ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [26]   Rūpaṃ  upalabbhati  sacchikaṭṭhaparamaṭṭhena  vedanā  ca  upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanāti   .  āmantā .
Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti   .   āmantā   .   aññaṃ   rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {26.1}     Ājānāhi     niggahaṃ    hañci    rūpaṃ    upalabbhati
sacchikaṭṭhaparamaṭṭhena     vedanā    ca    upalabbhati    sacchikaṭṭhaparamaṭṭhena
aññaṃ   rūpaṃ   aññā   vedanā   puggalo   upalabbhati  sacchikaṭṭhaparamaṭṭhena
rūpañca    upalabbhati   sacchikaṭṭhaparamaṭṭhena   tena   vata   re   vattabbe
aññaṃ   rūpaṃ   añño   puggaloti   yaṃ   tattha   vadesi   vattabbe   kho
rūpaṃ     upalabbhati     sacchikaṭṭhaparamaṭṭhena    vedanā    ca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanā   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena     rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena    no
ca   vattabbe   aññaṃ   rūpaṃ   añño   puggaloti  micchā  no  ce  pana

--------------------------------------------------------------------------------------------- page20.

Vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [27] Rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇanti . āmantā . Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭha- paramaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti . Na hevaṃ vattabbe. {27.1} Ājānāhi niggahaṃ hañci rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page21.

Aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā {27.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re vattabbe rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññaṃ viññāṇaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [28] Vedanā upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati .pe. Rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [29] Saññā upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati .pe. rūpañca upalabbhati .pe. Vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [30] Saṅkhārā upalabbhanti sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati .pe. rūpañca upalabbhati .pe. vedanā ca upalabbhati

--------------------------------------------------------------------------------------------- page22.

.pe. Saññā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [31] Viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati .pe. vedanā ca upalabbhati .pe. saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārāti . āmantā . puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . aññaṃ viññāṇaṃ añño puggaloti . na hevaṃ vattabbe. {31.1} Ājānāhi niggahaṃ hañci viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārā puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ viññāṇaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā {31.2} no ce pana vattabbe aññaṃ viññāṇaṃ añño puggaloti no vata re vattabbe viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page23.

Viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena aññaṃ viññāṇaṃ aññe saṅkhārā puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ viññāṇaṃ añño puggaloti micchā .pe. [32] Cakkhāyatanaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena sotāyatanañca upalabbhati .pe. dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [33] Sotāyatanaṃ upalabbhati .pe. dhammāyatanaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhāyatanañca upalabbhati .pe. manāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [34] Cakkhudhātu upalabbhati sacchikaṭṭhaparamaṭṭhena sotadhātu ca upalabbhati .pe. Dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [35] Sotadhātu upalabbhati .pe. dhammadhātu upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhudhātu ca upalabbhati .pe. manoviññāṇadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [36] Cakkhundriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena sotindriyañca upalabbhati .pe. aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.

--------------------------------------------------------------------------------------------- page24.

[37] Sotindriyaṃ upalabbhati .pe. aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhundriyañca upalabbhati .pe. aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyanti . āmantā . puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . Aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {37.1} Ājānāhi niggahaṃ hañci aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {37.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti no vata re vattabbe aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena

--------------------------------------------------------------------------------------------- page25.

Aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. [38] Rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanāti . āmantā . Vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ rūpaṃ añño puggaloti . Na hevaṃ vattabbe. {38.1} Ājānāhi paṭikammaṃ hañci rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ rūpaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā {38.2} no ce pana vattabbe aññaṃ rūpaṃ añño puggaloti no vata re

--------------------------------------------------------------------------------------------- page26.

Vattabbe rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ rūpaṃ aññā vedanā vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ rūpaṃ añño puggaloti micchā .pe. [39] Rūpaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [40] Vedanā upalabbhati sacchikaṭṭhaparamaṭṭhena saññā ca upalabbhati .pe. saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati .pe. Rūpañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [41] Saññā upalabbhati sacchikaṭṭhaparamaṭṭhena saṅkhārā ca upalabbhanti .pe. viññāṇañca upalabbhati .pe. rūpañca upalabbhati .pe. Vedanā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [42] Saṅkhārā upalabbhanti sacchikaṭṭhaparamaṭṭhena viññāṇañca upalabbhati .pe. rūpañca upalabbhati .pe. vedanā ca upalabbhati .pe. Saññā ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe.

--------------------------------------------------------------------------------------------- page27.

[43] Viññāṇaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena rūpañca upalabbhati .pe. vedanā ca upalabbhati .pe. saññā ca upalabbhati .pe. Saṅkhārā ca upalabbhanti sacchikaṭṭhaparamaṭṭhena .pe. [44] Cakkhāyatanaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena sotāyatanañca upalabbhati .pe. dhammāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [45] Sotāyatanaṃ upalabbhati .pe. dhammāyatanaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhāyatanañca upalabbhati .pe. manāyatanañca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [46] Cakkhudhātu upalabbhati sacchikaṭṭhaparamaṭṭhena sotadhātu ca upalabbhati .pe. Dhammadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [47] Sotadhātu upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. dhammadhātu upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhudhātu ca upalabbhati .pe. Manoviññāṇadhātu ca upalabbhati sacchikaṭṭhaparamaṭṭhena .pe. [48] Cakkhundriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena sotindriyañca upalabbhati .pe. aññātāvindriyañca upalabbhati sacchikaṭṭha paramaṭṭhena .pe. [49] Sotindriyaṃ upalabbhati .pe. aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena cakkhundriyañca upalabbhati .pe. aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page28.

Aññaṃ aññindriyanti . āmantā . vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . aññaṃ aññātāvindriyaṃ añño puggaloti. Na hevaṃ vattabbe. {49.1} Ājānāhi paṭikammaṃ hañci aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti yaṃ tattha vadesi vattabbe kho aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā {49.2} no ce pana vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti no vata re vattabbe aññātāvindriyaṃ upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page29.

Upalabbhati sacchikaṭṭhaparamaṭṭhena aññindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena aññaṃ aññātāvindriyaṃ aññaṃ aññindriyaṃ vuttaṃ bhagavatā atthi puggalo attahitāya paṭipanno aññātāvindriyañca upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe aññaṃ aññātāvindriyaṃ añño puggaloti micchā .pe. Opammasaṃsandanaṃ.


             The Pali Tipitaka in Roman Character Volume 37 page 19-29. https://84000.org/tipitaka/read/roman_read.php?B=37&A=391&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=391&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=26&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=26              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3116              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3116              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]