ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Parūpahārakathā
     [446]   Atthi  arahato  asucisukkavisaṭṭhīti  .  āmantā  .  atthi
arahato    rāgo    kāmarāgo   kāmarāgapariyuṭṭhānaṃ   kāmarāgasaññojanaṃ
kāmogho kāmayogo kāmacchandanīvaraṇanti. Na hevaṃ vattabbe .pe.
     [447]   Natthi   arahato   rāgo  kāmarāgo  kāmarāgapariyuṭṭhānaṃ
kāmarāgasaññojanaṃ    kāmogho    kāmayogo    kāmacchandanīvaraṇanti   .
Āmantā  .  hañci  natthi  arahato  rāgo  kāmarāgo kāmarāgapariyuṭṭhānaṃ
kāmarāgasaññojanaṃ       kāmogho      kāmayogo      kāmacchandanīvaraṇaṃ
no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti.
     [448]   Atthi   puthujjanassa   asucisukkavisaṭṭhi  atthi  tassa  rāgo
kāmarāgo      kāmarāgapariyuṭṭhānaṃ      kāmarāgasaññojanaṃ     kāmogho
kāmayogo    kāmacchandanīvaraṇanti   .   āmantā   .   atthi   arahato
asucisukkavisaṭṭhi   atthi   tassa   rāgo   kāmarāgo   kāmarāgapariyuṭṭhānaṃ
.pe. Kāmacchandanīvaraṇanti. Na hevaṃ vattabbe .pe.
     [449]   Atthi   arahato   asucisukkavisaṭṭhi   natthi   tassa  rāgo
kāmarāgo     kāmarāgapariyuṭṭhānaṃ    .pe.    kāmacchandanīvaraṇanti   .
Āmantā   .   atthi   puthujjanassa   asucisukkavisaṭṭhi  natthi  tassa  rāgo
kāmarāgo    kāmarāgapariyuṭṭhānaṃ   .pe.   kāmacchandanīvaraṇanti   .   na
hevaṃ vattabbe .pe.
     [450] Atthi arahato asucisukkavisaṭṭhīti. Āmantā. Kenaṭṭhenāti.
Handa hi mārakāyikā devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti.
     [451]  Mārakāyikā  devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti.
Āmantā   .   atthi   mārakāyikānaṃ   devatānaṃ   asucisukkavisaṭṭhīti  .
Na hevaṃ vattabbe .pe.
     [452]   Natthi   mārakāyikānaṃ   devatānaṃ   asucisukkavisaṭṭhīti  .
Āmantā   .   hañci   natthi   mārakāyikānaṃ   devatānaṃ  asucisukkavisaṭṭhi
no   vata  re  vattabbe  mārakāyikā  devatā  arahato  asucisukkavisaṭṭhiṃ
upasaṃharantīti.
     [453]  Mārakāyikā  devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti.
Āmantā    .    mārakāyikā    devatā    attano    asucisukkavisaṭṭhiṃ
upasaṃharanti      aññesaṃ      asucisukkavisaṭṭhiṃ      upasaṃharanti     tassa
asucisukkavisaṭṭhiṃ upasaṃharantīti. Na hevaṃ vattabbe .pe.
     [454]   Mārakāyikā   devatā   neva  attano  na  aññesaṃ  na
tassa   asucisukkavisaṭṭhiṃ  upasaṃharantīti  .  āmantā  .  hañci  mārakāyikā
devatā    neva   attano   na   aññesaṃ   na   tassa   asucisukkavisaṭṭhiṃ
upasaṃharanti   no   vata   re   vattabbe  mārakāyikā  devatā  arahato
asucisukkavisaṭṭhiṃ upasaṃharantīti.
     [455]  Mārakāyikā  devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti.
Āmantā. Lomakūpehi upasaṃharantīti. Na hevaṃ vattabbe .pe.
     [456]  Mārakāyikā  devatā arahato asucisukkavisaṭṭhiṃ upasaṃharantīti.
Āmantā   .   kiṃkāraṇāti   .   handa   hi   vimatiṃ  gāhayissāmāti .
Atthi arahato vimatīti. Na hevaṃ vattabbe .pe.
     [457]   Atthi  arahato  vimatīti  .  āmantā  .  atthi  arahato
satthari   vimati   dhamme   vimati   saṅghe  vimati  sikkhāya  vimati  pubbante
vimati    aparante    vimati    pubbantāparante    vimati   idappaccayatā-
paṭiccasamuppannesu dhammesu vimatīti. Na hevaṃ vattabbe .pe.
     [458]   Natthi   arahato   satthari   vimati   dhamme  vimati  saṅghe
vimati   sikkhāya  vimati  pubbante  vimati  aparante  vimati  pubbantāparante
vimati      idappaccayatāpaṭiccasamuppannesu     dhammesu     vimatīti    .
Āmantā  .  hañci  natthi  arahato  satthari  vimati  .pe.  idappaccayatā-
paṭiccasamuppannesu    dhammesu    vimati    no    vata   re   vattabbe
atthi arahato vimatīti.
     [459]   Atthi   puthujjanassa   vimati   atthi   tassa  satthari  vimati
.pe.   idappaccayatāpaṭiccasamuppannesu  dhammesu  vimatīti  .  āmantā .
Atthi  arahato  vimati  atthi  tassa  satthari vimati .pe. Idappaccayatāpaṭicca-
samuppannesu dhammesu vimatīti. Na hevaṃ vattabbe .pe.
     [460]   Atthi   arahato   vimati   natthi   tassa   satthari   vimati
.pe.   Idappaccayatāpaṭiccasamuppannesu  dhammesu  vimatīti  .  āmantā .
Atthi    puthujjanassa    vimati    natthi    tassa   satthari   vimati   .pe.
Idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti. Na hevaṃ vattabbe .pe.
     [461]  Atthi  arahato  asucisukkavisaṭṭhīti  .  āmantā . Arahato
asucisukkavisaṭṭhi  kissa  nissandoti  .  asitapītakhāyitasāyitassa  nissandoti.
Arahato     asucisukkavisaṭṭhi    asitapītakhāyitasāyitassa    nissandoti   .
Āmantā   .   ye   keci   asanti   pivanti   khādanti   1-  sāyanti
sabbesaññeva atthi asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe.
     [462]  Ye  keci  asanti  pivanti  khādanti  sāyanti sabbesaññeva
atthi    asucisukkavisaṭṭhīti    .    āmantā    .    dārakā    asanti
pivanti    khādanti    sāyanti   atthi   dārakānaṃ   asucisukkavisaṭṭhīti  .
Na hevaṃ vattabbe .pe.
     [463]    Paṇḍakā   asanti   pivanti   khādanti   sāyanti   atthi
paṇḍakānaṃ asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe.
     [464]  Devā  asanti  pivanti  khādanti  sāyanti  atthi  devatānaṃ
asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe.
     [465]  Arahato  asucisukkavisaṭṭhi asitapītakhāyitasāyitassa nissandoti.
Āmantā. Atthi tassa āsayoti. Na hevaṃ vattabbe .pe.
     [466]  Arahato  uccārapassāvo  asitapītakhāyitasāyitassa  nissando
atthi   tassa   āsayoti   .   āmantā   .   arahato  asucisukkavisaṭṭhi
@Footnote:1. Yu. sabbattha khāyanti.
Asitapītakhāyitasāyitassa    nissando    atthi   tassa   āsayoti   .   na
hevaṃ vattabbe .pe.
     [467]   Arahato  asucisukkavisaṭṭhi  asitapītakhāyitasāyitassa  nissando
natthi   tassa   āsayoti   .   āmantā   .  arahato  uccārapassāvo
asitapītakhāyitasāyitassa    nissando    natthi   tassa   āsayoti   .   na
hevaṃ vattabbe .pe.
     [468]  Atthi  arahato  asucisukkavisaṭṭhīti  .  āmantā  .  arahā
methunaṃ   dhammaṃ   paṭiseveyya  methunaṃ  dhammaṃ  uppādeyya  puttasambādhasayanaṃ
ajjhāvaseyya      kāsikacandanaṃ      paccanubhaveyya     mālāgandhavilepanaṃ
dhāreyya jātarūparajataṃ sādiyeyyāti. Na hevaṃ vattabbe .pe.
     [469]   Atthi   puthujjanassa   asucisukkavisaṭṭhi   puthujjano   methunaṃ
dhammaṃ   paṭiseveyya   methunaṃ   dhammaṃ   uppādeyya   .pe.  jātarūparajataṃ
sādiyeyyāti   .   āmantā  .  atthi  arahato  asucisukkavisaṭṭhi  arahā
methunaṃ    dhammaṃ    paṭiseveyya    methunaṃ   dhammaṃ   uppādeyya   .pe.
Jātarūparajataṃ sādiyeyyāti. Na hevaṃ vattabbe .pe.
     [470]   Atthi   arahato   asucisukkavisaṭṭhi  na  ca  arahā  methunaṃ
dhammaṃ   paṭiseveyya   methunaṃ   dhammaṃ   uppādeyya   .pe.  jātarūparajataṃ
sādiyeyyāti   .   āmantā   .   atthi   puthujjanassa   asucisukkavisaṭṭhi
na    ca    puthujjano    methunaṃ    dhammaṃ   paṭiseveyya   methunaṃ   dhammaṃ
Uppādeyya   puttasambādhasayanaṃ   ajjhāvaseyya  kāsikacandanaṃ  paccanubhaveyya
mālāgandhavilepanaṃ     dhāreyya     jātarūparajataṃ     sādiyeyyāti   .
Na hevaṃ vattabbe .pe.
     [471]   Atthi   arahato  asucisukkavisaṭṭhīti  .  āmantā  .  nanu
arahato   rāgo   pahīno   ucchinnamūlo   tālāvatthukato  anabhāvaṃ  kato
āyatiṃanuppādadhammoti   .   āmantā  .  hañci  arahato  rāgo  pahīno
ucchinnamūlo    tālāvatthukato    anabhāvaṃ    kato   āyatiṃanuppādadhammo
no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti.
     [472]   Atthi   arahato  asucisukkavisaṭṭhīti  .  āmantā  .  nanu
arahato   doso   pahīno   .pe.  moho  pahīno  māno  pahīno  diṭṭhi
pahīnā   vicikicchā   pahīnā   thīnaṃ   pahīnaṃ   uddhaccaṃ  pahīnaṃ  ahirikaṃ  pahīnaṃ
.pe.   anottappaṃ   pahīnaṃ   ucchinnamūlaṃ   tālāvatthu  kataṃ  anabhāvaṃ  kataṃ
āyatiṃanuppādadhammanti   .   āmantā   .   hañci   arahato  anottappaṃ
pahīnaṃ    ucchinnamūlaṃ   tālāvatthukataṃ   anabhāvaṃ   kataṃ   āyatiṃanuppādadhammaṃ
no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti.
     [473]   Atthi   arahato  asucisukkavisaṭṭhīti  .  āmantā  .  nanu
arahato   rāgappahānāya   maggo   bhāvitoti   .   āmantā  .  hañci
arahato   rāgappahānāya   maggo   bhāvito   no   vata  re  vattabbe
atthi arahato asucisukkavisaṭṭhīti
     [474]   Atthi   arahato  asucisukkavisaṭṭhīti  .  āmantā  .  nanu
arahato   rāgappahānāya   satipaṭṭhānā   bhāvitā   .pe.  sammappadhānā
bhāvitā    iddhipādā   bhāvitā   indriyā   bhāvitā   balā   bhāvitā
.pe.    bojjhaṅgā   bhāvitāti   .   āmantā   .   hañci   arahato
rāgappahānāya   bojjhaṅgā   bhāvitā   no   vata  re  vattabbe  atthi
arahato asucisukkavisaṭṭhīti.
     [475]   Atthi   arahato  asucisukkavisaṭṭhīti  .  āmantā  .  nanu
arahato      dosappahānāya      .pe.     mohappahānāya     .pe.
Anottappappahānāya   maggo   bhāvito  .pe.  bojjhaṅgā  bhāvitāti .
Āmantā    .    hañci    arahato    anottappappahānāya   bojjhaṅgā
bhāvitā no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti.
     [476]  Atthi  arahato  asucisukkavisaṭṭhīti . Āmantā. Nanu arahā
vītarāgo   vītadoso  vītamoho  katakaraṇīyo  ohitabhāro  anuppattasadattho
parikkhīṇabhavasaññojano          sammadaññāvimutto          ukkhittapaligho
saṅkiṇṇaparikho     abbuḷhesiko     niraggaḷo     ariyo     pannaddhajo
pannabhāro    visaññutto    suvijitavijayo    1-   dukkhantassa   pariññātaṃ
samudayo    pahīno   nirodho   sacchikato   maggo   bhāvito   abhiññeyyaṃ
abhiññātaṃ    pariññeyyaṃ    pariññātaṃ    pahātabbaṃ    pahīnaṃ    bhāvetabbaṃ
bhāvitaṃ   sacchikātabbaṃ   sacchikatanti   .   āmantā   .   hañci   arahā
vītarāgo    vītadoso    vītamoho    katakaraṇīyo   .pe.   sacchikātabbaṃ
@Footnote:1. Ma. suvijitavijayī.
Sacchikataṃ no vata re vattabbe atthi arahato asucisukkavisaṭṭhīti.
     [477]    Atthi   arahato   asucisukkavisaṭṭhīti   .   sadhammakusalassa
arahato    atthi    asucisukkavisaṭṭhi    paradhammakusalassa    arahato   natthi
asucisukkavisaṭṭhīti   .   sadhammakusalassa  arahato  atthi  asucisukkavisaṭṭhīti .
Āmantā   .   paradhammakusalassa   arahato   atthi   asucisukkavisaṭṭhīti  .
Na hevaṃ vattabbe .pe.
     [478]   Paradhammakusalassa   arahato   natthi   asucisukkavisaṭṭhīti  .
Āmantā   .   sadhammakusalassa   arahato   natthi  asucisukkavisaṭṭhīti  .  na
hevaṃ vattabbe .pe.
     [479]   Sadhammakusalassa   arahato   rāgo   pahīno   atthi  tassa
asucisukkavisaṭṭhīti   .   āmantā   .   paradhammakusalassa   arahato  rāgo
pahīno atthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe.
     [480]   Sadhammakusalassa   arahato   doso  pahīno  moho  pahīno
.pe.  anottappaṃ  pahīnaṃ  atthi  tassa  asucisukkavisaṭṭhīti  .  āmantā .
Paradhammakusalassa   arahato   anottappaṃ   pahīnaṃ   atthi   tassa  asucisukka-
visaṭṭhīti. Na hevaṃ vattabbe .pe.
     [481]   Sadhammakusalassa   arahato  rāgappahānāya  maggo  bhāvito
.pe.  bojjhaṅgā  bhāvitā  .pe.  dosappahānāya  .pe. Mohappahānāya
.pe.    anottappappahānāya    maggo   bhāvito   .pe.   bojjhaṅgā
bhāvitā   atthi  tassa  asucisukkavisaṭṭhīti  .  āmantā  .  paradhammakusalassa
Arahato      anottappappahānāya     bojjhaṅgā     bhāvitā     atthi
tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe.
     [482]    Sadhammakusalo    arahā   vītarāgo   vītadoso   .pe.
Sacchikātabbaṃ   sacchikataṃ   atthi   tassa  asucisukkavisaṭṭhīti  .  āmantā .
Paradhammakusalo    arahā    vītarāgo    vītadoso   .pe.   sacchikātabbaṃ
sacchikataṃ atthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe.
     [483]   Paradhammakusalassa   arahato   rāgo   pahīno  natthi  tassa
asucisukkavisaṭṭhīti  .  āmantā  .  sadhammakusalassa  arahato  rāgo  pahīno
natthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe.
     [484]   Paradhammakusalassa   arahato  doso  pahīno  moho  pahīno
.pe.    anottappaṃ    pahīnaṃ    natthi    tassa    asucisukkavisaṭṭhīti  .
Āmantā    .    sadhammakusalassa    arahato   anottappaṃ   pahīnaṃ   natthi
tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe.
     [485]   Paradhammakusalassa  arahato  rāgappahānāya  maggo  bhāvito
.pe.     bojjhaṅgā    bhāvitā    .pe.    dosappahānāya    .pe.
Mohappahānāya   .pe.   anottappappahānāya   maggo   bhāvito  .pe.
Bojjhaṅgā   bhāvitā   natthi   tassa   asucisukkavisaṭṭhīti  .  āmantā .
Sadhammakusalassa    arahato    anottappappahānāya    bojjhaṅgā   bhāvitā
natthi tassa asucisukkavisaṭṭhīti. Na hevaṃ vattabbe .pe.
     [486]   Paradhammakusalo   arahā   vītarāgo   vītadoso  vītamoho
.pe.    Sacchikātabbaṃ    sacchikataṃ   natthi   tassa   asucisukkavisaṭṭhīti  .
Āmantā   .   sadhammakusalo   arahā   vītarāgo   vītadoso   vītamoho
.pe.    sacchikātabbaṃ    sacchikataṃ   natthi   tassa   asucisukkavisaṭṭhīti  .
Na hevaṃ vattabbe .pe.
     [487]  Atthi  arahato  asucisukkavisaṭṭhīti  .  āmantā. Nanu vuttaṃ
bhagavatā  ye  te  bhikkhave  bhikkhū puthujjanā sīlasampannā sati 1- sampajānā
niddaṃ  okkamanti  tesaṃ  asuci  na  muccati  yepi  te  bhikkhave  bāhirakā
isayo   kāmesu   vītarāgā   tesampi   asuci   na  muccati  aṭṭhānametaṃ
bhikkhave  anavakāso  yaṃ  arahato  asuci  mucceyyāti attheva suttantoti.
Āmantā. Tena hi na vattabbaṃ atthi arahato asucisukkavisaṭṭhīti.
     [488]  Na  vattabbaṃ  atthi  arahato  parūpahāroti  .  āmantā.
Nanu    arahato    cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ   pare
upasaṃhareyyunti   .  āmantā  .  hañci  arahato  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ  pare  upasaṃhareyyuṃ  tena  vata  re vattabbe
atthi arahato parūpahāroti 2-.
     [489]   Arahato   cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
pare   upasaṃhareyyunti  .  atthi  arahato  parūpahāroti  .  āmantā .
Arahato    sotāpattiphalaṃ    vā    sakadāgāmiphalaṃ    vā    anāgāmiphalaṃ
vā arahattaṃ vā pare upasaṃhareyyunti. Na hevaṃ vattabbe .pe.
                      Parūpahārakathā.
                        ------
@Footnote:1. Ma. satā. 2. Yu. asucisukkavisaṭṭhīti.



             The Pali Tipitaka in Roman Character Volume 37 page 182-191. https://84000.org/tipitaka/read/roman_read.php?B=37&A=3676              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=3676              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=446&items=44              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=446              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4068              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4068              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]