ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page235.

Anupubbābhisamayakathā [648] Anupubbābhisamayoti . Āmantā. Anupubbena sotāpattimaggaṃ bhāvetīti . na hevaṃ vattabbe .pe. anupubbena sotāpattimaggaṃ bhāvetīti . āmantā . anupubbena sotāpattiphalaṃ sacchikarotīti . Na hevaṃ vattabbe .pe. [649] Anupubbābhisamayoti . Āmantā. Anupubbena sakadāgāmimaggaṃ bhāvetīti . na hevaṃ vattabbe .pe. anupubbena sakadāgāmimaggaṃ bhāvetīti . āmantā . anupubbena sakadāgāmiphalaṃ sacchikarotīti . Na hevaṃ vattabbe .pe. [650] Anupubbābhisamayoti . āmantā. Anupubbena anāgāmimaggaṃ bhāvetīti . na hevaṃ vattabbe .pe. anupubbena anāgāmimaggaṃ bhāvetīti . āmantā . anupubbena anāgāmiphalaṃ sacchikarotīti . Na hevaṃ vattabbe .pe. [651] Anupubbābhisamayoti . āmantā . Anupubbena arahattamaggaṃ bhāvetīti . na hevaṃ vattabbe .pe. anupubbena arahattamaggaṃ bhāvetīti . āmantā . anupubbena arahattaphalaṃ sacchikarotīti . Na hevaṃ vattabbe .pe. [652] Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca

--------------------------------------------------------------------------------------------- page236.

Kilese catubhāgaṃ jahatīti . catubhāgaṃ sotāpanno catubhāgaṃ na sotāpanno catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati catubhāgaṃ na kāyena phusitvā viharati catubhāgaṃ sattakkhattuṃparamo kolaṃkolo ekavījī buddhe aveccappasādena samannāgato dhamme .pe. saṅghe .pe. Ariyakantehi sīlehi samannāgato catubhāgaṃ na ariyakantehi sīlehi samannāgatoti . Na hevaṃ vattabbe .pe. samudayadassanena .pe. nirodhadassanena .pe. Maggadassanena kiṃ jahatīti . sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti . catubhāgaṃ sotāpanno catubhāgaṃ na sotāpanno catubhāgaṃ sotāpattiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati catubhāgaṃ na kāyena phusitvā viharati catubhāgaṃ sattakkhattuṃparamo kolaṃkolo ekavījī buddhe aveccappasādena samannāgato dhamme .pe. saṅghe .pe. ariyakantehi sīlehi samannāgato catubhāgaṃ na ariyakantehi sīlehi samannāgatoti. Na hevaṃ vattabbe .pe. [653] Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti . catubhāgaṃ sakadāgāmī catubhāgaṃ na sakadāgāmī catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati catubhāgaṃ na

--------------------------------------------------------------------------------------------- page237.

Kāyena phusitvā viharatīti . na hevaṃ vattabbe .pe. Samudayadassanena .pe. nirodhadassanena .pe. maggadassanena kiṃ jahatīti . oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti. Catubhāgaṃ sakadāgāmī catubhāgaṃ na sakadāgāmī catubhāgaṃ sakadāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati catubhāgaṃ na kāyena phusitvā viharatīti. Na hevaṃ vattabbe .pe. [654] Anāgāmiphalasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti . catubhāgaṃ anāgāmī catubhāgaṃ na anāgāmī catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati catubhāgaṃ na kāyena phusitvā viharati catubhāgaṃ antarāparinibbāyī .pe. upahaccaparinibbāyī .pe. asaṅkhāraparinibbāyī .pe. sasaṅkhāraparinibbāyī .pe. uddhaṃsoto akaniṭṭhagāmī catubhāgaṃ na uddhaṃsoto na akaniṭṭhagāmīti . na hevaṃ vattabbe .pe. samudayadassanena .pe. Nirodhadassanena .pe. maggadassanena kiṃ jahatīti . aṇusahagataṃ kāmarāgaṃ aṇusahagataṃ byāpādaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti . catubhāgaṃ anāgāmī catubhāgaṃ na anāgāmī catubhāgaṃ anāgāmiphalappatto paṭiladdho adhigato sacchikato upasampajja viharati

--------------------------------------------------------------------------------------------- page238.

Kāyena phusitvā viharati catubhāgaṃ na kāyena phusitvā viharati catubhāgaṃ antarāparinibbāyī .pe. upahaccaparinibbāyī .pe. asaṅkhāraparinibbāyī .pe. sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī catubhāgaṃ na uddhaṃsoto na 1- akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe. [655] Arahattasacchikiriyāya paṭipanno puggalo dukkhadassanena kiṃ jahatīti . rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti . catubhāgaṃ arahā catubhāgaṃ na arahā catubhāgaṃ arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati catubhāgaṃ na kāyena phusitvā viharati catubhāgaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo 2- dukkhantassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ .pe. sacchikātabbaṃ sacchikataṃ catubhāgaṃ sacchikātabbaṃ na sacchikatanti. {655.1} Na hevaṃ vattabbe .pe. samudayadassanena .pe. Nirodhadassanena .pe. maggadassanena kiṃ jahatīti . rūparāgaṃ arūparāgaṃ mānaṃ uddhaccaṃ avijjaṃ tadekaṭṭhe ca kilese catubhāgaṃ jahatīti . catubhāgaṃ arahā catubhāgaṃ na arahā catubhāgaṃ @Footnote:1. Ma. na saddo natthi. 2. Ma. suvijitavijayī.

--------------------------------------------------------------------------------------------- page239.

Arahattappatto paṭiladdho adhigato sacchikato upasampajja viharati kāyena phusitvā viharati catubhāgaṃ na kāyena phusitvā viharati catubhāgaṃ vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto ukkhittapaligho saṅkiṇṇaparikho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo 1- dukkhantassa pariññātaṃ samudayo pahīno nirodho sacchikato maggo bhāvito abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ .pe. sacchikātabbaṃ sacchikataṃ catubhāgaṃ sacchikātabbaṃ na sacchikatanti. Na hevaṃ vattabbe .pe. [656] Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabboti . āmantā . dukkhe diṭṭhe phale ṭhitoti vattabboti . na hevaṃ vattabbe .pe. samudayaṃ dakkhanto .pe. nirodhaṃ dakkhanto paṭipannakoti vattabboti . Āmantā . nirodhe diṭṭhe phale ṭhitoti vattabboti . na hevaṃ vattabbe .pe. [657] Sotāpattiphalasacchikiriyāya paṭipanno puggalo maggaṃ dakkhanto paṭipannakoti vattabbo magge diṭṭhe phale ṭhitoti vattabboti . āmantā . dukkhaṃ dakkhanto paṭipannakoti vattabbo dukkhe diṭṭhe phale ṭhitoti vattabboti . na hevaṃ vattabbe @Footnote: 1 Ma. suvijitavijayī.

--------------------------------------------------------------------------------------------- page240.

.pe. Maggaṃ dakkhanto paṭipannakoti vattabbo magge diṭṭhe phale ṭhitoti vattabboti . āmantā . samudayaṃ dakkhanto .pe. Nirodhaṃ dakkhanto paṭipannakoti vattabbo nirodhe diṭṭhe phale ṭhitoti vattabboti. Na hevaṃ vattabbe .pe. [658] Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabbo dukkhe diṭṭhe na vattabbaṃ phale ṭhitoti vattabboti . āmantā . maggaṃ dakkhanto paṭipannakoti vattabbo magge diṭṭhe na vattabbaṃ phale ṭhitoti vattabboti . Na hevaṃ vattabbe .pe. samudayaṃ dakkhanto .pe. nirodhaṃ dakkhanto paṭipannakoti vattabbo nirodhe diṭṭhe na vattabbaṃ phale ṭhitoti vattabboti . āmantā . maggaṃ dakkhanto paṭipannakoti vattabbo magge diṭṭhe na vattabbaṃ phale ṭhitoti vattabboti . na hevaṃ vattabbe .pe. [659] Sotāpattiphalasacchikiriyāya paṭipanno puggalo dukkhaṃ dakkhanto paṭipannakoti vattabbo dukkhe diṭṭhe na vattabbaṃ phale ṭhitoti vattabboti . āmantā . niratthiyaṃ 1- dukkhadassananti. Na hevaṃ vattabbe .pe. samudayaṃ dakkhanto .pe. nirodhaṃ dakkhanto paṭipannakoti vattabbo nirodhe diṭṭhe na vattabbaṃ phale ṭhitoti vattabboti āmantā. Niratthiyaṃ 2- nirodhadassananti. Na hevaṃ vattabbe .pe. @Footnote: 1 2 Ma. nidatthiyaṃ

--------------------------------------------------------------------------------------------- page241.

[660] Dukkhe diṭṭhe cattāri saccāni diṭṭhāni hontīti . Āmantā. Dukkhasaccaṃ cattāri saccānīti. Na hevaṃ vattabbe .pe. [661] Rūpakkhandhe aniccato diṭṭhe pañcakkhandhā aniccato diṭṭhā hontīti . āmantā . rūpakkhandho pañcakkhandhāti . na hevaṃ vattabbe .pe. [662] Cakkhāyatane aniccato diṭṭhe dvādasāyatanāni aniccato diṭṭhāni hontīti . āmantā . cakkhāyatanaṃ dvādasāyatanānīti . Na hevaṃ vattabbe .pe. [663] Cakkhudhātuyā aniccato diṭṭhāya aṭṭhārasa dhātuyo aniccato diṭṭhā hontīti . āmantā . cakkhudhātu aṭṭhārasa dhātuyoti. Na hevaṃ vattabbe .pe. [664] Cakkhundriye aniccato diṭṭhe bāvīsatindriyāni aniccato diṭṭhāni hontīti . āmantā . cakkhundriyaṃ bāvīsatindriyānīti . Na hevaṃ vattabbe .pe. [665] Catūhi ñāṇehi sotāpattiphalaṃ sacchikarotīti . Āmantā. Cattāri sotāpattiphalānīti . na hevaṃ vattabbe .pe. aṭṭhahi ñāṇehi sotāpattiphalaṃ sacchikarotīti . āmantā . aṭṭha sotāpattiphalānīti . na hevaṃ vattabbe .pe. dvādasahi ñāṇehi sotāpattiphalaṃ sacchikarotīti . āmantā . dvādasa sotāpattiphalānīti. Na hevaṃ vattabbe .pe. catucattālīsāya ñāṇehi sotāpattiphalaṃ

--------------------------------------------------------------------------------------------- page242.

Sacchikarotīti . āmantā . catucattālīsa sotāpattiphalānīti . na hevaṃ vattabbe .pe. sattasattatiyā ñāṇehi sotāpattiphalaṃ sacchikarotīti . āmantā . sattasattati sotāpattiphalānīti . na hevaṃ vattabbe .pe. [666] Na vattabbaṃ anupubbābhisamayoti . āmantā . nanu vuttaṃ bhagavatā seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto evameva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedhoti 1- attheva suttantoti. Āmantā. Tena hi anupubbābhisamayoti. [667] Na vattabbaṃ anupubbābhisamayoti . āmantā . nanu vuttaṃ bhagavatā anupubbena medhāvī thokaṃ thokaṃ khaṇe khaṇe kammāro rajatasseva niddhame malamattanoti attheva suttantoti. Āmantā. Tena hi anupubbābhisamayoti. [668] Na vattabbaṃ anupubbābhisamayoti . āmantā . nanu āyasmā gavampatitthero bhikkhū etadavoca sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ yo bhikkhave dukkhaṃ passati dukkhasamudayampi so passati dukkhanirodhampi passati dukkhanirodhagāminīpaṭipadampi @Footnote: 1 aṃ. aṭṭhaka. 62.

--------------------------------------------------------------------------------------------- page243.

Passati yo dukkhasamudayaṃ passati dukkhampi so passati dukkhanirodhampi passati dukkhanirodhagāminīpaṭipadampi passati yo dukkhanirodhaṃ passati dukkhampi so passati dukkhasamudayampi passati dukkhanirodhagāminīpaṭipadampi passati yo dukkhanirodhagāminīpaṭipadaṃ passati dukkhampi so passati dukkhasamudayampi passati dukkhanirodhampi passatīti 1- attheva suttantoti. Āmantā. Tena hi na vattabbaṃ anupubbābhisamayoti. [669] Anupubbābhisamayoti . āmantā . nanu vuttaṃ bhagavatā sahāvassa dassanasampadāya .pe. chacābhiṭṭhānāni abhabbo kātunti attheva suttantoti. Āmantā. Tena hi na vattabbaṃ anupubbābhisamayoti. [670] Anupubbābhisamayoti . āmantā . nanu vuttaṃ bhagavatā yasmiṃ bhikkhave samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti saha dassanuppādā bhikkhave ariyasāvakassa tīṇi saññojanāni pahīyanti sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti attheva suttantoti . āmantā . Tena hi na vattabbaṃ anupubbābhisamayoti. Anupubbābhisamayakathā. @Footnote: 1 saṃ. mahāvāra. 416.


             The Pali Tipitaka in Roman Character Volume 37 page 235-243. https://84000.org/tipitaka/read/roman_read.php?B=37&A=4734&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=4734&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=648&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=648              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4179              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4179              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]