saha jāto kammūpacayo kusaloti . na hevaṃ vattabbe .pe. kusalena kammena saha jāto kammūpacayo kusaloti . āmantā . sukhāya vedanāya sampayuttena kammena saha jāto kammūpacayo sukhāya vedanāya sampayuttoti . na hevaṃ vattabbe .pe. dukkhāya vedanāya .pe. Adukkhamasukhāya vedanāya sampayuttena kammena saha jāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti . na hevaṃ vattabbe .pe. Kammūpacayo kammena saha jātoti . āmantā . akusalena kammena saha jāto kammūpacayo akusaloti . na hevaṃ vattabbe .pe. Akusalena kammena saha jāto kammūpacayo akusaloti . āmantā . Sukhāya vedanāya sampayuttena kammena saha jāto kammūpacayo sukhāya vedanāya sampayuttoti . na hevaṃ vattabbe .pe. dukkhāya vedanāya .pe. adukkhamasukhāya vedanāya sampayuttena kammena saha jāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti . Na hevaṃ vattabbe .pe. [1636] Kammaṃ cittena saha jātaṃ kammaṃ sārammaṇanti . Āmantā . kammūpacayo cittena saha jāto kammūpacayo sārammaṇoti. Na hevaṃ vattabbe .pe. kammūpacayo cittena saha jāto kammūpacayo Anārammaṇoti . āmantā . kammaṃ cittena saha jātaṃ kammaṃ anārammaṇanti. Na hevaṃ vattabbe .pe. [1637] Kammaṃ cittena saha jātaṃ cittaṃ bhijjamānaṃ kammaṃ bhijjatīti . āmantā . kammūpacayo cittena saha jāto cittaṃ bhijjamānaṃ kammūpacayo bhijjatīti. Na hevaṃ vattabbe .pe. [1638] Kammūpacayo cittena saha jāto cittaṃ bhijjamānaṃ kammūpacayo na bhijjatīti . āmantā . kammaṃ cittena saha jātaṃ cittaṃ bhijjamānaṃ kammaṃ na bhijjatīti . na hevaṃ vattabbe .pe. Kammamhi kammūpacayoti . āmantā . taññeva kammaṃ so kammūpacayoti . na hevaṃ vattabbe .pe. kammamhi kammūpacayo kammūpacayato vipāko nibbattatīti . āmantā . taññeva kammaṃ so kammūpacayo so kammavipākoti . na hevaṃ vattabbe .pe. Kammamhi kammūpacayo kammūpacayato vipāko nibbattati vipāko sārammaṇoti . āmantā . kammūpacayo sārammaṇoti . na hevaṃ vattabbe .pe. kammūpacayo anārammaṇoti . āmantā . vipāko anārammaṇoti . na hevaṃ vattabbe .pe. aññaṃ kammaṃ añño kammūpacayoti . āmantā . nanu vuttaṃ bhagavatā idha puṇṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ .pe. manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā Sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ .pe. manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā iti kho puṇṇa bhūtābhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmīti 1- attheva suttantoti . Āmantā. Tena hi na vattabbaṃ aññaṃ kammaṃ añño kammūpacayoti. Kammūpacayakathā. Pannarasamo vaggo. Tassa uddānaṃ paccayatā vavatthitā paṭiccasamuppādo addhā khaṇo layo muhuttaṃ cattāro āsavā anāsavā lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaraṃ 2- saññāvedayitanirodhasamāpatti lokuttarā saññāvedayitanirodhasamāpatti lokiyā saññāvedayitanirodhasamāpanno kālaṃ kareyya sveva maggo asaññasattūpikā 1- @Footnote: 1 Ma. Ma. 87 . 2. Ma. lokuttaRā. Aññaṃ kammaṃ añño kammūpacayoti. Tatiyo paṇṇāsako. Anusayā saṃvaro kappo mūlañca vavatthitāti. -----------The Pali Tipitaka in Roman Character Volume 37 page 552-556. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10955 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10955 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1634&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=173 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1634 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6378 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6378 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]