ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page127.

Jahatikathā [286] Jahati puthujjano kāmarāgabyāpādanti . āmantā . Accantaṃ jahati anavasesaṃ jahati appaṭisandhiyaṃ jahati samūlaṃ jahati sataṇhaṃ jahati sānusayaṃ jahati ariyena ñāṇena jahati ariyena maggena jahati akuppaṃ paṭivijjhanto jahati anāgāmiphalaṃ sacchikaronto jahatīti. Na hevaṃ vattabbe .pe. [287] Vikkhambheti puthujjano kāmarāgabyāpādanti . Āmantā. Accantaṃ vikkhambheti anavasesaṃ vikkhambheti appaṭisandhiyaṃ vikkhambheti samūlaṃ vikkhambheti sataṇhaṃ vikkhambheti sānusayaṃ vikkhambheti ariyena ñāṇena vikkhambheti ariyena maggena vikkhambheti akuppaṃ paṭivijjhanto vikkhambheti anāgāmiphalaṃ sacchikaronto vikkhambhetīti . Na hevaṃ vattabbe .pe. [288] Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ so ca accantaṃ jahati anavasesaṃ jahati .pe. Anāgāmiphalaṃ sacchikaronto jahatīti . āmantā . jahati puthujjano kāmarāgabyāpādaṃ so ca accantaṃ jahati anavasesaṃ jahati .pe. Anāgāmiphalaṃ sacchikaronto jahatīti. Na hevaṃ vattabbe .pe. [289] Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ so ca accantaṃ vikkhambheti anavasesaṃ vikkhambheti .pe. anāgāmiphalaṃ sacchikaronto vikkhambhetīti . āmantā .

--------------------------------------------------------------------------------------------- page128.

Vikkhambheti puthujjano kāmarāgabyāpādaṃ so ca accantaṃ vikkhambheti anavasesaṃ vikkhambheti .pe. anāgāmiphalaṃ sacchikaronto vikkhambhetīti . Na hevaṃ vattabbe .pe. [290] Jahati puthujjano kāmarāgabyāpādaṃ so ca na accantaṃ jahati na anavasesaṃ jahati na appaṭisandhiyaṃ jahati na samūlaṃ jahati na sataṇhaṃ jahati na sānusayaṃ jahati na ariyena ñāṇena jahati na ariyena maggena jahati na akuppaṃ paṭivijjhanto jahati na anāgāmiphalaṃ sacchikaronto jahatīti . āmantā . jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ so ca na accantaṃ jahati .pe. na anāgāmiphalaṃ sacchikaronto jahatīti . Na hevaṃ vattabbe .pe. [291] Vikkhambheti puthujjano kāmarāgabyāpādaṃ so ca na accantaṃ vikkhambheti na anavasesaṃ vikkhambheti .pe. na anāgāmiphalaṃ sacchikaronto vikkhambhetīti . āmantā . vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ so ca na accantaṃ vikkhambheti na anavasesaṃ vikkhambheti .pe. na anāgāmiphalaṃ sacchikaronto vikkhambhetīti. Na hevaṃ vattabbe .pe. [292] Jahati puthujjano kāmarāgabyāpādanti . āmantā . Katamena maggenāti rūpāvacarena maggenāti . rūpāvacaro maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaññojaniyo

--------------------------------------------------------------------------------------------- page129.

Aganthaniyo anoghaniyo ayoganiyo anīvaraṇiyo aparāmaṭṭho anupādāniyo asaṅkilesikoti . na hevaṃ vattabbe .pe. nanu rūpāvacaro maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saññojaniyo .pe. saṅkilesikoti . āmantā . hañci rūpāvacaro maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saññojaniyo .pe. saṅkilesiko no vata re vattabbe jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādanti. [293] Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaññojaniyo .pe. asaṅkilesikoti . Āmantā . jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaññojaniyo .pe. Asaṅkilesikoti. Na hevaṃ vattabbe .pe. [294] Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saññojaniyo .pe. saṅkilesikoti . āmantā . jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saññojaniyo .pe. saṅkilesikoti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page130.

[295] Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti . āmantā . arahatte saṇṭhātīti . na hevaṃ vattabbe .pe. [296] Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti . āmantā . apubbaṃ acarimaṃ tayo magge bhāvetīti . Na hevaṃ vattabbe .pe. {296.1} Apubbaṃ acarimaṃ tayo magge bhāvetīti . Āmantā. Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti. Na hevaṃ vattabbe .pe. {296.2} Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti . Āmantā . tiṇṇaṃ phassānaṃ tissannaṃ vedanānaṃ tissannaṃ saññānaṃ tissannaṃ cetanānaṃ tiṇṇaṃ cittānaṃ tissannaṃ saddhānaṃ tiṇṇaṃ vīriyānaṃ tissannaṃ satīnaṃ tiṇṇaṃ samādhīnaṃ tissannaṃ paññānaṃ samodhānaṃ hotīti . Na hevaṃ vattabbe .pe. [297] Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti . āmantā . sotāpattimaggenāti . na hevaṃ vattabbe .pe. sakadāgāmimaggenāti . na hevaṃ vattabbe . katamena maggenāti . anāgāmimaggenāti . anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti . na hevaṃ vattabbe .pe. Anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti . Āmantā . nanu tiṇṇaṃ saññojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ bhagavatāti . āmantā . hañci tiṇṇaṃ saññojanānaṃ pahānā

--------------------------------------------------------------------------------------------- page131.

Sotāpattiphalaṃ vuttaṃ bhagavatā no vata re vattabbe anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti .pe. anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti . na hevaṃ vattabbe .pe. anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti. Āmantā . nanu kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatāti . āmantā . hañci kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatā no vata re vattabbe anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti. [298] Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti . āmantā . ye keci dhammaṃ abhisamenti sabbe te saha dhammābhisamayā anāgāmiphale saṇṭhahantīti. Na hevaṃ vattabbe .pe. [299] Na vattabbaṃ jahati puthujjano kāmarāgabyāpādanti . Āmantā. Nanu vuttaṃ bhagavatā ahesunte atītaṃse cha satthāro yasassino nirāmagandhā karuṇe vimuttā kāmasaññojanā kāmarāgaṃ virājetvā brahmalokūpagā ahu ahesuṃ sāvakā tesaṃ anekāni satānipi nirāmagandhā karuṇe vimuttā kāmasaññojanā kāmarāgaṃ virājetvā brahmalokūpagā ahūti 1- @Footnote: 1 aṃ. chakka. 89 tattha pana abhisekā atītaṃseti pāṭho.

--------------------------------------------------------------------------------------------- page132.

Attheva suttantoti . āmantā . tena hi jahati puthujjano kāmarāgabyāpādanti. [300] Jahati puthujjano kāmarāgabyāpādanti . āmantā . Nanu vuttaṃ bhagavatā so hi nāma bhikkhave sunetto satthā evaṃdīghāyuko samāno evaṃciraṭṭhitiko aparimutto ahosi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto dukkhasmāti vadāmi . taṃ kissa hetu . catunnaṃ dhammānaṃ ananubodhā appaṭivedhā . katamesaṃ catunnaṃ . ariyassa sīlassa ananubodhā appaṭivedhā ariyassa samādhissa ariyāya paññāya ariyāya vimuttiyā ananubodhā appaṭivedhā tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ ariyo samādhi anubuddho paṭividdho ariyā paññā anubuddhā paṭividdhā ariyā vimutti anubuddhā paṭividdhā ucchinnā bhavataṇhā khīṇā bhavanetti natthidāni punabbhavoti sīlaṃ samādhi paññā ca vimutti ca anuttarā anubuddhā ime dhammā gotamena yasassinā iti buddho abhiññāya dhammamakkhāsi bhikkhunaṃ dukkhassantakaro satthā cakkhumā parinibbutoti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ jahati puthujjano kāmarāgabyāpādanti. Jahatikathā. @Footnote: 1 aṃ. sattaka. 106.


             The Pali Tipitaka in Roman Character Volume 37 page 127-132. https://84000.org/tipitaka/read/roman_read.php?B=37&A=2570&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=2570&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=286&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=286              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3781              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3781              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]