ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Brahmacariyakathā
     [255]  Natthi  devesu  brahmacariyavāsoti  .  āmantā . Sabbe
devā    jaḷā    eḷamūgā    aviññū    hatthasaṃvācikā    na   paṭibalā
subhāsitadubbhāsitānaṃ   atthamaññātuṃ  sabbe  devā  na  buddhe  pasannā  na
Dhamme   pasannā   na   saṅghe  pasannā  na  buddhaṃ  bhagavantaṃ  payirupāsanti
na   buddhaṃ   bhagavantaṃ   pañhaṃ   pucchanti   na   buddhena   bhagavatā  pañhe
visajjite    attamanā    sabbe    devā   kammāvaraṇena   samannāgatā
kilesāvaraṇena    samannāgatā   vipākāvaraṇena   samannāgatā   assaddhā
acchandikā   duppaññā   abhabbā   niyāmaṃ   okkamituṃ   kusalesu  dhammesu
sammattaṃ    sabbe    devā   mātughātakā   pitughātakā   arahantaghātakā
ruhiruppādakā     saṅghabhedakā     sabbe     devā     pāṇātipātino
adinnādāyino    kāmesu    micchācārino    musāvādino    pisuṇavācā
pharusavācā       samphappalāpino       abhijjhāluno      byāpannacittā
micchādiṭṭhikāti. Na hevaṃ vattabbe .pe.
     {255.1}   Nanu   atthi   devā   ajaḷā   aneḷamūgā  viññū  na
hatthasaṃvācikā     paṭibalā    subhāsitadubbhāsitānaṃ    atthamaññātuṃ    atthi
devā  buddhe  pasannā  dhamme  pasannā  saṅghe  pasannā  buddhaṃ  bhagavantaṃ
payirupāsanti    buddhaṃ    bhagavantaṃ    pañhaṃ   pucchanti   buddhena   bhagavatā
pañhe   visajjite   attamanā   honti   atthi  devā  na  kammāvaraṇena
samannāgatā    na    kilesāvaraṇena   samannāgatā   na   vipākāvaraṇena
samannāgatā   saddhā   chandikā   paññavanto   bhabbā   niyāmaṃ  okkamituṃ
kusalesu  dhammesu  sammattaṃ  atthi  devā  na  mātughātakā  na  pitughātakā
na   arahantaghātakā   na   ruhiruppādakā   na  saṅghabhedakā  atthi  devā
na   pāṇātipātino   na   adinnādāyino  na  kāmesu  micchācārino  na
musāvādino   na   pisuṇavācā   na   pharusavācā   na  samphappalāpino  na
Abhijjhāluno abyāpannacittā sammādiṭṭhikāti. Āmantā.
     {255.2}   Hañci   atthi   devā   ajaḷā  aneḷamūgā  viññū  na
hatthasaṃvācikā    paṭibalā    subhāsitadubbhāsitānaṃ    atthamaññātuṃ    .pe.
Atthi  devā  buddhe  pasannā  .pe.  sammādiṭṭhikā no vata re vattabbe
natthi devesu brahmacariyavāsoti.
     [256]  Atthi  devesu  brahmacariyavāsoti  .  āmantā  .  atthi
tattha    pabbajjā    muṇḍiyaṃ    kāsāvadhāraṇā    pattadhāraṇā   devesu
sammāsambuddhā    uppajjanti    paccekasambuddhā   uppajjanti   sāvakayugaṃ
uppajjatīti. Na hevaṃ vattabbe .pe.
     [257] Devesu pabbajjā natthīti. Natthi devesu brahmacariyavāsoti.
Āmantā    .    yattha   atthi   pabbajjā   tattheva   brahmacariyavāso
yattha  natthi  pabbajjā  natthi  tattha  brahmacariyavāsoti. Na hevaṃ vattabbe
.pe.    yattha    atthi   pabbajjā   tattheva   brahmacariyavāso   yattha
natthi   pabbajjā   natthi   tattha   brahmacariyavāsoti   .   āmantā .
Yo   pabbajjati   tasseva   brahmacariyavāso   yo   na  pabbajjati  natthi
tassa brahmacariyavāsoti. Na hevaṃ vattabbe .pe.
     [258]  Devesu  muṇḍiyaṃ natthīti. Natthi devesu brahmacariyavāsoti.
Āmantā    .    yattha    atthi    muṇḍiyaṃ   tattheva   brahmacariyavāso
yattha   natthi   muṇḍiyaṃ   natthi   tattha   brahmacariyavāsoti   .  na  hevaṃ
vattabbe    .pe.   yattha   atthi   muṇḍiyaṃ   tattheva   brahmacariyavāso
Yattha  natthi  muṇḍiyaṃ  natthi  tattha  brahmacariyavāsoti  .  āmantā . Yo
muṇḍo    hoti   tasseva   brahmacariyavāso   yo   muṇḍo   na   hoti
natthi tassa brahmacariyavāsoti. Na hevaṃ vattabbe .pe.
     [259]  Devesu  kāsāvadhāraṇā natthīti. Natthi devesu brahmacariya-
vāsoti . Āmantā. Yattha atthi kāsāvadhāraṇā tattheva brahmacariyavāso
yattha    natthi    kāsāvadhāraṇā   natthi   tattha   brahmacariyavāsoti  .
Na   hevaṃ   vattabbe   .pe.   attha   atthi   kāsāvadhāraṇā  tattheva
brahmacariyavāso     yattha     natthi    kāsāvadhāraṇā    natthi    tattha
brahmacariyavāsoti   .   āmantā   .   yo  kāsāvaṃ  dhāreti  tasseva
brahmacariyavāso  yo  kāsāvaṃ  na  dhāreti natthi tassa brahmacariyavāsoti.
Na hevaṃ vattabbe .pe.
     [260]  Devesu  pattadhāraṇā  natthīti . Natthi devesu brahmacariya-
vāsoti    .   āmantā   .   yattha   atthi   pattadhāraṇā   tattheva
brahmacariyavāso     yattha     natthi     pattadhāraṇā     natthi    tattha
brahmacariyavāsoti    .   na   hevaṃ   vattabbe   .pe.   yattha   atthi
pattadhāraṇā    tattheva    brahmacariyavāso   yattha   natthi   pattadhāraṇā
natthi   tattha   brahmacariyavāsoti   .  āmantā  .  yo  pattaṃ  dhāreti
tasseva    brahmacariyavāso   yo   pattaṃ   na   dhāreti   natthi   tassa
brahmacariyavāsoti. Na hevaṃ vattabbe .pe.
     [261]   Devesu  sammāsambuddhā  nuppajjantīti  .  natthi  devesu
Brahmacariyavāsoti   .   āmantā   .  yattha  sammāsambuddhā  uppajjanti
tattheva     brahmacariyavāso     yattha     sammāsambuddhā    nuppajjanti
natthi   tattha   brahmacariyavāsoti   .  na  hevaṃ  vattabbe  .pe.  yattha
sammāsambuddhā     uppajjanti     tattheva     brahmacariyavāso    yattha
sammāsambuddhā    nuppajjanti    natthi    tattha    brahmacariyavāsoti  .
Āmantā   .   lumbiniyā   bhagavā   jāto  bodhiyā  mūle  abhisambuddho
bārāṇasiyaṃ   bhagavatā  dhammacakkaṃ  pavattitaṃ  tattha  tattheva  brahmacariyavāso
natthaññatra brahmacariyavāsoti. Na hevaṃ vattabbe .pe.
     [262]  Devesu  paccekasambuddhā  nuppajjantīti  .  natthi  devesu
brahmacariyavāsoti   .   āmantā  .  yattha  paccekasambuddhā  uppajjanti
tattheva   brahmacariyavāso   yattha   paccekasambuddhā   nuppajjanti   natthi
tattha  brahmacariyavāsoti  .  na hevaṃ vattabbe .pe. Yattha paccekasambuddhā
uppajjanti     tattheva     brahmacariyavāso    yattha    paccekasambuddhā
nuppajjanti   natthi   tattha  brahmacariyavāsoti  .  āmantā  .  majjhimesu
janapadesu    paccekasambuddhā    uppajjanti    tattheva   brahmacariyavāso
natthaññatra brahmacariyavāsoti. Na hevaṃ vattabbe .pe.
     [263]   Devesu   sāvakayugaṃ   nuppajjatīti   .   natthi   devesu
brahmacariyavāsoti    .    āmantā   .   yattha   sāvakayugaṃ   uppajjati
tattheva   brahmacariyavāso   yattha   sāvakayugaṃ   nuppajjati   natthi   tattha
brahmacariyavāsoti  .  na  hevaṃ  vattabbe  .pe. Yattha sāvakayugaṃ uppajjati
Tattheva   brahmacariyavāso   yattha   sāvakayugaṃ   nuppajjati   natthi   tattha
brahmacariyavāsoti    .   āmantā   .   magadhesu   sāvakayugaṃ   uppannaṃ
tattheva    brahmacariyavāso    natthaññatra    brahmacariyavāsoti   .   na
hevaṃ vattabbe .pe.
     [264]  Atthi  devesu brahmacariyavāsoti. Āmantā. Sabbadevesu
brahmacariyavāsoti. Na hevaṃ vattabbe .pe.
     [265]   Atthi   manussesu   brahmacariyavāsoti   .  āmantā .
Sabbamanussesu atthi brahmacariyavāsoti. Na hevaṃ vattabbe .pe.
     [266]  Atthi devesu brahmacariyavāsoti. Āmantā. Asaññasattesu
devesu atthi brahmacariyavāsoti. Na hevaṃ vattabbe .pe.
     [267]   Atthi   manussesu   brahmacariyavāsoti   .  āmantā .
Paccantimesu   janapadesu   atthi  brahmacariyavāso  milakkhūsu  aviññātāresu
yattha   natthi   gati   bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānanti  .
Na hevaṃ vattabbe .pe.
     [268]   Atthi  devesu  brahmacariyavāsoti  .  atthi  yattha  atthi
atthi   yattha   natthīti   .   asaññasattesu   devesu  atthi  yattha  atthi
atthi    yattha   natthi   brahmacariyavāso   saññasattesu   devesu   atthi
yattha   atthi   atthi   yattha   natthi   brahmacariyavāsoti   .   na  hevaṃ
vattabbe .pe.
     {268.1} Devesu atthi yattha atthi atthi yattha natthi brahmacariyavāsoti.
Āmantā     .    katthatthi    kattha    natthīti    .     asaññasattesu
Sattesu   devesu   natthi   brahmacariyavāso  saññasattesu  devesu  atthi
brahmacariyavāsoti  .  asaññasattesu  devesu  natthi  brahmacariyavāsoti .
Āmantā    .   saññasattesu   devesu   natthi   brahmacariyavāsoti  .
Na hevaṃ vattabbe.
     {268.2}   Saññasattesu   devesu   atthi   brahmacariyavāsoti .
Āmantā   .   asaññasattesu   devesu  atthi  brahmacariyavāsoti  .  na
hevaṃ vattabbe .pe.
     [269]   Atthi   manussesu   brahmacariyavāsoti   .   atthi  yattha
atthi   atthi   yattha   natthīti   .   paccantimesu  janapadesu  atthi  yattha
atthi   atthi   yattha   natthi   brahmacariyavāso   milakkhūsu  aviññātāresu
yattha   natthi   gati   bhikkhūnaṃ   bhikkhunīnaṃ  upāsakānaṃ  upāsikānaṃ  majjhimesu
janapadesu   atthi   yattha  atthi  atthi  yattha  natthi  brahmacariyavāsoti .
Na hevaṃ vattabbe.
     [270]  Manussesu  atthi  yattha  atthi  atthi yattha natthi brahmacariya-
vāsoti   .   āmantā   .   katthatthi  kattha  natthīti  .  paccantimesu
janapadesu    natthi    brahmacariyavāso   milakkhūsu   aviññātāresu   yattha
natthi    gati    bhikkhūnaṃ    bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   majjhimesu
janapadesu   atthi   brahmacariyavāsoti   .   paccantimesu  janapadesu  natthi
brahmacariyavāso   milakkhūsu   aviññātāresu   yattha   natthi   gati  bhikkhūnaṃ
bhikkhunīnaṃ    upāsakānaṃ    upāsikānanti   .   āmantā   .   majjhimesu
janapadesu  natthi  brahmacariyavāsoti  .  na  hevaṃ  vattabbe  .  majjhimesu
Janapadesu   atthi   brahmacariyavāsoti   .   āmantā   .   paccantimesu
janapadesu    atthi    brahmacariyavāso   milakkhūsu   aviññātāresu   yattha
natthi   gati   bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ  upāsikānanti  .  na  hevaṃ
vattabbe .pe.
     [271]   Atthi  devesu  brahmacariyavāsoti  .  āmantā  .  nanu
vuttaṃ   bhagavatā  tīhi  bhikkhave  ṭhānehi  jambūdīpakā  manussā  uttarakuruke
ca   manusse   adhiggaṇhanti   deve  ca  tāvatiṃse  .  katamehi  tīhi .
Sūrā   satimanto   idha   brahmacariyavāsoti  1-  attheva  suttantoti .
Āmantā. Tena hi natthi devesu brahmacariyavāsoti.
     {271.1}   Sāvatthiyaṃ   vuttaṃ  bhagavatā  idha  brahmacariyavāsoti .
Āmantā     .     sāvatthiyaññeva     brahmacariyavāso     natthaññatra
brahmacariyavāsoti. Na hevaṃ vattabbe.
     {271.2}   Anāgāmissa  puggalassa  pañcorambhāgiyāni  saññojanāni
pahīnāni     pañcuddhambhāgiyāni     saññojanāni     appahīnāni     ito
cutassa   tattha   uppannassa   kuhiṃ   phaluppattīti   .   tattheva  .  hañci
anāgāmissa    puggalassa    pañcorambhāgiyāni    saññojanāni    pahīnāni
pañcuddhambhāgiyāni    saññojanāni    appahīnāni    ito   cutassa   tattha
uppannassa   tahiṃ   phaluppatti   no   vata  re  vattabbe  natthi  devesu
brahmacariyavāsoti    .    anāgāmissa    puggalassa    pañcorambhāgiyāni
saññojanāni        pahīnāni       pañcuddhambhāgiyāni       saññojanāni
@Footnote: 1 aṃ. navaka. 47
Appahīnāni   ito   cutassa   tattha   uppannassa   kuhiṃ   bhāroharaṇaṃ  kuhiṃ
dukkhapariññātaṃ    kuhiṃ    kilesappahānaṃ    kuhiṃ    nirodhasacchikiriyā    kuhiṃ
akuppapaṭivedhoti    .    tattheva   .   hañci   anāgāmissa   puggalassa
pañcorambhāgiyāni      saññojanāni      pahīnāni      pañcuddhambhāgiyāni
saññojanāni    appahīnāni    ito    cutassa   tattha   uppannassa   tahiṃ
akuppapaṭivedho no vata re vattabbe natthi devesu brahmacariyavāsoti.
     {271.3}   Anāgāmissa  puggalassa  pañcorambhāgiyāni  saññojanāni
pahīnāni    pañcuddhambhāgiyāni   saññojanāni   appahīnāni   ito   cutassa
tattha   uppannassa   tahiṃ   phaluppatti  tahiṃ  bhāroharaṇaṃ  tahiṃ  dukkhapariññātaṃ
tahiṃ    kilesappahānaṃ    tahiṃ    nirodhasacchikiriyā    tahiṃ   akuppapaṭivedho
kenaṭṭhena   vadesi   natthi   devesu   brahmacariyavāsoti   .  handa  hi
anāgāmī puggalo idha bhāvitena maggena tattha phalaṃ sacchikaroti.
     [272]   Anāgāmī   puggalo  idha  bhāvitena  maggena  tattha  phalaṃ
sacchikarotīti   .   āmantā   .  sotāpanno  puggalo  tattha  bhāvitena
maggena  idha  phalaṃ  sacchikarotīti  .  na  hevaṃ  vattabbe  .pe. Anāgāmī
puggalo  idha  bhāvitena  maggena  tattha  phalaṃ  sacchikarotīti . Āmantā.
Sakadāgāmī   puggalo   idha   parinibbāyipuggalo  tattha  bhāvitena  maggena
idha  phalaṃ  sacchikarotīti  .  na  hevaṃ  vattabbe .pe. Sotāpanno puggalo
idha   bhāvitena   maggena   idha   phalaṃ   sacchikarotīti   .  āmantā .
Anāgāmī  puggalo  tattha  bhāvitena  maggena  tattha  phalaṃ  sacchikarotīti .
Na   hevaṃ  vattabbe  .pe.  sakadāgāmī  puggalo  idha  parinibbāyipuggalo
idha   bhāvitena   maggena   idha   phalaṃ   sacchikarotīti   .  āmantā .
Anāgāmī  puggalo  tattha  bhāvitena  maggena  tattha  phalaṃ sacchikarotīti. Na
hevaṃ vattabbe .pe.
     [273]   Idha   vihāyaniṭṭhassa   puggalassa  maggo  ca  bhāviyati  na
ca   kilesā   pahīyantīti   .   āmantā   .   sotāpattiphalasacchikiriyāya
paṭipannassa    puggalassa    maggo    ca    bhāviyati   na   ca   kilesā
pahīyantīti   .  na  hevaṃ  vattabbe  .pe.  idha  vihāyaniṭṭhassa  puggalassa
maggo  ca  bhāviyati  na  ca kilesā pahīyantīti. Āmantā. Sakadāgāmiphala-
sacchikiriyāya    paṭipannassa    puggalassa    .pe.    arahattasacchikiriyāya
paṭipannassa  puggalassa  maggo  ca  bhāviyati  na  ca  kilesā  pahīyantīti .
Na hevaṃ vattabbe .pe.
     [274]   Sotāpattiphalasacchikiriyāya   paṭipannassa   puggalassa  apubbaṃ
acarimaṃ   maggo   ca   bhāviyati  kilesā  ca  pahīyantīti  .  āmantā .
Idha   vihāyaniṭṭhassa   puggalassa   apubbaṃ   acarimaṃ   maggo   ca  bhāviyati
kilesā   ca   pahīyantīti  .  na  hevaṃ  vattabbe  .pe.  sakadāgāmiphala-
sacchikiriyāya    paṭipannassa    puggalassa    .pe.    arahattasacchikiriyāya
paṭipannassa   puggalassa   apubbaṃ   acarimaṃ   maggo   ca  bhāviyati  kilesā
ca   pahīyantīti   .   āmantā  .  idha  vihāyaniṭṭhassa  puggalassa  apubbaṃ
acarimaṃ   maggo   ca   bhāviyati   kilesā   ca   pahīyantīti  .  na  hevaṃ
Vattabbe .pe.
     [275]   Anāgāmī   puggalo   katakaraṇīyo   bhāvitabhāvano   tattha
upapajjatīti  .  āmantā  .  arahā  upapajjatīti  .  na  hevaṃ  vattabbe
.pe.  arahā  upapajjatīti  .  āmantā  .  atthi  arahato punabbhavoti.
Na  hevaṃ  vattabbe  .pe.  atthi  arahato  punabbhavoti  .  āmantā .
Arahā   bhavena   bhavaṃ   gacchati   gatiyā   gatiṃ  gacchati  saṃsārena  saṃsāraṃ
gacchati upapattiyā upapattiṃ gacchatīti. Na hevaṃ vattabbe .pe.
     [276]  Anāgāmī  puggalo  katakaraṇīyo  bhāvitabhāvano anohaṭabhāro
tattha  upapajjatīti  .  āmantā  .  bhāroharaṇāya  puna  maggaṃ bhāvetīti.
Na hevaṃ vattabbe .pe.
     [277]  Anāgāmī  puggalo  katakaraṇīyo  bhāvitabhāvano  apariññāta-
dukkho    appahīnakileso    asacchikatanirodho   appaṭividdhākuppo   tattha
upapajjatīti  .  āmantā  .  akuppapaṭivedhāya  puna  maggaṃ  bhāvetīti. Na
hevaṃ vattabbe .pe.
     [278]  Anāgāmī  puggalo  katakaraṇīyo  bhāvitabhāvano anohaṭabhāro
tattha  upapajjati  na  ca  bhāroharaṇāya  puna  maggaṃ bhāvetīti. Āmantā.
Anohaṭabhāro   ca   tattha   parinibbāyatīti   .   na  hevaṃ  vattabbe .
Anāgāmī     puggalo    katakaraṇīyo    bhāvitabhāvano    apariññātadukkho
appahīnakileso           asacchikatanirodho           appaṭividdhākuppo
tattha     upapajjati     na     ca     akuppapaṭivedhāya    puna    maggaṃ
Bhāvetīti  .  āmantā  .  appaṭividdhākuppo  ca  tattha  parinibbāyatīti.
Na   hevaṃ   vattabbe   .pe.   yathā   migo   sallena  viddho  dūrampi
gantvā   kālaṃ   karoti   evameva   anāgāmī  puggalo  idha  bhāvitena
maggena   tattha   phalaṃ   sacchikarotīti   .   yathā  migo  sallena  viddho
dūrampi   gantvā   sasallova  kālaṃ  karoti  evameva  anāgāmī  puggalo
idha   bhāvitena   maggena   tattha  sasallova  parinibbāyatīti  .  na  hevaṃ
vattabbe .pe.
                      Brahmacariyakathā.
                            ------



             The Pali Tipitaka in Roman Character Volume 37 page 109-120. https://84000.org/tipitaka/read/roman_read.php?B=37&A=2223              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=2223              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=255&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=255              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3714              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3714              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]