ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                   Aparāpi samannāgatakathā
     [985]   Arahattasacchikiriyāya   paṭipanno   puggalo   tīhi   phalehi
samannāgatoti    .    āmantā    .    arahattasacchikiriyāya   paṭipanno
puggalo    catūhi   phassehi   catūhi   vedanāhi   catūhi   saññāhi   catūhi
cetanāhi    catūhi   cittehi   catūhi   saddhāhi   catūhi   viriyehi   catūhi
satīhi    catūhi    samādhīhi    catūhi    paññāhi   samannāgatoti   .   na
hevaṃ vattabbe .pe.
     [986]   Anāgāmiphalasacchikiriyāya  paṭipanno  puggalo  dvīhi  phalehi
samannāgatoti    .   āmantā   .   anāgāmiphalasacchikiriyāya   paṭipanno
puggalo    tīhi    phassehi    tīhi   vedanāhi   .pe.   tīhi   paññāhi
samannāgatoti. Na hevaṃ vattabbe .pe.
     [987]  Sakadāgāmiphalasacchikiriyāya  paṭipanno puggalo sotāpattiphalena
samannāgatoti      .     āmantā     .     sakadāgāmiphalasacchikiriyāya
paṭipanno   puggalo   dvīhi   phassehi   dvīhi   vedanāhi   .pe.  dvīhi
paññāhi samannāgatoti. Na hevaṃ vattabbe .pe.
     [988]   Arahattasacchikiriyāya   paṭipanno  puggalo  sotāpattiphalena
samannāgatoti    .    āmantā    .    arahattasacchikiriyāya   paṭipanno
puggalo   sotāpanno   sattakkhattuṃparamo   kolaṃkolo   ekavījīti  .  na
hevaṃ vattabbe .pe.
     [989]   Arahattasacchikiriyāya   paṭipanno  puggalo  sakadāgāmiphalena
samannāgatoti   .   āmantā  .  arahattasacchikiriyāya  paṭipanno  puggalo
sakadāgāmīti. Na hevaṃ vattabbe .pe.
     [990]   Arahattasacchikiriyāya   paṭipanno   puggalo  anāgāmiphalena
samannāgatoti   .   āmantā  .  arahattasacchikiriyāya  paṭipanno  puggalo
anāgāmī    antarāparinibbāyī    upahaccaparinibbāyī    asaṅkhāraparinibbāyī
sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmīti. Na hevaṃ vattabbe .pe.
     [991]  Anāgāmiphalasacchikiriyāya  paṭipanno  puggalo sotāpattiphalena
samannāgatoti    .   āmantā   .   anāgāmiphalasacchikiriyāya   paṭipanno
puggalo    sotāpanno    sattakkhattuṃparamo   kolaṃkolo   ekavījīti  .
Na hevaṃ vattabbe .pe.
     [992]  Anāgāmiphalasacchikiriyāya  paṭipanno  puggalo sakadāgāmiphalena
samannāgatoti    .   āmantā   .   anāgāmiphalasacchikiriyāya   paṭipanno
puggalo sakadāgāmīti. Na hevaṃ vattabbe .pe.
     [993]  Sakadāgāmiphalasacchikiriyāya  paṭipanno puggalo sotāpattiphalena
samannāgatoti   .   āmantā   .   sakadāgāmiphalasacchikiriyāya   paṭipanno
puggalo    sotāpanno    sattakkhattuṃparamo   kolaṃkolo   ekavījīti  .
Na hevaṃ vattabbe .pe.
     [994]  Sotāpattiphalena  samannāgato  sotāpannoti  vattabboti.
Āmantā   .   arahattasacchikiriyāya   paṭipanno  puggalo  sotāpattiphalena
samannāgatoti   .   āmantā   .  sveva  arahattasacchikiriyāya  paṭipanno
so sotāpannoti. Na hevaṃ vattabbe .pe.
     [995]  Sakadāgāmiphalena  samannāgato  sakadāgāmīti  vattabboti .
Āmantā   .   arahattasacchikiriyāya   paṭipanno  puggalo  sakadāgāmiphalena
samannāgatoti   .   āmantā   .  sveva  arahattasacchikiriyāya  paṭipanno
so sakadāgāmīti. Na hevaṃ vattabbe .pe.
     [996]   Anāgāmiphalena   samannāgato  anāgāmīti  vattabboti .
Āmantā   .   arahattasacchikiriyāya   paṭipanno   puggalo  anāgāmiphalena
samannāgatoti   .   āmantā   .  sveva  arahattasacchikiriyāya  paṭipanno
so anāgāmīti. Na hevaṃ vattabbe .pe.
     [997]  Sotāpattiphalena  samannāgato  sotāpannoti  vattabboti.
Āmantā   .   anāgāmiphalasacchikiriyāya   paṭipanno   puggalo  sotāpatti
phalena   samannāgatoti   .  āmantā  .  sveva  anāgāmiphalasacchikiriyāya
paṭipanno so sotāpannoti. Na hevaṃ vattabbe .pe.
     [998]  Sakadāgāmiphalena  samannāgato  sakadāgāmīti  vattabboti .
Āmantā  .  anāgāmiphalasacchikiriyāya  paṭipanno  puggalo  sakadāgāmiphalena
samannāgatoti    .    āmantā    .   sveva   anāgāmiphalasacchikiriyāya
paṭipanno so sakadāgāmīti. Na hevaṃ vattabbe .pe.
     [999]  Sotāpattiphalena  samannāgato  sotāpannoti  vattabboti.
Āmantā  .  sakadāgāmiphalasacchikiriyāya  paṭipanno  puggalo sotāpattiphalena
samannāgatoti    .    āmantā   .   sveva   sakadāgāmiphalasacchikiriyāya
paṭipanno so sotāpannoti. Na hevaṃ vattabbe .pe.
     [1000]   Arahattasacchikiriyāya  paṭipanno  puggalo  sotāpattiphalena
samannāgatoti   .   āmantā   .   nanu   arahattasacchikiriyāya  paṭipanno
puggalo  sotāpattiphalaṃ  vītivattoti . Āmantā. Hañci arahattasacchikiriyāya
paṭipanno   puggalo   sotāpattiphalaṃ   vītivatto  no  vata  re  vattabbe
arahattasacchikiriyāya paṭipanno puggalo sotāpattiphalena samannāgatoti.
     [1001]   Arahattasacchikiriyāya   paṭipanno   puggalo  sotāpattiphalaṃ
vītivatto   tena   samannāgatoti   .   āmantā  .  arahattasacchikiriyāya
paṭipanno   puggalo   sotāpattimaggaṃ   vītivatto   sakkāyadiṭṭhiṃ   vicikicchaṃ
sīlabbataparāmāsaṃ   apāyagamaniyaṃ   rāgaṃ   apāyagamaniyaṃ   dosaṃ  apāyagamaniyaṃ
mohaṃ vītivatto tena samannāgatoti. Na hevaṃ vattabbe .pe.
     [1002]   Arahattasacchikiriyāya  paṭipanno  puggalo  sakadāgāmiphalena
samannāgatoti   .   āmantā   .   nanu   arahattasacchikiriyāya  paṭipanno
puggalo  sakadāgāmiphalaṃ  vītivattoti . Āmantā. Hañci arahattasacchikiriyāya
paṭipanno   puggalo   sakadāgāmiphalaṃ   vītivatto  no  vata  re  vattabbe
arahattasacchikiriyāya paṭipanno puggalo sakadāgāmiphalena samannāgatoti.
     [1003]   Arahattasacchikiriyāya   paṭipanno   puggalo  sakadāgāmiphalaṃ
vītivatto   tena   samannāgatoti   .   āmantā  .  arahattasacchikiriyāya
paṭipanno    puggalo   sakadāgāmimaggaṃ   vītivatto   oḷārikaṃ   kāmarāgaṃ
oḷārikaṃ   byāpādaṃ   vītivatto   tena   samannāgatoti   .   na  hevaṃ
vattabbe .pe.
     [1004]   Arahattasacchikiriyāya   paṭipanno  puggalo  anāgāmiphalena
samannāgatoti   .   āmantā   .   nanu   arahattasacchikiriyāya  paṭipanno
puggalo  anāgāmiphalaṃ  vītivattoti  .  āmantā. Hañci arahattasacchikiriyāya
paṭipanno   puggalo   anāgāmiphalaṃ   vītivatto   no  vata  re  vattabbe
arahattasacchikiriyāya paṭipanno puggalo anāgāmiphalena samannāgatoti.
     [1005]   Arahattasacchikiriyāya   paṭipanno   puggalo   anāgāmiphalaṃ
vītivatto   tena   samannāgatoti   .   āmantā  .  arahattasacchikiriyāya
paṭipanno    puggalo    anāgāmimaggaṃ   vītivatto   aṇusahagataṃ   kāmarāgaṃ
aṇusahagataṃ   byāpādaṃ   vītivatto   tena   samannāgatoti   .   na  hevaṃ
vattabbe .pe.
     [1006]  Anāgāmiphalasacchikiriyāya  paṭipanno puggalo sotāpattiphalena
samannāgatoti    .    āmantā    .    nanu    anāgāmiphalasacchikiriyāya
paṭipanno   puggalo   sotāpattiphalaṃ   vītivattoti  .  āmantā  .  hañci
anāgāmiphalasacchikiriyāya    paṭipanno   puggalo   sotāpattiphalaṃ   vītivatto
No   vata   re   vattabbe   anāgāmiphalasacchikiriyāya  paṭipanno  puggalo
sotāpattiphalena samannāgatoti.
     [1007]  Anāgāmiphalasacchikiriyāya  paṭipanno  puggalo  sotāpattiphalaṃ
vītivatto   tena  samannāgatoti  .  āmantā  .  anāgāmiphalasacchikiriyāya
paṭipanno     puggalo     sotāpattimaggaṃ     vītivatto     sakkāyadiṭṭhiṃ
.pe.   apāyagamaniyaṃ   mohaṃ   vītivatto   tena   samannāgatoti   .  na
hevaṃ vattabbe .pe.
     [1008]  Anāgāmiphalasacchikiriyāya  paṭipanno puggalo sakadāgāmiphalena
samannāgatoti    .    āmantā    .    nanu    anāgāmiphalasacchikiriyāya
paṭipanno    puggalo    sakadāgāmiphalaṃ   vītivattoti   .   āmantā  .
Hañci    anāgāmiphalasacchikiriyāya    paṭipanno    puggalo    sakadāgāmiphalaṃ
vītivatto   no   vata   re  vattabbe  anāgāmiphalasacchikiriyāya  paṭipanno
puggalo sakadāgāmiphalena samannāgatoti.
     [1009]  Anāgāmiphalasacchikiriyāya  paṭipanno  puggalo  sakadāgāmiphalaṃ
vītivatto  tena  samannāgatoti  .  āmantā  .  ānāgāmiphalasacchikiriyāya
paṭipanno    puggalo   sakadāgāmimaggaṃ   vītivatto   oḷārikaṃ   kāmarāgaṃ
oḷārikaṃ byāpādaṃ vītivatto tena samannāgatoti. Na hevaṃ vattabbe .pe.
     [1010]  Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo sotāpattiphalena
samannāgatoti    .    āmantā    .    nanu   sakadāgāmiphalasacchikiriyāya
Paṭipanno    puggalo    sotāpattiphalaṃ   vītivattoti   .   āmantā  .
Hañci    sakadāgāmiphalasacchikiriyāya    paṭipanno    puggalo   sotāpattiphalaṃ
vītivatto   no   vata  re  vattabbe  sakadāgāmiphalasacchikiriyāya  paṭipanno
puggalo sotāpattiphalena samannāgatoti.
     [1011]  Sakadāgāmiphalasacchikiriyāya  paṭipanno  puggalo sotāpattiphalaṃ
vītivatto  tena  samannāgatoti  .  āmantā  .  sakadāgāmiphalasacchikiriyāya
paṭipanno    puggalo   sotāpattimaggaṃ   vītivatto   sakkāyadiṭṭhiṃ   .pe.
Apāyagamaniyaṃ mohaṃ vītivatto tena samannāgatoti. Na hevaṃ vattabbe .pe.
     [1012]   Na   vattabbaṃ   arahattasacchikiriyāya   paṭipanno  puggalo
tīhi   phalehi   samannāgatoti   .  āmantā  .  nanu  arahattasacchikiriyāya
paṭipannena   puggalena  tīṇi  phalāni  paṭiladdhāni  tehi  ca  aparihīnoti .
Āmantā   .   hañci   arahattasacchikiriyāya   paṭipannena   puggalena  tīṇi
phalāni   paṭiladdhāni   tehi   ca   aparihīno   tena  vata  re  vattabbe
arahattasacchikiriyāya paṭipanno puggalo tīhi phalehi samannāgatoti.
     [1013]   Na  vattabbaṃ  anāgāmiphalasacchikiriyāya  paṭipanno  puggalo
dvīhi  phalehi  samannāgatoti  .  āmantā  .  nanu anāgāmiphalasacchikiriyāya
paṭipannena  puggalena  dve  phalāni  paṭiladdhāni  tehi  ca  aparihīnoti .
Āmantā      .      hañci     anāgāmiphalasacchikiriyāya     paṭipannena
puggalena    dve   phalāni   paṭiladdhāni   tehi   ca   aparihīno   tena
Vata   re   vattabbe   anāgāmiphalasacchikiriyāya  paṭipanno  puggalo  dvīhi
phalehi samannāgatoti.
     [1014]  Na  vattabbaṃ  sakadāgāmiphalasacchikiriyāya  paṭipanno  puggalo
sotāpattiphalena  samannāgatoti . Āmantā. Nanu sakadāgāmiphalasacchikiriyāya
paṭipannena   puggalena   sotāpattiphalaṃ  paṭiladdhaṃ  tena  ca  aparihīnoti .
Āmantā      .     hañci     sakadāgāmiphalasacchikiriyāya     paṭipannena
puggalena   sotāpattiphalaṃ   paṭiladdhaṃ   tena   ca   aparihīno   tena  vata
re  vattabbe  sakadāgāmiphalasacchikiriyāya  paṭipanno puggalo sotāpattiphalena
samannāgatoti.
     [1015]   Arahattasacchikiriyāya   paṭipannena  puggalena  tīṇi  phalāni
paṭiladdhāni   tehi   ca   aparihīnoti   .   arahattasacchikiriyāya  paṭipanno
puggalo  tīhi  phalehi  samannāgatoti  .  āmantā  .  arahattasacchikiriyāya
paṭipannena  puggalena  cattāro  maggā  paṭiladdhā  tehi  ca aparihīnoti.
Arahattasacchikiriyāya   paṭipanno  puggalo  catūhi  maggehi  samannāgatoti .
Na hevaṃ vattabbe .pe.
     [1016]   Anāgāmiphalasacchikiriyāya   paṭipannena   puggalena   dve
phalāni   paṭiladdhāni   tehi   ca   aparihīnoti  .  anāgāmiphalasacchikiriyāya
paṭipanno   puggalo   dvīhi   phalehi   samannāgatoti   .   āmantā .
Anāgāmiphalasacchikiriyāya   paṭipannena   puggalena   tayo  maggā  paṭiladdhā
tehi   ca   aparihīnoti   .   anāgāmiphalasacchikiriyāya  paṭipanno  puggalo
Tīhi maggehi samannāgatoti. Na hevaṃ vattabbe .pe.
     [1017]  Sakadāgāmiphalasacchikiriyāya paṭipannena puggalena sotāpattiphalaṃ
paṭiladdhaṃ  tena  ca  aparihīnoti. Sakadāgāmiphalasacchikiriyāya paṭipanno puggalo
sotāpattiphalena  samannāgatoti  .  āmantā  .  sakadāgāmiphalasacchikiriyāya
paṭipannena   puggalena  dve  maggā  paṭiladdhā  tehi  ca  aparihīnoti .
Sakadāgāmiphalasacchikiriyāya  paṭipanno  puggalo  dvīhi maggehi samannāgatoti.
Na hevaṃ vattabbe .pe.
                   Aparāpi samannāgatakathā.
                                ------



             The Pali Tipitaka in Roman Character Volume 37 page 317-325. https://84000.org/tipitaka/read/roman_read.php?B=37&A=6364              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=6364              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=985&items=33              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=985              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4656              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4656              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]