![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Na vattabbaṃ saṅghassadinnaṃ mahapphalantikathā [1722] Na vattabbaṃ saṅghassa dinnaṃ mahapphalanti . āmantā. Nanu saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalīkaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti . āmantā . hañci saṅgho āhuneyyo pāhuneyyo .pe. anuttaraṃ puññakkhettaṃ lokassa tena vata re vattabbe saṅghassa dinnaṃ mahapphalanti. [1723] Na vattabbaṃ saṅghassa dinnaṃ mahapphalanti . āmantā. Nanu cattāro purisayugā aṭṭha purisapuggalā dakkhiṇeyyā vuttā bhagavatāti . āmantā . hañci cattāro purisayugā aṭṭha Purisapuggalā dakkhiṇeyyā vuttā bhagavatā tena vata re vattabbe saṅghassa dinnaṃ mahapphalanti. [1724] Na vattabbaṃ saṅghassa dinnaṃ mahapphalanti . āmantā. Nanu vuttaṃ bhagavatā saṅghe gotami dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti 1- attheva suttantoti . Āmantā. Tena hi saṅghassa dinnaṃ mahapphalanti. [1725] Na vattabbaṃ saṅghassa dinnaṃ mahapphalanti . āmantā. Nanu sakko devānamindo bhagavantaṃ etadavoca yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ kattha dinnaṃ mahapphalanti cattāro ca paṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti 2- eso hi saṅgho vipulo mahaggato esappameyyo udadhīva sāgaro ete hi seṭṭhā naravīrasāvakā pabhaṅkarā dhammamudīrayanti tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ ye saṅghamuddissa dadanti dānaṃ @Footnote: 1 Ma. u. 416. 2 saṃ. sagātha. 295. Sā dakkhiṇā saṅghagatā patiṭṭhitā mahapphalā lokavidūna vaṇṇitā etādisaṃ yaññamanussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ aninditā saggamupenti ṭhānanti attheva suttantoti. Āmantā. Tena hi saṅghassa dinnaṃ mahapphalanti. Na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathā. ---------------The Pali Tipitaka in Roman Character Volume 37 page 586-588. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11620 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11620 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1722&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=192 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1722 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6660 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6660 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]