ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Dhammadesanākathā
     [1737]   Na   vattabbaṃ   buddhena  bhagavatā  dhammo  desitoti .
Āmantā  .  kena  desitoti  .  abhinimmitena  desitoti  .  abhinimmito
jino    satthā    sammāsambuddho    sabbaññū    sabbadassāvī   dhammasāmī
dhammapaṭisaraṇoti   .   na   hevaṃ  vattabbe  .pe.  na  vattabbaṃ  buddhena
bhagavatā   dhammo   desitoti   .   āmantā   .   kena  desitoti .
Āyasmatā   ānandena  desitoti  .  āyasmā  ānando  jino  satthā
sammāsambuddho   sabbaññū   sabbadassāvī   dhammasāmī   dhammapaṭisaraṇoti  .
Na hevaṃ vattabbe .pe.
     [1738]   Na   vattabbaṃ   buddhena  bhagavatā  dhammo  desitoti .
Āmantā   .   nanu   vuttaṃ   bhagavatā  saṅkhittenapi  kho  ahaṃ  sārīputta
dhammaṃ   deseyyaṃ   vitthārenapi   kho   ahaṃ   sārīputta  dhammaṃ  deseyyaṃ
saṅkhittavitthārenapi   kho   ahaṃ  sārīputta  dhammaṃ  deseyyaṃ  aññātārova
dullabhāti  1-  attheva  suttantoti  .  āmantā  .  tena  hi  buddhena
bhagavatā dhammo desitoti.
     [1739]   Na   vattabbaṃ   buddhena  bhagavatā  dhammo  desitoti .
Āmantā    .   nanu   vuttaṃ   bhagavatā   abhiññāyāhaṃ   bhikkhave   dhammaṃ
desemi   no   anabhiññāya   sanidānāhaṃ   bhikkhave   dhammaṃ  desemi  no
@Footnote:1. aṅu. tika. 171.
Anidānaṃ   sappāṭihāriyāhaṃ   bhikkhave   dhammaṃ  desemi  no  appāṭihāriyaṃ
yañca   1-   mayhaṃ  bhikkhave  abhiññāya  dhammaṃ  desayato  no  anabhiññāya
sanidānaṃ   dhammaṃ   desayato  no  anidānaṃ  sappāṭihāriyaṃ  dhammaṃ  desayato
no   appāṭihāriyaṃ   karaṇīyo   ovādo   karaṇīyā   anusāsanī   alañca
pana   vo   bhikkhave   tuṭṭhiyā   alaṃ   attamanatāya   alaṃ   somanassāya
sammāsambuddho    bhagavā    svākkhāto    2-    dhammo    supaṭipanno
saṅghoti    imasmiṃ    ca   pana   veyyākaraṇasmiṃ   bhaññamāne   dasasahassī
lokadhātu   akampitthāti   3-   attheva   suttantoti   .  āmantā .
Tena hi buddhena bhagavatā dhammo desitoti.
                     Dhammadesanākathā.
                       -------------



             The Pali Tipitaka in Roman Character Volume 37 page 594-595. https://84000.org/tipitaka/read/roman_read.php?B=37&A=11768              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=11768              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1737&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=196              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1737              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6713              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6713              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]