![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Asañciccakathā [1809] Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti . āmantā . asañcicca pāṇaṃ hantvā pāṇātipātī hotīti . na hevaṃ vattabbe .pe. asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti . āmantā . asañcicca adinnaṃ ādiyitvā .pe. musā bhaṇitvā musāvādī hotīti . na hevaṃ vattabbe .pe. [1810] Asañcicca pāṇaṃ hantvā pāṇātipātī na hotīti . Āmantā . asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti . na hevaṃ vattabbe .pe. asañcicca adinnaṃ ādiyitvā .pe. musā bhaṇitvā musāvādī na hotīti . āmantā . Asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti . Na hevaṃ vattabbe .pe. [1811] Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti . āmantā . asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti attheva suttantoti . natthi . sañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti attheva suttantoti. Āmantā . hañci sañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti attheva suttanto no vata re vattabbe asañcicca Mātaraṃ jīvitā voropetvā ānantariko hotīti. [1812] Na vattabbaṃ mātughātako ānantarikoti . Āmantā. Nanu mātā jīvitā voropitāti . āmantā . hañci mātā jīvitā voropitā tena vata re vattabbe mātughātako ānantarikoti . Na vattabbaṃ pitughātako ānantarikoti . āmantā . nanu pitā jīvitā voropitoti . āmantā . hañci pitā jīvitā voropito tena vata re vattabbe pitughātako ānantarikoti . na vattabbaṃ arahantaghātako ānantarikoti . āmantā . nanu arahā jīvitā voropitoti. Āmantā. {1812.1} Hañci arahā jīvitā voropito tena vata re vattabbe arahantaghātako ānantarikoti . na vattabbaṃ ruhiruppādako ānantarikoti. Āmantā . nanu tathāgatassa lohitaṃ uppāditanti . āmantā. Hañci tathāgatassa lohitaṃ uppāditaṃ tena vata re vattabbe ruhiruppādako ānantarikoti . saṅghabhedako ānantarikoti . āmantā . sabbe saṅghabhedakā ānantarikāti . na hevaṃ vattabbe .pe. Sabbe saṅghabhedakā ānantarikāti . āmantā . dhammasaññī saṅghabhedako ānantarikoti . Na hevaṃ vattabbe .pe. dhammasaññī saṅghabhedako ānantarikoti . Āmantā . nanu vuttaṃ bhagavatā atthupāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho atthupāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti attheva suttantoti . Āmantā. Tena hi na vattabbaṃ dhammasaññī saṅghabhedako ānantarikoti. [1813] Na vattabbaṃ dhammasaññī saṅghabhedako ānantarikoti . Āmantā. Nanu vuttaṃ bhagavatā āpāyiko nerayiko kappaṭṭho saṅghabhedako vaggarato adhammaṭṭho yogakkhemā padhaṃsati saṅghaṃ samaggaṃ bhetvāna kappaṃ nirayamhi paccatīti 1- attheva suttantoti. Āmantā. Tena hi saṅghabhedako anantarikoti. Asañciccakathā. --------The Pali Tipitaka in Roman Character Volume 37 page 625-627. https://84000.org/tipitaka/read/roman_read.php?B=37&A=12377 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=12377 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1809&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=212 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1809 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6971 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6971 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]