![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Niggahakathā [1639] Paro parassa cittaṃ niggaṇhātīti . āmantā . Paro parassa cittaṃ mā rajji mā dussi mā muyhi mā kilissīti niggaṇhātīti . na hevaṃ vattabbe .pe. paro parassa cittaṃ niggaṇhātīti . āmantā . paro parassa uppanno phasso mā nirujjhīti niggaṇhātīti . na hevaṃ vattabbe .pe. paro parassa uppannā vedanā .pe. uppannā saññā .pe. uppannā cetanā uppannaṃ cittaṃ uppannā saddhā uppannaṃ viriyaṃ uppannā sati uppanno samādhi .pe. uppannā paññā mā nirujjhīti niggaṇhātīti. Na hevaṃ vattabbe .pe. [1640] Paro parassa cittaṃ niggaṇhātīti . āmantā . paro parassa atthāya rāgaṃ pajahati dosaṃ pajahati .pe. anottappaṃ pajahatīti. Na hevaṃ vattabbe .pe. [1641] Paro parassa cittaṃ niggaṇhātīti . āmantā . paro parassa atthāya maggaṃ bhāveti satipaṭṭhānaṃ bhāveti .pe. bojjhaṅgaṃ @Footnote:1. Ma. Yu. asaññasattūpapattiyā. Bhāvetīti. Na hevaṃ vattabbe .pe. [1642] Paro parassa cittaṃ niggaṇhātīti . āmantā . Paro parassa atthāya dukkhaṃ parijānāti samudayaṃ pajahati nirodhaṃ sacchikaroti maggaṃ bhāvetīti. Na hevaṃ vattabbe .pe. [1643] Paro parassa cittaṃ niggaṇhātīti . āmantā . Añño aññassa kārako parakataṃ sukhadukkhaṃ añño karoti añño paṭisaṃvedetīti. Na hevaṃ vattabbe .pe. [1644] Paro parassa cittaṃ niggaṇhātīti . āmantā . nanu vuttaṃ bhagavatā attanāva kataṃ pāpaṃ attanā saṅkilissati attanā akataṃ pāpaṃ attanāva visujjhati suddhi asuddhi paccattaṃ nāñño aññaṃ visodhayeti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ paro parassa cittaṃ niggaṇhātīti. [1645] Na vattabbaṃ paro parassa cittaṃ niggaṇhātīti . Āmantā . nanu atthi balappattā atthi vasībhūtāti . āmantā . Hañci atthi balappattā atthi vasībhūtā tena vata re vattabbe paro parassa cittaṃ niggaṇhātīti. Niggahakathā. @Footnote: 1 khu. dha. 31.The Pali Tipitaka in Roman Character Volume 37 page 556-557. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11030 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11030 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1639&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=174 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1639 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6408 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6408 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]