ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [17]   Puggalo   upalabbhati  sacchikaṭṭhaparamaṭṭhena  rūpañca  upalabbhati
sacchikaṭṭhaparamaṭṭhenāti  .  āmantā  .  aññaṃ  rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {17.1}    Ājānāhi    niggahaṃ    hañci    puggalo   upalabbhati
sacchikaṭṭhaparamaṭṭhena    rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena    tena
vata   re   vattabbe   aññaṃ   rūpaṃ  añño  puggaloti  yaṃ  tattha  vadesi
vattabbe    kho    puggalo    upalabbhati    sacchikaṭṭhaparamaṭṭhena   rūpañca
upalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe  aññaṃ  rūpaṃ  añño

--------------------------------------------------------------------------------------------- page13.

Puggaloti micchā {17.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [18] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ viññāṇaṃ añño puggaloti. Na hevaṃ vattabbe. {18.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ viññāṇaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā {18.2} no ce pana vattabbe aññaṃ viññāṇaṃ añño puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page14.

No ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe. [19] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. sotāyatanañca upalabbhati .pe. Ghānāyatanañca upalabbhati .pe. jivhāyatanañca upalabbhati .pe. Kāyāyatanañca upalabbhati .pe. rūpāyatanañca upalabbhati .pe. Saddāyatanañca upalabbhati .pe. gandhāyatanañca upalabbhati .pe. Rasāyatanañca upalabbhati .pe. phoṭṭhabbāyatanañca upalabbhati .pe. Manāyatanañca upalabbhati .pe. dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [20] Cakkhudhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Sotadhātu ca upalabbhati .pe. ghānadhātu ca upalabbhati .pe. Jivhādhātu ca upalabbhati .pe. kāyadhātu ca upalabbhati .pe. Rūpadhātu ca upalabbhati .pe. saddadhātu ca upalabbhati .pe. Gandhadhātu ca upalabbhati .pe. rasadhātu ca upalabbhati .pe. Phoṭṭhabbadhātu ca upalabbhati .pe. cakkhuviññāṇadhātu ca upalabbhati .pe. sotaviññāṇadhātu ca upalabbhati .pe. ghānaviññāṇadhātu ca upalabbhati .pe. jivhāviññāṇadhātu ca upalabbhati .pe. Kāyaviññāṇadhātu ca upalabbhati .pe. manodhātu ca upalabbhati .pe. manoviññāṇadhātu ca upalabbhati .pe. dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.

--------------------------------------------------------------------------------------------- page15.

[21] Cakkhundriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Sotindriyañca upalabbhati .pe. ghānindriyañca upalabbhati .pe. Jivhindriyañca upalabbhati .pe. kāyindriyañca upalabbhati .pe. Manindriyañca upalabbhati .pe. jīvitindriyañca upalabbhati .pe. Itthindriyañca upalabbhati .pe. purisindriyañca upalabbhati .pe. Sukhindriyañca upalabbhati .pe. dukkhindriyañca upalabbhati .pe. Somanassindriyañca upalabbhati .pe. domanassindriyañca upalabbhati .pe. upekkhindriyañca upalabbhati .pe. saddindriyañca upalabbhati .pe. viriyindriyañca upalabbhati .pe. satindriyañca upalabbhati .pe. samādhindriyañca upalabbhati .pe. paññindriyañca upalabbhati .pe. anaññātaññassāmītindriyañca upalabbhati .pe. Aññindriyañca upalabbhati .pe. aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {21.1} Ājānāhi niggahaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {21.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page16.

Añño puggaloti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭha- paramaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. [22] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno 1- rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe. {22.1} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā {22.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca @Footnote: 1 abhi. pu. 127

--------------------------------------------------------------------------------------------- page17.

Upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. {22.3} Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā. Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno vedanā ca upalabbhati .pe. saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Aññaṃ viññāṇaṃ añño puggaloti. Na hevaṃ vattabbe. {22.4} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ viññāṇaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā {22.5} no ce pana vattabbe aññaṃ viññāṇaṃ añño puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe. [23] Puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno cakkhāyatanañca

--------------------------------------------------------------------------------------------- page18.

Upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. sotāyatanañca upalabbhati .pe. Dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [24] .. Cakkhudhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Kāyadhātu ca upalabbhati .pe. rūpadhātu ca upalabbhati .pe. Phoṭṭhabbadhātu ca upalabbhati .pe. cakkhuviññāṇadhātu ca upalabbhati .pe. Manoviññāṇadhātu ca upalabbhati .pe. dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [25] .. Cakkhundriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. Sotindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {25.1} Ājānāhi paṭikammaṃ hañci vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {25.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page19.

Añño puggaloti no vata re vattabbe vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. Suddhikasaṃsandanā.


             The Pali Tipitaka in Roman Character Volume 37 page 12-19. https://84000.org/tipitaka/read/roman_read.php?B=37&A=249&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=249&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=17&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=17              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3098              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3098              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]