ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [177]  Puggalo  kiṃ  nissāya  tiṭṭhatīti  .  bhavaṃ nissāya tiṭṭhatīti.
Bhavo  anicco  saṅkhato  paṭiccasamuppanno  khayadhammo  vayadhammo virāgadhammo
nirodhadhammo   vipariṇāmadhammoti   .   āmantā   .   puggalopi  anicco
saṅkhato   paṭiccasamuppanno  khayadhammo  vayadhammo  virāgadhammo  nirodhadhammo
vipariṇāmadhammoti. Na hevaṃ vattabbe .pe.
     [178]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .   nanu  atthi  koci  sukhaṃ  vedanaṃ  vediyamāno  sukhaṃ  vedanaṃ
vediyāmīti  pajānātīti  .  āmantā  .  hañci  atthi  koci  sukhaṃ  vedanaṃ
vediyamāno  sukhaṃ  vedanaṃ  vediyāmīti  pajānāti  tena  vata  re vattabbe
puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     {178.1}       Na       vattabbaṃ      puggalo      upalabbhati
sacchikaṭṭhaparamaṭṭhenāti    .    āmantā    .    nanu    atthi    koci

--------------------------------------------------------------------------------------------- page76.

Dukkhaṃ vedanaṃ vediyamāno .pe. adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānātīti . āmantā . hañci atthi koci adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {178.2} Atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭha- paramaṭṭhenāti . āmantā . yo sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti sveva puggalo yo sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti na pajānāti na so puggaloti. Na hevaṃ vattabbe .pe. {178.3} Yo dukkhaṃ vedanaṃ vediyamāno .pe. Yo adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti sveva puggalo yo adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti na pajānāti na so puggaloti. Na hevaṃ vattabbe .pe. {178.4} Atthi koci sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññā sukhā vedanā añño sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātīti . Na hevaṃ vattabbe .pe. aññā dukkhā vedanā .pe. aññā adukkhamasukhā vedanā añño adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānātīti . na hevaṃ

--------------------------------------------------------------------------------------------- page77.

Vattabbe .pe. [179] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu atthi koci kāye kāyānupassī viharatīti. Āmantā. Hañci atthi koci kāye kāyānupassī viharati tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {179.1} Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. Āmantā . nanu atthi koci vedanāsu .pe. citte .pe. Dhammesu dhammānupassī viharatīti . āmantā . hañci atthi koci dhammesu dhammānupassī viharati tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {179.2} Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Yo kāye kāyānupassī viharati sveva puggalo yo na kāye kāyānupassī viharati na so puggaloti. Na hevaṃ vattabbe .pe. {179.3} Yo vedanāsu .pe. Citte .pe. Dhammesu dhammānupassī viharati sveva puggalo yo na dhammesu dhammānupassī viharati na so puggaloti. Na hevaṃ vattabbe .pe. {179.4} Atthi koci kāye kāyānupassī viharatīti katvā tena ca kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . añño kāyo añño kāye kāyānupassī viharatīti . Na hevaṃ vattabbe .pe. aññā vedanā .pe. aññaṃ cittaṃ .pe. aññe dhammā añño dhammesu dhammānupassī viharatīti .

--------------------------------------------------------------------------------------------- page78.

Na hevaṃ vattabbe .pe. [180] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu vuttaṃ bhagavatā suññato lokaṃ avekkhassu mogharāja sadā sato attānudiṭṭhiṃ ūhacca evaṃ maccutaro siyā evaṃ lokaṃ avekkhantaṃ maccurājā na passatīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [181] Puggalo avekkhatīti . āmantā. Saha rūpena avekkhatīti vinā rūpena avekkhatīti . saha rūpena avekkhatīti . taṃ jīvaṃ taṃ sarīranti . na hevaṃ vattabbe .pe. vinā rūpena avekkhatīti . Aññaṃ jīvaṃ aññaṃ sarīranti . na hevaṃ vattabbe .pe. puggalo avekkhatīti . āmantā . abbhantaragato avekkhatīti bahiddhā nikkhamitvā avekkhatīti . abbhantaragato avekkhatīti . taṃ jīvaṃ taṃ sarīranti . na hevaṃ vattabbe .pe. bahiddhā nikkhamitvā avekkhatīti. Aññaṃ jīvaṃ aññaṃ sarīranti. Na hevaṃ vattabbe .pe. [182] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā atthi @Footnote: 1 khu, su. 549.

--------------------------------------------------------------------------------------------- page79.

Puggalo attahitāya paṭipannoti 1- attheva suttantoti . Āmantā. Tena hi puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . Āmantā . vuttaṃ bhagavatā ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti 2- attheva suttantoti . āmantā . Tena hi puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [183] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti. Āmantā . vuttaṃ bhagavatā sabbe dhammā anattāti 3- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [184] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā dukkhameva uppajjamānaṃ uppajjati dukkhameva nirujjhamānaṃ nirujjhatīti na kaṅkhati na vicikicchati . Aparapaccayā ñāṇamevassa ettha hoti ettāvatā kho kaccāna sammādiṭṭhi hotīti 4- attheva suttantoti . āmantā . Tena hi na @Footnote: 1 abhi. pu. 167-193. 2 aṃ. eka. 28. 3 khu. khu. 43. 4 saṃ. ni. 21.

--------------------------------------------------------------------------------------------- page80.

Vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [185] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca kiṃ nu sattoti paccesi māra diṭṭhigataṃ nu te suddhasaṅkhārapuñjoyaṃ na yidha sattūpalabbhati yathā hi aṅgasambhārā hoti saddo ratho iti evaṃ khandhesu santesu hoti sattoti sammati dukkhameva hi sambhoti dukkhaṃ tiṭṭhati veti ca nāññatra dukkhā sambhoti nāññatra dukkhā nirujjhatīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [186] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu āyasmā ānando bhagavantaṃ etadavoca suñño loko suñño lokoti bhante vuccati kittāvatā nukho bhante suñño lokoti vuccatīti yasmā kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccati kiñcānanda suññaṃ attena vā attaniyena vā cakkhuṃ kho ānanda suññaṃ attena vā attaniyena vā rūpā suññā .pe. cakkhuviññāṇaṃ suññaṃ .pe. cakkhusamphasso suñño .pe. yampidaṃ cakkhusamphassapaccayā uppajjati @Footnote: 1 saṃ. sa. 198.

--------------------------------------------------------------------------------------------- page81.

Vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā sotaṃ suññaṃ .pe. saddā suññā .pe. Ghānaṃ suññaṃ ... gandhā suññā .pe. jivhā suññā ... Rasā suññā .pe. kāyo suñño ... phoṭṭhabbā suññā .pe. Mano suñño ... Dhammā suññā ... manoviññāṇaṃ suññaṃ ... Manosamphasso suñño .pe. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā yasmā kho ānanda suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccatīti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [187] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā attani vā bhikkhave sati attaniyaṃ meti assāti evaṃ bhante attaniye vā bhikkhave sati attā meti assāti evaṃ bhante attani ca bhikkhave attaniye ca saccato thetato anupalabbhiyamāne yamidaṃ diṭṭhiṭṭhānaṃ so loko so attā so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmīti nanvāyaṃ bhikkhave kevalo paripūro bāladhammoti kiñci no siyā bhante kevalo hi bhante paripūro @Footnote: 1 khu. pa. 433.

--------------------------------------------------------------------------------------------- page82.

Bāladhammoti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [188] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā tayome seniya satthāro santo saṃvijjamānā lokasmiṃ katame tayo idha seniya ekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññapeti abhisamparāyañca attānaṃ saccato thetato paññapeti {188.1} idha pana seniya ekacco satthā diṭṭheva hi kho dhamme attānaṃ saccato thetato paññapeti no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññapeti {188.2} idha pana seniya ekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññapeti abhisamparāyañca attānaṃ saccato thetato na paññapeti {188.3} tatra seniya yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññapeti abhisamparāyañca attānaṃ saccato thetato paññapeti ayaṃ vuccati seniya satthā sassatavādo {188.4} tatra seniya yvāyaṃ satthā diṭṭheva hi kho dhamme attānaṃ saccato thetato paññapeti no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññapeti ayaṃ vuccati seniya satthā ucchedavādo {188.5} tatra seniya yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato @Footnote: 1 Ma. mū. 260.

--------------------------------------------------------------------------------------------- page83.

Thetato na paññapeti abhisamparāyañca attānaṃ saccato thetato na paññapeti ayaṃ vuccati seniya satthā sammāsambuddho ime kho seniya tayo satthāro santo saṃvijjamānā lokasminti attheva suttantoti . āmantā . tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [189] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā sappikumbhoti. Āmantā. Atthi koci sappissa kumbhaṃ karotīti . na hevaṃ vattabbe . Tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [190] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu bhagavā saccavādī kālavādī bhūtavādī tathavādī avitathavādī anaññathavādīti . āmantā . vuttaṃ bhagavatā telakumbho madhukumbho phāṇitakumbho khīrakumbho udakakumbho pānīyathālakaṃ pānīyakosakaṃ pānīyasarāvakaṃ niccabhattaṃ dhuvayāgūti . āmantā . atthi kāci yāgu niccā dhuvā sassatā avipariṇāmadhammāti . na hevaṃ vattabbe. Tena hi na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. Saṅkhittaṃ. Puggalakathā aṭṭhaniggahapeyyālā sandhāvaniyā upādāya cittena pañcamaṃ kalyāṇaṃ iddhi suttāharaṇena aṭṭhamaṃ. -------


             The Pali Tipitaka in Roman Character Volume 37 page 75-83. https://84000.org/tipitaka/read/roman_read.php?B=37&A=1530&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=1530&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=177&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=177              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3528              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3528              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]