ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Khaṇikakathā
     [1878]   Ekacittakkhaṇikā   sabbe   dhammāti  .  āmantā .
Citte   mahāpaṭhavī   saṇṭhāti   mahāsamuddo   saṇṭhāti   sinerupabbatarājā
saṇṭhāti    āpo    saṇṭhāti    tejo    saṇṭhāti    vāyo   saṇṭhāti
tiṇakaṭṭhavanappatayo saṇṭhahantīti. Na hevaṃ vattabbe .pe.
     [1879]   Ekacittakkhaṇikā   sabbe   dhammāti  .  āmantā .
Cakkhāyatanaṃ    cakkhuviññāṇena    sahajātanti   .   na   hevaṃ   vattabbe

--------------------------------------------------------------------------------------------- page654.

.pe. Cakkhāyatanaṃ cakkhuviññāṇena sahajātanti . āmantā . Nanu āyasmā sārīputto etadavoca ajjhattikañceva āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti neva tāva tajjassa viññāṇabhāvassa pātubhāvo hoti ajjhattikañceva āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti neva tāva tajjassa viññāṇabhāvassa pātubhāvo hoti yato ca kho āvuso ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti evaṃ tajjassa viññāṇabhāvassa pātubhāvo hotīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ cakkhāyatanaṃ cakkhuviññāṇena sahajātanti. [1880] Sotāyatanaṃ .pe. ghānāyatanaṃ .pe. Jivhāyatanaṃ .pe. Kāyāyatanaṃ kāyaviññāṇena sahajātanti . na hevaṃ vattabbe .pe. Kāyāyatanaṃ kāyaviññāṇena sahajātanti . āmantā . nanu āyasmā sārīputto etadavoca ajjhattiko ceva āvuso kāyo aparibhinno hoti bāhirā ca phoṭṭhabbā na āpāthaṃ āgacchanti no ca .pe. ajjhattiko ceva āvuso kāyo aparibhinno hoti bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti no ca .pe. yato ca kho āvuso @Footnote: 1 Ma. mū. 342.

--------------------------------------------------------------------------------------------- page655.

Ajjhattiko ceva kāyo aparibhinno hoti bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti evaṃ tajjassa viññāṇabhāvassa pātubhāvo hotīti attheva suttantoti . āmantā . Tena hi na vattabbaṃ kāyāyatanaṃ kāyaviññāṇena sahajātanti. [1881] Na vattabbaṃ ekacittakkhaṇikā sabbe dhammāti . Āmantā . sabbe dhammā niccā dhuvā sassatā avipariṇāmadhammāti. Na hevaṃ vattabbe .pe. Tena hi ekacittakkhaṇikā sabbe dhammāti. Khaṇikakathā. Bāvīsatimo vaggo. Tassa uddānaṃ atthi kiñci saññojanaṃ appahāya parinibbānaṃ arahā kusalacitto parinibbāyati arahā āneñje ṭhito parinibbāyati atthi gabbhaseyyāya dhammābhisamayo atthi gabbhaseyyāya arahattappatti atthi supinagatassa dhammābhisamayo atthi supinagatassa arahattappatti sabbaṃ supinagatassa cittaṃ abyākataṃ natthi kāci āsevanapaccayatā ekacittakkhaṇikā sabbe dhammāti. ---------


             The Pali Tipitaka in Roman Character Volume 37 page 653-655. https://84000.org/tipitaka/read/roman_read.php?B=37&A=12927&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=12927&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1878&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=233              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1878              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7257              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7257              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]