บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Rūparāgo rūpadhātupariyāpannotiādikathā [1682] Rūparāgo rūpadhātupariyāpannoti . āmantā . Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti . na hevaṃ vattabbe .pe. nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena .pe. ekavatthuko ekārammaṇoti . āmantā . hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena .pe. ekavatthuko ekārammaṇo no vata re vattabbe rūparāgo rūpadhātupariyāpannoti. [1683] Rūparāgo rūpadhātupariyāpannoti . Āmantā. Saddarāgo saddadhātupariyāpannoti . na hevaṃ vattabbe .pe. rūparāgo rūpadhātu- pariyāpannoti . āmantā . gandharāgo .pe. rasarāgo .pe. Phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti. Na hevaṃ vattabbe .pe. [1684] Saddarāgo na vattabbaṃ saddadhātupariyāpannoti . Āmantā . rūparāgo na vattabbaṃ rūpadhātupariyāpannoti . na hevaṃ vattabbe .pe. gandharāgo .pe. Rasarāgo .pe. Phoṭṭhabbarāgo na vattabbaṃ phoṭṭhabbadhātupariyāpannoti . āmantā . Rūparāgo na vattabbaṃ rūpadhātupariyāpannoti. Na hevaṃ vattabbe .pe. [1685] Arūparāgo arūpadhātupariyāpannoti . āmantā . Arūparāgo na vattabbaṃ arūpadhātupariyāpannoti . na hevaṃ vattabbe .pe. arūparāgo arūpadhātupariyāpannoti . āmantā . Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti . na hevaṃ vattabbe .pe. nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena .pe. Ekavatthuko ekārammaṇoti. Āmantā. {1685.1} Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo no vata re vattabbe arūparāgo arūpadhātupariyāpannoti. [1686] Arūparāgo arūpadhātupariyāpannoti . āmantā . Saddarāgo saddadhātupariyāpannoti . na hevaṃ vattabbe .pe. Arūparāgo arūpadhātupariyāpannoti . āmantā . gandharāgo .pe. Rasarāgo .pe. phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti . na hevaṃ vattabbe .pe. [1687] Saddarāgo na vattabbaṃ saddadhātupariyāpannoti . Āmantā . arūparāgo na vattabbaṃ arūpadhātupariyāpannoti . na hevaṃ vattabbe .pe. gandharāgo .pe. Rasarāgo .pe. Phoṭṭhabbarāgo na vattabbaṃ phoṭṭhabbadhātupariyāpannoti . āmantā . arūparāgo na vattabbaṃ arūpadhātupariyāpannoti. Na hevaṃ vattabbe .pe. [1688] Na vattabbaṃ rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannoti . āmantā . nanu kāmarāgo kāmadhātu- pariyāpanno . āmantā . hañci kāmarāgo kāmadhātupariyāpanno tena vata re vattabbe rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannoti . rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannotikathā. Soḷasamo vaggo. Tassa uddānaṃ cittaniggaho cittapaggaho sukhānuppadānaṃ adhiggayhamanasikāro rūpaṃ hetu rūpaṃ sahetukaṃ rūpaṃ kusalampi akusalampi rūpaṃ vipāko Atthi rūpaṃ rūpāvacaraṃ atthi rūpaṃ arūpāvacaraṃ sabbe kilesā kāmadhātupariyāpannāti. --------------The Pali Tipitaka in Roman Character Volume 37 page 572-575. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11341 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11341 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1682&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=183 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1682 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6499 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6499 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]