ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Khaṇikakathā
     [1878]   Ekacittakkhaṇikā   sabbe   dhammāti  .  āmantā .
Citte   mahāpaṭhavī   saṇṭhāti   mahāsamuddo   saṇṭhāti   sinerupabbatarājā
saṇṭhāti    āpo    saṇṭhāti    tejo    saṇṭhāti    vāyo   saṇṭhāti
tiṇakaṭṭhavanappatayo saṇṭhahantīti. Na hevaṃ vattabbe .pe.
     [1879]   Ekacittakkhaṇikā   sabbe   dhammāti  .  āmantā .
Cakkhāyatanaṃ    cakkhuviññāṇena    sahajātanti   .   na   hevaṃ   vattabbe
.pe.    Cakkhāyatanaṃ   cakkhuviññāṇena   sahajātanti   .   āmantā  .
Nanu    āyasmā    sārīputto    etadavoca   ajjhattikañceva   āvuso
cakkhuṃ   aparibhinnaṃ   hoti   bāhirā   ca   rūpā  na  āpāthaṃ  āgacchanti
no  ca  tajjo  samannāhāro  hoti  neva  tāva  tajjassa viññāṇabhāvassa
pātubhāvo   hoti   ajjhattikañceva   āvuso   cakkhuṃ   aparibhinnaṃ   hoti
bāhirā   ca   rūpā  āpāthaṃ  āgacchanti  no  ca  tajjo  samannāhāro
hoti   neva   tāva   tajjassa  viññāṇabhāvassa   pātubhāvo  hoti  yato
ca   kho   āvuso   ajjhattikañceva  cakkhuṃ  aparibhinnaṃ  hoti  bāhirā  ca
rūpā   āpāthaṃ   āgacchanti   tajjo   ca   samannāhāro   hoti  evaṃ
tajjassa     viññāṇabhāvassa     pātubhāvo    hotīti    1-    attheva
suttantoti   .   āmantā   .   tena   hi   na   vattabbaṃ  cakkhāyatanaṃ
cakkhuviññāṇena sahajātanti.
     [1880]  Sotāyatanaṃ  .pe.  ghānāyatanaṃ  .pe. Jivhāyatanaṃ .pe.
Kāyāyatanaṃ   kāyaviññāṇena   sahajātanti  .  na  hevaṃ  vattabbe  .pe.
Kāyāyatanaṃ   kāyaviññāṇena  sahajātanti  .  āmantā  .  nanu  āyasmā
sārīputto   etadavoca   ajjhattiko   ceva  āvuso  kāyo  aparibhinno
hoti   bāhirā   ca   phoṭṭhabbā   na   āpāthaṃ   āgacchanti   no  ca
.pe.  ajjhattiko  ceva  āvuso  kāyo  aparibhinno  hoti  bāhirā  ca
phoṭṭhabbā  āpāthaṃ  āgacchanti  no  ca  .pe.  yato  ca  kho  āvuso
@Footnote: 1 Ma. mū. 342.
Ajjhattiko   ceva   kāyo   aparibhinno   hoti  bāhirā  ca  phoṭṭhabbā
āpāthaṃ   āgacchanti   tajjo   ca   samannāhāro  hoti  evaṃ  tajjassa
viññāṇabhāvassa  pātubhāvo  hotīti  attheva  suttantoti  .  āmantā .
Tena hi na vattabbaṃ kāyāyatanaṃ kāyaviññāṇena sahajātanti.
     [1881]   Na   vattabbaṃ   ekacittakkhaṇikā   sabbe  dhammāti .
Āmantā  .  sabbe  dhammā  niccā  dhuvā  sassatā  avipariṇāmadhammāti.
Na hevaṃ vattabbe .pe. Tena hi ekacittakkhaṇikā sabbe dhammāti.
                       Khaṇikakathā.
                    Bāvīsatimo vaggo.
                      Tassa uddānaṃ
          atthi kiñci saññojanaṃ appahāya parinibbānaṃ
          arahā kusalacitto parinibbāyati arahā āneñje
          ṭhito parinibbāyati atthi gabbhaseyyāya dhammābhisamayo
          atthi gabbhaseyyāya arahattappatti atthi supinagatassa
          dhammābhisamayo atthi supinagatassa arahattappatti
          sabbaṃ supinagatassa cittaṃ abyākataṃ natthi kāci
          āsevanapaccayatā ekacittakkhaṇikā sabbe dhammāti.
                           ---------



             The Pali Tipitaka in Roman Character Volume 37 page 653-655. https://84000.org/tipitaka/read/roman_read.php?B=37&A=12927              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=12927              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1878&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=233              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1878              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7257              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7257              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]