![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Satipaṭṭhānakathā [426] Sabbe dhammā satipaṭṭhānāti . āmantā . sabbe dhammā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavā asaññojaniyā aganthaniyā anoghaniyā ayoganiyā anīvaraṇiyā aparāmaṭṭhā anupādāniyā asaṅkilesikā sabbe dhammā buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti. Na hevaṃ vattabbe .pe. [427] Sabbe dhammā satipaṭṭhānāti . āmantā . Cakkhāyatanaṃ satipaṭṭhānanti . na hevaṃ vattabbe .pe. cakkhāyatanaṃ satipaṭṭhānanti. Āmantā . cakkhāyatanaṃ sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavaṃ asaññojaniyaṃ .pe. asaṅkilesikaṃ cakkhāyatanaṃ buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti . na hevaṃ vattabbe .pe. sotāyatanaṃ .pe. ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ .pe. rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ .pe. rāgo .pe. doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ .pe. anottappaṃ satipaṭṭhānanti . Na hevaṃ vattabbe .pe. anottappaṃ satipaṭṭhānanti . āmantā . Anottappaṃ sati satindriyaṃ satibalaṃ sammāsati .pe. kāyagatāsati upasamānussatīti. Na hevaṃ vattabbe .pe. [428] Sati satipaṭṭhānā sā ca satīti. Āmantā. Cakkhāyatanaṃ satipaṭṭhānaṃ tañca satīti . na hevaṃ vattabbe .pe. sati satipaṭṭhānā sā ca satīti . āmantā . sotāyatanaṃ .pe. kāyāyatanaṃ rūpāyatanaṃ .pe. phoṭṭhabbāyatanaṃ rāgo doso moho māno .pe. anottappaṃ satipaṭṭhānaṃ tañca satīti. Na hevaṃ vattabbe .pe. [429] Cakkhāyatanaṃ satipaṭṭhānaṃ tañca na satīti . āmantā . Sati satipaṭṭhānā sā ca na satīti . na hevaṃ vattabbe .pe. Sotāyatanaṃ .pe. kāyāyatanaṃ rūpāyatanaṃ .pe. phoṭṭhabbāyatanaṃ Rāgo doso moho .pe. anottappaṃ satipaṭṭhānaṃ tañca na satīti. Āmantā . sati satipaṭṭhānā sā ca na satīti . na hevaṃ vattabbe .pe. [430] Na vattabbaṃ sabbe dhammā satipaṭṭhānāti . Āmantā. Nanu sabbe dhamme ārabbha sati santiṭṭhatīti . āmantā . hañci sabbe dhamme ārabbha sati santiṭṭhati 1- tena vata re vattabbe sabbe dhammā satipaṭṭhānāti. [431] Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti . āmantā . sabbaṃ dhammaṃ ārabbha phasso santiṭṭhatīti sabbe dhammā phassapaṭṭhānāti. Na hevaṃ vattabbe .pe. [432] Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā satipaṭṭhānāti . āmantā . sabbaṃ dhammaṃ ārabbha vedanā santiṭṭhati .pe. saññā santiṭṭhati .pe. cetanā santiṭṭhati .pe. cittaṃ santiṭṭhatīti sabbe dhammā cittapaṭṭhānāti. Na hevaṃ vattabbe .pe. [433] Sabbe dhammā satipaṭṭhānāti . āmantā . sabbe sattā upaṭṭhitasatino satiyā samannāgatā satiyā samohitā sabbesaṃ sattānaṃ sati paccupaṭṭhitāti. Na hevaṃ vattabbe .pe. [434] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ bhagavatā amatante bhikkhave na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti amatante bhikkhave paribhuñjanti ye kāyagatāsatiṃ @Footnote: 1 Ma. santiṭṭhatīti. Paribhuñjantīti 1- attheva suttantoti . āmantā . sabbe sattā kāyagatāsatiṃ paribhuñjanti paṭilabhanti āsevanti bhāventi bahulīkarontīti. Na hevaṃ vattabbe .pe. [435] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ bhagavatā ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti 2- attheva suttantoti . āmantā . sabbe dhammā ekāyanamaggoti . Na hevaṃ vattabbe .pe. [436] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ bhagavatā rañño bhikkhave cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hoti . katamesaṃ sattannaṃ . cakkaratanassa pātubhāvo hoti hatthiratanassa pātubhāvo hoti assaratanassa pātubhāvo hoti maṇiratanassa pātubhāvo hoti itthīratanassa pātubhāvo hoti gahapatiratanassa pātubhāvo hoti pariṇāyakaratanassa pātubhāvo hoti rañño bhikkhave cakkavattissa pātubhāvā imesaṃ sattannaṃ ratanānaṃ pātubhāvo hoti tathāgatassa bhikkhave pātubhāvā arahato sammāsambuddhassa sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hoti . katamesaṃ sattannaṃ . Satisambojjhaṅgaratanassa pātubhāvo hoti dhammavicayasambojjhaṅgaratanassa @Footnote: 1 aṃ. eka. 59. 2 Ma. mū. 103. Pātubhāvo hoti viriyasambojjhaṅgaratanassa pātubhāvo hoti pītisambojjhaṅgaratanassa pātubhāvo hoti passaddhisambojjhaṅgaratanassa pātubhāvo hoti samādhisambojjhaṅgaratanassa pātubhāvo hoti upekkhāsambojjhaṅgaratanassa pātubhāvo hoti tathāgatassa bhikkhave pātubhāvā arahato sammāsambuddhassa imesaṃ sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hotīti 1- attheva suttantoti . Āmantā . tathāgatassa pātubhāvā arahato sammāsambuddhassa sabbe dhammā satisambojjhaṅgaratanā hontīti . na hevaṃ vattabbe .pe. Sabbe dhammā satipaṭṭhānāti . āmantā . Sabbe dhammā sammappadhānā .pe. iddhipādā .pe. indriyā .pe. balā .pe. Bojjhaṅgāti. Na hevaṃ vattabbe .pe. Satipaṭṭhānakathā. ------The Pali Tipitaka in Roman Character Volume 37 page 173-177. https://84000.org/tipitaka/read/roman_read.php?B=37&A=3505 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=3505 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=426&items=11 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=28 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=426 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4022 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4022 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]