ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                    Āsevanapaccayatākathā
     [1872]  Natthi  kāci  āsevanapaccayatāti  .  āmantā  .  nanu
vuttaṃ   bhagavatā   pāṇātipāto   bhikkhave  āsevito  bhāvito  bahulīkato
nirayasaṃvattaniko     tiracchānayonisaṃvattaniko     pittivisayasaṃvattaniko    yo
sabbalahuso   pāṇātipātassa   vipāko   manussabhūtassa   appāyukasaṃvattaniko
hotīti  1-  attheva  suttantoti  .  āmantā  .  tena  hi  atthi kāci
āsevanapaccayatāti.
     [1873]  Natthi  kāci  āsevanapaccayatāti. Āmantā. Nanu vuttaṃ
bhagavatā   adinnādānaṃ  bhikkhave  āsevitaṃ  bhāvitaṃ  bahulīkataṃ  nirayasaṃvattanikaṃ
@Footnote: 1 aṃ. aṭṭhaka. 104.
Tiracchānayonisaṃvattanikaṃ       pittivisayasaṃvattanikaṃ      yo      sabbalahuso
adinnādānassa    vipāko    manussabhūtassa    bhogabyasanasaṃvattaniko   hoti
.pe.   yo   sabbalahuso   kāmesumicchācārassa   vipāko   manussabhūtassa
sapattaverasaṃvattaniko  hoti  .pe.  yo  sabbalahuso  musāvādassa  vipāko
manussabhūtassa   abbhūtabbhakkhānasaṃvattaniko   hoti   .pe.   yo  sabbalahuso
pisuṇāya    vācāya   vipāko   manussabhūtassa   mittehi   bhedanasaṃvattaniko
hoti   .pe.   yo  sabbalahuso  pharusāya  vācāya  vipāko  manussabhūtassa
amanāpasaddasaṃvattaniko   hoti   .pe.   yo   sabbalahuso  samphappalāpassa
vipāko     manussabhūtassa     anādeyyavācasaṃvattaniko    hoti    .pe.
Surāmerayapānaṃ  bhikkhave  āsevitaṃ  .pe. Yo sabbalahuso surāmerayapānassa
vipāko    manussabhūtassa    ummattakasaṃvattaniko    hotīti   1-   attheva
suttantoti. Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
     [1874]  Natthi  kāci  āsevanapaccayatāti. Āmantā. Nanu vuttaṃ
bhagavatā  micchādiṭṭhi  bhikkhave  āsevitā  bhāvitā bahulīkatā nirayasaṃvattanikā
tiracchānayonisaṃvattanikā   pittivisayasaṃvattanikāti   attheva   suttantoti  .
Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
     [1875]  Natthi  kāci  āsevanapaccayatāti. Āmantā. Nanu vuttaṃ
bhagavatā    micchāsaṅkappo   .pe.   micchāsamādhi   bhikkhave   āsevito
bhāvito   bahulīkato  .pe.  pittivisayasaṃvattanikoti  attheva  suttantoti .
@Footnote: 1 aṃ. aṭṭhaka. 104.
Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
     [1876]  Natthi  kāci  āsevanapaccayatāti  .  āmantā  .  nanu
vuttaṃ   bhagavatā   sammādiṭṭhi   bhikkhave   āsevitā   bhāvitā  bahulīkatā
amatogadhā  hoti  amataparāyanā  amatapariyosānāti  attheva  suttantoti.
Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
     [1877]  Natthi  kāci  āsevanapaccayatāti  .  āmantā  .  nanu
vuttaṃ   bhagavatā   sammāsaṅkappo  bhikkhave  āsevito  bhāvito  bahulīkato
.pe.   sammāsamādhi  bhikkhave  āsevito  bhāvito  bahulīkato  amatogadho
hoti    amataparāyano    amatapariyosānoti    attheva   suttantoti  .
Āmantā. Tena hi atthi kāci āsevanapaccayatāti.
                    Āsevanapaccayatākathā.
                         ---------



             The Pali Tipitaka in Roman Character Volume 37 page 651-653. https://84000.org/tipitaka/read/roman_read.php?B=37&A=12885              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=12885              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1872&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=232              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1872              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7248              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7248              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]