ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Atītaṃ khandhātikathā
     [389]  Atītaṃ  khandhāti  .  āmantā  .  atītaṃ  atthīti. Na hevaṃ
vattabbe   .pe.  atītaṃ  āyatananti  .  āmantā  .  atītaṃ  atthīti .
Na   hevaṃ   vattabbe   .pe.   atītaṃ   dhātūti  .  āmantā  .  atītaṃ
@Footnote: 1 saṃ. ni. 122.

--------------------------------------------------------------------------------------------- page163.

Atthīti . na hevaṃ vattabbe .pe. atītaṃ khandhadhātuāyatananti . Āmantā. Atītaṃ atthīti. Na hevaṃ vattabbe .pe. [390] Anāgataṃ khandhāti . āmantā . anāgataṃ atthīti . Na hevaṃ vattabbe .pe. anāgataṃ āyatananti . āmantā. Anāgataṃ atthīti . na hevaṃ vattabbe .pe. anāgataṃ dhātūti . āmantā. Anāgataṃ atthīti . na hevaṃ vattabbe .pe. Anāgataṃ khandhadhātuāyatananti. Āmantā. Anāgataṃ atthīti. Na hevaṃ vattabbe .pe. [391] Paccuppannaṃ khandhā paccuppannaṃ atthīti . āmantā . Atītaṃ khandhā atītaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti . āmantā . atītaṃ āyatanaṃ atītaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ dhātu paccuppannaṃ atthīti . āmantā . atītaṃ dhātu atītaṃ atthīti . Na hevaṃ vattabbe .pe. paccuppannaṃ khandhadhātuāyatanaṃ paccuppannaṃ atthīti . Āmantā . atītaṃ khandhadhātuāyatanaṃ atītaṃ atthīti . na hevaṃ vattabbe .pe. [392] Paccuppannaṃ khandhā paccuppannaṃ atthīti . āmantā . Anāgataṃ khandhā anāgataṃ atthīti . na hevaṃ vattabbe .pe. Paccuppannaṃ āyatanaṃ paccuppannaṃ atthīti . āmantā . anāgataṃ āyatanaṃ anāgataṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ dhātu paccuppannaṃ atthīti . āmantā . anāgataṃ dhātu anāgataṃ

--------------------------------------------------------------------------------------------- page164.

Atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ khandhadhātuāyatanaṃ paccuppannaṃ atthīti . āmantā . anāgataṃ khandhadhātuāyatanaṃ anāgataṃ atthīti. Na hevaṃ vattabbe .pe. [393] Atītaṃ khandhā atītaṃ natthīti . āmantā . paccuppannaṃ khandhā paccuppannaṃ natthīti . na hevaṃ vattabbe .pe. atītaṃ āyatanaṃ atītaṃ natthīti . āmantā . paccuppannaṃ āyatanaṃ paccuppannaṃ natthīti . na hevaṃ vattabbe .pe. atītaṃ dhātu atītaṃ natthīti . āmantā . paccuppannaṃ dhātu paccuppannaṃ natthīti . Na hevaṃ vattabbe .pe. atītaṃ khandhadhātuāyatanaṃ atītaṃ natthīti . Āmantā . paccuppannaṃ khandhadhātuāyatanaṃ paccuppannaṃ natthīti . Na hevaṃ vattabbe .pe. [394] Anāgataṃ khandhā anāgataṃ natthīti . āmantā . Paccuppannaṃ khandhā paccuppannaṃ natthīti . na hevaṃ vattabbe .pe. anāgataṃ āyatanaṃ .pe. anāgataṃ dhātu .pe. anāgataṃ khandhadhātuāyatanaṃ anāgataṃ natthīti . āmantā . paccuppannaṃ khandhadhātuāyatanaṃ paccuppannaṃ natthīti. Na hevaṃ vattabbe .pe. [395] Atītaṃ rūpaṃ khandhoti . āmantā. Atītaṃ rūpaṃ atthīti. Na hevaṃ vattabbe .pe. atītaṃ rūpaṃ āyatananti . āmantā. Atītaṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. Atītaṃ rūpaṃ dhātūti. Āmantā. Atītaṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. Atītaṃ rūpaṃ khandhadhātuāyatananti.

--------------------------------------------------------------------------------------------- page165.

Āmantā . atītaṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. [396] Anāgataṃ rūpaṃ khandhoti . āmantā . anāgataṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. anāgataṃ rūpaṃ āyatanaṃ .pe. Anāgataṃ rūpaṃ dhātu .pe. anāgataṃ rūpaṃ khandhadhātuāyatananti . Āmantā. Anāgataṃ rūpaṃ atthīti. Na hevaṃ vattabbe .pe. [397] Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ atthīti . Āmantā . atītaṃ rūpaṃ khandho atītaṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ rūpaṃ āyatanaṃ .pe. paccuppannaṃ rūpaṃ dhātu .pe. paccuppannaṃ rūpaṃ khandhadhātuāyatanaṃ paccuppannaṃ rūpaṃ atthīti . āmantā . atītaṃ rūpaṃ khandhadhātuāyatanaṃ atītaṃ rūpaṃ atthīti. Na hevaṃ vattabbe .pe. [398] Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ atthīti . Āmantā . anāgataṃ rūpaṃ khandho anāgataṃ rūpaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ rūpaṃ āyatanaṃ .pe. paccuppannaṃ rūpaṃ dhātu .pe. paccuppannaṃ rūpaṃ khandhadhātuāyatanaṃ paccuppannaṃ rūpaṃ atthīti . āmantā . anāgataṃ rūpaṃ khandhadhātuāyatanaṃ anāgataṃ rūpaṃ atthīti. Na hevaṃ vattabbe .pe. [399] Atītaṃ rūpaṃ khandho atītaṃ rūpaṃ natthīti . āmantā . Paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ natthīti . na hevaṃ vattabbe

--------------------------------------------------------------------------------------------- page166.

.pe. Atītaṃ rūpaṃ āyatanaṃ .pe. atītaṃ rūpaṃ dhātu .pe. atītaṃ rūpaṃ khandhadhātuāyatanaṃ atītaṃ rūpaṃ natthīti . āmantā . paccuppannaṃ rūpaṃ khandhadhātuāyatanaṃ paccuppannaṃ rūpaṃ natthīti . na hevaṃ vattabbe .pe. anāgataṃ rūpaṃ khandho anāgataṃ rūpaṃ natthīti . Āmantā . paccuppannaṃ rūpaṃ khandho paccuppannaṃ rūpaṃ natthīti . Na hevaṃ vattabbe .pe. anāgataṃ rūpaṃ āyatanaṃ .pe. anāgataṃ rūpaṃ dhātu .pe. anāgataṃ rūpaṃ khandhadhātuāyatanaṃ anāgataṃ rūpaṃ natthīti. Āmantā . paccuppannaṃ rūpaṃ khandhadhātuāyatanaṃ paccuppannaṃ rūpaṃ natthīti . na hevaṃ vattabbe .pe. atītā vedanā .pe. atītā saññā .pe. Atītā saṅkhārā .pe. [400] Atītaṃ viññāṇaṃ khandhoti . āmantā . atītaṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. atītaṃ viññāṇaṃ āyatanaṃ .pe. atītaṃ viññāṇaṃ dhātu .pe. atītaṃ viññāṇaṃ khandhadhātuāyatananti . āmantā . atītaṃ viññāṇaṃ atthīti . Na hevaṃ vattabbe .pe. [401] Anāgataṃ viññāṇaṃ khandhoti . āmantā . anāgataṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. anāgataṃ viññāṇaṃ āyatanaṃ .pe. anāgataṃ viññāṇaṃ dhātu .pe. anāgataṃ viññāṇaṃ khandhadhātuāyatananti . āmantā . anāgataṃ viññāṇaṃ atthīti . Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page167.

[402] Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ atthīti . āmantā . atītaṃ viññāṇaṃ khandho atītaṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ viññāṇaṃ āyatanaṃ .pe. paccuppannaṃ viññāṇaṃ dhātu .pe. paccuppannaṃ viññāṇaṃ khandhadhātuāyatanaṃ paccuppannaṃ viññāṇaṃ atthīti . āmantā . Atītaṃ viññāṇaṃ khandhadhātuāyatanaṃ atītaṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. [403] Paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ atthīti . āmantā . anāgataṃ viññāṇaṃ khandho anāgataṃ viññāṇaṃ atthīti . na hevaṃ vattabbe .pe. paccuppannaṃ viññāṇaṃ āyatanaṃ .pe. paccuppannaṃ viññāṇaṃ dhātu .pe. paccuppannaṃ viññāṇaṃ khandhadhātuāyatanaṃ paccuppannaṃ viññāṇaṃ atthīti . āmantā . Anāgataṃ viññāṇaṃ khandhadhātuāyatanaṃ anāgataṃ viññāṇaṃ atthīti . Na hevaṃ vattabbe .pe. [404] Atītaṃ viññāṇaṃ khandho atītaṃ viññāṇaṃ natthīti . Āmantā . paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ natthīti . na hevaṃ vattabbe .pe. atītaṃ viññāṇaṃ āyatanaṃ .pe. Atītaṃ viññāṇaṃ dhātu .pe. atītaṃ viññāṇaṃ khandhadhātuāyatanaṃ atītaṃ viññāṇaṃ natthīti . āmantā . paccuppannaṃ viññāṇaṃ khandhadhātuāyatanaṃ paccuppannaṃ viññāṇaṃ natthīti . na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page168.

[405] Anāgataṃ viññāṇaṃ khandho anāgataṃ viññāṇaṃ natthīti . Āmantā . paccuppannaṃ viññāṇaṃ khandho paccuppannaṃ viññāṇaṃ natthīti . na hevaṃ vattabbe .pe. anāgataṃ viññāṇaṃ āyatanaṃ .pe. anāgataṃ viññāṇaṃ dhātu .pe. anāgataṃ viññāṇaṃ khandhadhātuāyatanaṃ anāgataṃ viññāṇaṃ natthīti . āmantā . Paccuppannaṃ viññāṇaṃ khandhadhātuāyatanaṃ paccuppannaṃ viññāṇaṃ natthīti. Na hevaṃ vattabbe .pe. [406] Na vattabbaṃ atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti . āmantā . nanu vuttaṃ bhagavatā tayome bhikkhave niruttipathā adhivacanapathā paññattipathā .pe. viññūhīti attheva suttantoti . āmantā . tena hi na vattabbaṃ atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti. [407] Atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti . Āmantā . nanu vuttaṃ bhagavatā yaṃ kiñci bhikkhave rūpaṃ atītānāgata- paccuppannaṃ .pe. ayaṃ vuccati rūpakkhandho yā kāci vedanā .pe. Yā kāci saññā .pe. ye keci saṅkhārā .pe. yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. ayaṃ vuccati viññāṇakkhandhoti attheva suttantoti . āmantā . tena hi na vattabbaṃ atītānāgatā khandhā dhātu āyatanaṃ natthi ceteti. Atītaṃ khandhātikathā. -------


             The Pali Tipitaka in Roman Character Volume 37 page 162-168. https://84000.org/tipitaka/read/roman_read.php?B=37&A=3288&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=3288&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=389&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=389              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3972              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3972              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]