ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page201.

Kaṅkhākathā [522] Atthi arahato kaṅkhāti . āmantā . atthi arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchā- nīvaraṇanti. Na hevaṃ vattabbe .pe. [523] Natthi arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchā- saññojanaṃ vicikicchānīvaraṇanti . āmantā . hañci natthi arahato vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇaṃ no vata re vattabbe atthi arahato kaṅkhāti. [524] Atthi puthujjanassa kaṅkhā atthi tassa vicikicchā vicikicchā pariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇanti . āmantā . Atthi arahato kaṅkhā atthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇanti. Na hevaṃ vattabbe .pe. [525] Atthi arahato kaṅkhā natthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇanti . āmantā . atthi puthujjanassa kaṅkhā natthi tassa vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇanti. Na hevaṃ vattabbe .pe. [526] Atthi arahato kaṅkhāti . āmantā . atthi arahato satthari kaṅkhā dhamme kaṅkhā saṅghe kaṅkhā sikkhāya kaṅkhā pubbante kaṅkhā aparante kaṅkhā pubbantāparante kaṅkhā idappaccayatā- paṭiccasamuppannesu dhammesu kaṅkhāti. Na hevaṃ vattabbe .pe.

--------------------------------------------------------------------------------------------- page202.

[527] Natthi arahato satthari kaṅkhā dhamme kaṅkhā saṅghe kaṅkhā .pe. idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti . Āmantā . hañci natthi arahato satthari kaṅkhā dhamme kaṅkhā .pe. idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā no vata re vattabbe atthi arahato kaṅkhāti. [528] Atthi puthujjanassa kaṅkhā atthi tassa satthari kaṅkhā dhamme kaṅkhā .pe. idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti . āmantā . atthi arahato kaṅkhā atthi tassa satthari kaṅkhā dhamme kaṅkhā .pe. idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti. Na hevaṃ vattabbe .pe. [529] Atthi arahato kaṅkhā natthi tassa satthari kaṅkhā dhamme kaṅkhā .pe. idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti . āmantā . atthi puthujjanassa kaṅkhā natthi tassa satthari kaṅkhā dhamme kaṅkhā .pe. idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhāti. Na hevaṃ vattabbe .pe. [530] Atthi arahato kaṅkhāti . āmantā . nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃ- anuppādadhammoti . āmantā . hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo . No vata re vattabbe atthi arahato kaṅkhāti.

--------------------------------------------------------------------------------------------- page203.

[531] Atthi arahato kaṅkhāti . āmantā . nanu arahato doso pahīno .pe. moho pahīno .pe. anottappaṃ pahīnaṃ .pe. rāgappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā .pe. dosappahānāya .pe. anottappappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā .pe. nanu arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikatanti . āmantā . hañci arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikataṃ no vata re vattabbe atthi arahato kaṅkhāti. [532] Atthi arahato kaṅkhāti . sadhammakusalassa arahato atthi kaṅkhā paradhammakusalassa arahato natthi kaṅkhāti . sadhammakusalassa arahato atthi kaṅkhāti . āmantā . paradhammakusalassa arahato atthi kaṅkhāti. Na hevaṃ vattabbe .pe. [533] Paradhammakusalassa arahato natthi kaṅkhāti . āmantā . Sadhammakusalassa arahato natthi kaṅkhāti. Na hevaṃ vattabbe .pe. [534] Sadhammakusalassa arahato rāgo pahīno atthi tassa kaṅkhāti . āmantā . paradhammakusalassa arahato rāgo pahīno atthi tassa kaṅkhāti. Na hevaṃ vattabbe .pe. [535] Sadhammakusalassa arahato doso pahīno .pe. moho pahīno .pe. anottappaṃ pahīnaṃ .pe. rāgappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā .pe. dosappahānāya .pe.

--------------------------------------------------------------------------------------------- page204.

Anottappappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe. [536] Sadhammakusalo arahā vītarāgo vītadoso .pe. Sacchikātabbaṃ sacchikataṃ atthi tassa kaṅkhāti . āmantā . paradhammakusalo arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikataṃ atthi tassa kaṅkhāti. Na hevaṃ vattabbe .pe. [537] Paradhammakusalassa arahato rāgo pahīno natthi tassa kaṅkhāti . āmantā . sadhammakusalassa arahato rāgo pahīno natthi tassa kaṅkhāti. Na hevaṃ vattabbe .pe. [538] Paradhammakusalassa arahato doso pahīno .pe. moho pahīno .pe. anottappaṃ pahīnaṃ .pe. rāgappahānāya maggo bhāvito .pe. bojjhaṅgā bhāvitā .pe. dosappahānāya .pe. Anottappappahānāya maggo bhāvito .pe. Bojjhaṅgā bhāvitā .pe. [539] Paradhammakusalo arahā vītarāgo vītadoso .pe. Sacchikātabbaṃ sacchikataṃ natthi tassa kaṅkhāti . āmantā . sadhammakusalo arahā vītarāgo vītadoso .pe. sacchikātabbaṃ sacchikataṃ natthi tassa kaṅkhāti. Na hevaṃ vattabbe .pe. [540] Atthi arahato kaṅkhāti . āmantā . nanu vuttaṃ bhagavatā jānatvāhaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no ajānato no apassato kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti iti rūpaṃ .pe. iti viññāṇassa atthaṅgamoti evaṃ

--------------------------------------------------------------------------------------------- page205.

Kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti attheva suttantoti. Āmantā. Tena hi na vattabbaṃ atthi arahato kaṅkhāti. [541] Atthi arahato kaṅkhāti . āmantā . nanu vuttaṃ bhagavatā jānatvāhaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi no ajānato no apassato kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti idaṃ dukkhanti bhikkhave .pe. ayaṃ dukkhanirodhagāminīpaṭipadāti jānato passato āsavānaṃ khayo hoti evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti attheva suttantoti . āmantā . Tena hi na vattabbaṃ atthi arahato kaṅkhāti. [542] Atthi arahato kaṅkhāti . āmantā . nanu vuttaṃ bhagavatā sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya sabbañca kho bhikkhave abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti 1- attheva suttantoti . Āmantā. Tena hi na vattabbaṃ atthi arahato kaṅkhāti. [543] Atthi arahato kaṅkhāti . āmantā . nanu vuttaṃ bhagavatā sahāvassa dassanasampadāya .pe. chacābhiṭhānāni abhabbo kātunti attheva suttantoti . āmantā . tena hi na vattabbaṃ atthi arahato kaṅkhāti. [544] Atthi arahato kaṅkhāti . āmantā . nanu vuttaṃ bhagavatā yasmiṃ bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ @Footnote: 1 saṃ. saḷāyatana. 21.

--------------------------------------------------------------------------------------------- page206.

Udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saha dassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti attheva suttantoti . Āmantā. Tena hi na vattabbaṃ atthi arahato kaṅkhāti. [545] Atthi arahato kaṅkhāti. Āmantā. Nanu vuttaṃ bhagavatā yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato pajānāti sahetudhammanti yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato khayaṃ paccayānaṃ avedīti yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa vidhūpayaṃ tiṭṭhati mārasenaṃ suriyova obhāsayamantalikkhanti 1- yā kāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā @Footnote: 1 khu. u. 64.

--------------------------------------------------------------------------------------------- page207.

Jhāyino tā pajahanti sabbā ātāpino brahmacariyaṃ carantāti 1- ye kaṅkhā samatikkantā kaṅkhābhūtesu pāṇisu asaṃsayā visaṃyuttā tesu dinnaṃ mahapphalanti etādisī dhammapakāsanettha kinnu tattha kaṅkhati koci sāvako 2- nittiṇṇaoghaṃ vicikicchachinnaṃ buddhaṃ namassāma jinaṃ janindāti 3- attheva suttantoti . āmantā . tena hi na vattabbaṃ atthi arahato kaṅkhāti. [546] Na vattabbaṃ atthi arahato kaṅkhāti . āmantā. Nanu arahā itthīpurisānaṃ nāmagotte kaṅkheyya maggāmagge kaṅkheyya tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyyāti . āmantā . hañci arahā itthīpurisānaṃ nāmagotte kaṅkheyya maggāmagge kaṅkheyya tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyya tena vata re vattabbe atthi arahato kaṅkhāti . arahā itthīpurisānaṃ nāmagotte kaṅkheyya maggāmagge kaṅkheyya tiṇakaṭṭhavanappatīnaṃ nāme kaṅkheyyāti atthi arahato kaṅkhāti . āmantā . arahā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā kaṅkheyyāti . Na hevaṃ vattabbe .pe. Kaṅkhākathā. @Footnote: 1 khu. u. 136. 2 Ma. na tattha kiṃ kaṅkhāti koci sāvako. 3 dī. Ma. 325.


             The Pali Tipitaka in Roman Character Volume 37 page 201-207. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4055&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4055&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=522&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=522              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]