ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Odhisokathā
     [279]  Odhisodhiso  kilese  jahatīti. Āmantā. Sotāpattiphala-
sacchikiriyāya  paṭipanno  puggalo  dukkhadassanena  kiṃ  jahatīti. Sakkāyadiṭṭhiṃ
vicikicchaṃ  sīlabbataparāmāsaṃ  tadekaṭṭhe  ca  kilese  ekadese  jahatīti .
Ekadesaṃ    sotāpanno    ekadesaṃ    na    sotāpanno    ekadesaṃ
sotāpattiphalappatto   paṭiladdho   adhigato   sacchikato  upasampajja  viharati
kāyena  phusitvā  viharati  ekadesaṃ  na  kāyena  phusitvā viharati ekadesaṃ
sattakkhattuṃparamo    kolaṃkolo    ekavījī    buddhe    aveccappasādena
samannāgato    dhamme   .pe.   saṅghe   .pe.   ariyakantehi   sīlehi
samannāgato   ekadesaṃ   ariyakantehi   sīlehi  na  samannāgatoti  .  na

--------------------------------------------------------------------------------------------- page121.

Hevaṃ vattabbe .pe. {279.1} Samudayadassanena kiṃ jahatīti . sakkāyadiṭṭhiṃ jahati vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti . ekadesaṃ sotāpanno ekadesaṃ na sotāpanno .pe. Ekadesaṃ ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti. Na hevaṃ vattabbe .pe. {279.2} Nirodhadassanena kiṃ jahatīti. Vicikicchaṃ jahati sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sotāpanno ekadesaṃ na sotāpanno .pe. ekadesaṃ ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti. Na hevaṃ vattabbe .pe. {279.3} Maggadassanena kiṃ jahatīti . Sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ sotāpanno ekadesaṃ na sotāpanno ekadesaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ sattakkhattuṃparamo kolaṃkolo ekavījī buddhe aveccappasādena samannāgato dhamme .pe. saṅghe .pe. ariyakantehi sīlehi samannāgato ekadesaṃ ariyakantehi sīlehi na samannāgatoti . na hevaṃ vattabbe .pe. [280] Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . oḷārikaṃ kāmarāgaṃ jahati oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti . Ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī

--------------------------------------------------------------------------------------------- page122.

Ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. {280.1} Samudayadassanena kiṃ jahatīti . oḷārikaṃ kāmarāgaṃ jahati oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. {280.2} Nirodhadassanena kiṃ jahatīti . oḷārikaṃ byāpādaṃ jahati tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. {280.3} Maggadassanena kiṃ jahatīti . oḷārikaṃ byāpādaṃ jahati tadekaṭṭhe ca kilese jahatīti . ekadesaṃ sakadāgāmī ekadesaṃ na sakadāgāmī ekadesaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. [281] Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . aṇusahagataṃ kāmarāgaṃ jahati aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti . ekadesaṃ anāgāmī ekadesaṃ na

--------------------------------------------------------------------------------------------- page123.

Anāgāmī ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ antarā parinibbāyī upahacca parinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe. {281.1} Samudayadassanena kiṃ jahatīti . aṇusahagataṃ kāmarāgaṃ jahati aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī ekadesaṃ na anāgāmī .pe. Ekadesaṃ uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe. {281.2} Nirodhadassanena kiṃ jahatīti . aṇusahagataṃ byāpādaṃ jahati tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ anāgāmī ekadesaṃ na anāgāmī .pe. ekadesaṃ uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti na hevaṃ vattabbe .pe. {281.3} Maggadassanena kiṃ jahatīti. Tadekaṭṭhe ca kilese jahatīti. Ekadesaṃ anāgāmī ekadesaṃ na anāgāmī ekadesaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ antarāparinibbāyī upahacca parinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī ekadesaṃ na uddhaṃsoto akaniṭṭhagāmīti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page124.

[282] Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti . ekadesaṃ arahā ekadesaṃ na arahā ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo dhajo pannabhāro visaññutto suvijitavijayo dukkhantassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe. {282.1} Samudayadassanena kiṃ jahatīti . rūparāgaṃ arūparāgaṃ jahati mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā ekadesaṃ na arahā .pe. ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe. {282.2} Nirodhadassanena kiṃ jahatīti . Mānaṃ jahati uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese ekadese jahatīti. Ekadesaṃ arahā ekadesaṃ na arahā .pe. Ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti.

--------------------------------------------------------------------------------------------- page125.

Na hevaṃ vattabbe .pe. {282.3} Maggadassanena kiṃ jahatīti . uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese jahatīti . ekadesaṃ arahā ekadesaṃ na arahā ekadesaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati ekadesaṃ na kāyena phusitvā viharati ekadesaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo dukkhaṃ tassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ sacchikataṃ ekadesaṃ sacchikātabbaṃ na sacchikatanti . na hevaṃ vattabbe .pe. [283] Na vattabbaṃ odhisodhiso kilese jahatīti . Āmantā. Nanu vuttaṃ bhagavatā anupubbena medhāvī thokaṃ thokaṃ khaṇe khaṇe kammāro rajatasseva niddhame malamattanoti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ odhisodhiso kilese jahatīti. @Footnote: 1 khu. khu. 39.

--------------------------------------------------------------------------------------------- page126.

[284] Odhisodhiso kilese jahatīti . āmantā . nanu vuttaṃ bhagavatā sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci catūhapāyehi ca vippamutto chacābhiṭhānāni abhabbo kātunti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ odhisodhiso kilese jahatīti. [285] Odhisodhiso kilese jahatīti . āmantā . nanu vuttaṃ bhagavatā yasmiṃ bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saha dassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti attheva suttantoti . Āmantā. Tena hi na vattabbaṃ odhisodhiso kilese jahatīti. Odhisokathā. @Footnote: 1 khu. khu. 6.


             The Pali Tipitaka in Roman Character Volume 37 page 120-126. https://84000.org/tipitaka/read/roman_read.php?B=37&A=2440&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=2440&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=279&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=279              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3771              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3771              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]