ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [177]  Puggalo  kiṃ  nissāya  tiṭṭhatīti  .  bhavaṃ nissāya tiṭṭhatīti.
Bhavo  anicco  saṅkhato  paṭiccasamuppanno  khayadhammo  vayadhammo virāgadhammo
nirodhadhammo   vipariṇāmadhammoti   .   āmantā   .   puggalopi  anicco
saṅkhato   paṭiccasamuppanno  khayadhammo  vayadhammo  virāgadhammo  nirodhadhammo
vipariṇāmadhammoti. Na hevaṃ vattabbe .pe.
     [178]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .   nanu  atthi  koci  sukhaṃ  vedanaṃ  vediyamāno  sukhaṃ  vedanaṃ
vediyāmīti  pajānātīti  .  āmantā  .  hañci  atthi  koci  sukhaṃ  vedanaṃ
vediyamāno  sukhaṃ  vedanaṃ  vediyāmīti  pajānāti  tena  vata  re vattabbe
puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     {178.1}       Na       vattabbaṃ      puggalo      upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā    .    nanu    atthi    koci
Dukkhaṃ   vedanaṃ   vediyamāno   .pe.   adukkhamasukhaṃ   vedanaṃ  vediyamāno
adukkhamasukhaṃ  vedanaṃ  vediyāmīti  pajānātīti  .  āmantā  .  hañci  atthi
koci   adukkhamasukhaṃ   vedanaṃ   vediyamāno  adukkhamasukhaṃ  vedanaṃ  vediyāmīti
pajānāti tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     {178.2}  Atthi  koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti
pajānātīti   katvā  tena  ca  kāraṇena  puggalo  upalabbhati   sacchikaṭṭha-
paramaṭṭhenāti   .   āmantā   .  yo  sukhaṃ  vedanaṃ  vediyamāno  sukhaṃ
vedanaṃ   vediyāmīti   pajānāti   sveva   puggalo   yo   sukhaṃ   vedanaṃ
vediyamāno  sukhaṃ  vedanaṃ  vediyāmīti  na  pajānāti  na  so  puggaloti.
Na hevaṃ vattabbe .pe.
     {178.3}  Yo  dukkhaṃ  vedanaṃ  vediyamāno  .pe. Yo  adukkhamasukhaṃ
vedanaṃ   vediyamāno   adukkhamasukhaṃ   vedanaṃ  vediyāmīti  pajānāti  sveva
puggalo   yo   adukkhamasukhaṃ   vedanaṃ   vediyamāno   adukkhamasukhaṃ   vedanaṃ
vediyāmīti na pajānāti na so puggaloti. Na hevaṃ vattabbe .pe.
     {178.4}  Atthi  koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti
pajānātīti    katvā    tena    ca    kāraṇena    puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā   .   aññā   sukhā   vedanā
añño  sukhaṃ  vedanaṃ  vediyamāno  sukhaṃ  vedanaṃ  vediyāmīti  pajānātīti .
Na   hevaṃ   vattabbe   .pe.   aññā  dukkhā  vedanā  .pe.  aññā
adukkhamasukhā    vedanā    añño    adukkhamasukhaṃ    vedanaṃ   vediyamāno
adukkhamasukhaṃ     vedanaṃ    vediyāmīti    pajānātīti    .    na    hevaṃ
Vattabbe .pe.
     [179]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā  .  nanu  atthi  koci  kāye kāyānupassī viharatīti. Āmantā.
Hañci  atthi  koci  kāye  kāyānupassī  viharati  tena  vata  re vattabbe
puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     {179.1}  Na  vattabbaṃ  puggalo  upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
Āmantā  .  nanu  atthi  koci  vedanāsu  .pe.  citte  .pe. Dhammesu
dhammānupassī   viharatīti   .   āmantā   .  hañci  atthi  koci  dhammesu
dhammānupassī   viharati   tena   vata   re   vattabbe  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti.
     {179.2}  Atthi  koci  kāye  kāyānupassī viharatīti katvā tena ca
kāraṇena   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo  kāye  kāyānupassī  viharati  sveva puggalo yo na kāye kāyānupassī
viharati na so puggaloti. Na hevaṃ vattabbe .pe.
     {179.3}  Yo  vedanāsu  .pe. Citte .pe. Dhammesu dhammānupassī
viharati  sveva puggalo yo na dhammesu dhammānupassī viharati na so puggaloti.
Na hevaṃ vattabbe .pe.
     {179.4}   Atthi   koci   kāye   kāyānupassī  viharatīti  katvā
tena   ca   kāraṇena   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  .
Āmantā   .   añño  kāyo  añño  kāye  kāyānupassī  viharatīti .
Na   hevaṃ   vattabbe   .pe.   aññā   vedanā   .pe.  aññaṃ  cittaṃ
.pe.   aññe   dhammā   añño   dhammesu   dhammānupassī   viharatīti .
Na hevaṃ vattabbe .pe.
     [180]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu vuttaṃ bhagavatā
           suññato lokaṃ avekkhassu   mogharāja sadā sato
           attānudiṭṭhiṃ ūhacca          evaṃ maccutaro siyā
           evaṃ lokaṃ avekkhantaṃ          maccurājā na passatīti 1-
attheva   suttantoti   .  āmantā  .  tena  hi  na  vattabbaṃ  puggalo
upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [181]  Puggalo  avekkhatīti  .  āmantā. Saha rūpena avekkhatīti
vinā   rūpena   avekkhatīti  .  saha  rūpena  avekkhatīti  .  taṃ  jīvaṃ  taṃ
sarīranti   .   na  hevaṃ  vattabbe  .pe.  vinā  rūpena  avekkhatīti .
Aññaṃ   jīvaṃ   aññaṃ   sarīranti   .  na  hevaṃ  vattabbe  .pe.  puggalo
avekkhatīti    .   āmantā   .   abbhantaragato   avekkhatīti   bahiddhā
nikkhamitvā   avekkhatīti   .   abbhantaragato  avekkhatīti  .  taṃ  jīvaṃ  taṃ
sarīranti  .  na  hevaṃ  vattabbe  .pe.  bahiddhā nikkhamitvā avekkhatīti.
Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe .pe.
     [182]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .   nanu   bhagavā   saccavādī   kālavādī   bhūtavādī  tathavādī
avitathavādī   anaññathavādīti   .   āmantā   .   vuttaṃ   bhagavatā  atthi
@Footnote: 1 khu, su. 549.
Puggalo  attahitāya  paṭipannoti  1-  attheva  suttantoti . Āmantā.
Tena   hi   puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhenāti  .  na  vattabbaṃ
puggalo   upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā  .  nanu  bhagavā
saccavādī   kālavādī   bhūtavādī   tathavādī   avitathavādī  anaññathavādīti .
Āmantā  .  vuttaṃ  bhagavatā  ekapuggalo  bhikkhave  loke  uppajjamāno
uppajjati   bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya  hitāya
sukhāya   devamanussānanti   2-   attheva   suttantoti  .  āmantā .
Tena hi puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [183]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu  bhagavā  saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti.
Āmantā   .   vuttaṃ   bhagavatā  sabbe  dhammā  anattāti  3-  attheva
suttantoti   .  āmantā  .  tena  hi  na  vattabbaṃ  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti.
     [184]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu    bhagavā    saccavādī   kālavādī   bhūtavādī   tathavādī   avitathavādī
anaññathavādīti   .   āmantā  .  vuttaṃ  bhagavatā  dukkhameva  uppajjamānaṃ
uppajjati   dukkhameva  nirujjhamānaṃ  nirujjhatīti  na  kaṅkhati  na  vicikicchati .
Aparapaccayā   ñāṇamevassa   ettha   hoti   ettāvatā   kho  kaccāna
sammādiṭṭhi  hotīti  4-  attheva  suttantoti  .  āmantā . Tena hi na
@Footnote: 1 abhi. pu. 167-193. 2 aṃ. eka. 28. 3 khu. khu. 43. 4 saṃ. ni. 21.
Vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [185]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca
           kiṃ nu sattoti paccesi       māra diṭṭhigataṃ nu te
           suddhasaṅkhārapuñjoyaṃ       na yidha sattūpalabbhati
           yathā hi aṅgasambhārā     hoti saddo ratho iti
           evaṃ khandhesu santesu       hoti sattoti sammati
           dukkhameva hi sambhoti       dukkhaṃ tiṭṭhati veti ca
           nāññatra dukkhā sambhoti   nāññatra dukkhā nirujjhatīti 1-
attheva   suttantoti   .  āmantā  .  tena  hi  na  vattabbaṃ  puggalo
upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [186]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu    āyasmā    ānando    bhagavantaṃ   etadavoca   suñño   loko
suñño   lokoti   bhante   vuccati   kittāvatā   nukho   bhante  suñño
lokoti   vuccatīti  yasmā  kho  ānanda  suññaṃ  attena  vā  attaniyena
vā   tasmā   suñño   lokoti  vuccati  kiñcānanda  suññaṃ  attena  vā
attaniyena   vā   cakkhuṃ   kho  ānanda  suññaṃ  attena  vā  attaniyena
vā   rūpā   suññā   .pe.   cakkhuviññāṇaṃ  suññaṃ  .pe.  cakkhusamphasso
suñño      .pe.      yampidaṃ      cakkhusamphassapaccayā      uppajjati
@Footnote: 1 saṃ. sa. 198.
Vedayitaṃ   sukhaṃ   vā   dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  suññaṃ  attena
vā   attaniyena   vā   sotaṃ   suññaṃ   .pe.   saddā  suññā  .pe.
Ghānaṃ  suññaṃ  ...  gandhā  suññā  .pe.  jivhā suññā ... Rasā suññā
.pe.  kāyo  suñño  ...  phoṭṭhabbā  suññā  .pe. Mano suñño ...
Dhammā  suññā  ...  manoviññāṇaṃ  suññaṃ  ... Manosamphasso suñño .pe.
Yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ   vā   tampi   suññaṃ   attena  vā  attaniyena  vā  yasmā
kho   ānanda   suññaṃ   attena   vā   attaniyena  vā  tasmā  suñño
lokoti   vuccatīti  1-  attheva  suttantoti  .  āmantā  .  tena  hi
na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [187]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu    bhagavā    saccavādī   kālavādī   bhūtavādī   tathavādī   avitathavādī
anaññathavādīti  .  āmantā  .  vuttaṃ  bhagavatā  attani  vā  bhikkhave sati
attaniyaṃ   meti   assāti   evaṃ   bhante  attaniye  vā  bhikkhave  sati
attā   meti  assāti  evaṃ  bhante  attani  ca  bhikkhave  attaniye  ca
saccato   thetato   anupalabbhiyamāne  yamidaṃ  diṭṭhiṭṭhānaṃ  so  loko  so
attā   so   pecca  bhavissāmi  nicco  dhuvo  sassato  avipariṇāmadhammo
sassatisamaṃ    tatheva   ṭhassāmīti   nanvāyaṃ   bhikkhave   kevalo   paripūro
bāladhammoti   kiñci   no   siyā   bhante  kevalo  hi  bhante  paripūro
@Footnote: 1 khu. pa. 433.
Bāladhammoti   1-   attheva  suttantoti  .  āmantā  .  tena  hi  na
vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [188]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu    bhagavā    saccavādī   kālavādī   bhūtavādī   tathavādī   avitathavādī
anaññathavādīti  .  āmantā  .  vuttaṃ  bhagavatā  tayome  seniya satthāro
santo  saṃvijjamānā  lokasmiṃ  katame  tayo  idha  seniya  ekacco satthā
diṭṭhe  ceva  dhamme  attānaṃ  saccato  thetato  paññapeti abhisamparāyañca
attānaṃ saccato thetato paññapeti
     {188.1}  idha  pana  seniya  ekacco satthā diṭṭheva hi kho dhamme
attānaṃ  saccato  thetato  paññapeti  no  ca  kho  abhisamparāyaṃ  attānaṃ
saccato thetato paññapeti
     {188.2}  idha  pana  seniya  ekacco  satthā  diṭṭhe ceva dhamme
attānaṃ   saccato   thetato   na   paññapeti   abhisamparāyañca   attānaṃ
saccato thetato na paññapeti
     {188.3}  tatra  seniya  yvāyaṃ  satthā diṭṭhe ceva dhamme attānaṃ
saccato   thetato   paññapeti  abhisamparāyañca  attānaṃ  saccato  thetato
paññapeti ayaṃ vuccati seniya satthā sassatavādo
     {188.4}  tatra  seniya yvāyaṃ satthā diṭṭheva hi kho dhamme attānaṃ
saccato   thetato   paññapeti   no   ca   kho   abhisamparāyaṃ   attānaṃ
saccato thetato paññapeti ayaṃ vuccati seniya satthā ucchedavādo
     {188.5} tatra seniya yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato
@Footnote: 1 Ma. mū. 260.
Thetato   na   paññapeti   abhisamparāyañca   attānaṃ   saccato   thetato
na   paññapeti   ayaṃ   vuccati  seniya  satthā  sammāsambuddho  ime  kho
seniya   tayo   satthāro   santo   saṃvijjamānā   lokasminti   attheva
suttantoti   .  āmantā  .  tena  hi  na  vattabbaṃ  puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti.
     [189]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu    bhagavā    saccavādī   kālavādī   bhūtavādī   tathavādī   avitathavādī
anaññathavādīti  .  āmantā  .   vuttaṃ bhagavatā sappikumbhoti. Āmantā.
Atthi   koci   sappissa   kumbhaṃ   karotīti   .   na  hevaṃ  vattabbe .
Tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [190]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu    bhagavā    saccavādī   kālavādī   bhūtavādī   tathavādī   avitathavādī
anaññathavādīti   .   āmantā   .  vuttaṃ  bhagavatā  telakumbho  madhukumbho
phāṇitakumbho     khīrakumbho     udakakumbho    pānīyathālakaṃ    pānīyakosakaṃ
pānīyasarāvakaṃ   niccabhattaṃ  dhuvayāgūti  .  āmantā  .  atthi  kāci  yāgu
niccā  dhuvā  sassatā  avipariṇāmadhammāti  .  na  hevaṃ  vattabbe. Tena
hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. Saṅkhittaṃ.
                         Puggalakathā
           aṭṭhaniggahapeyyālā        sandhāvaniyā upādāya
           cittena pañcamaṃ kalyāṇaṃ    iddhi suttāharaṇena aṭṭhamaṃ.
                         -------



             The Pali Tipitaka in Roman Character Volume 37 page 75-83. https://84000.org/tipitaka/read/roman_read.php?B=37&A=1530              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=1530              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=177&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=177              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3528              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3528              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]