ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                   Sabbasaññojanappahānakathā
     [1018]   Sabbasaññojanānaṃ   pahānaṃ  arahattanti  .  āmantā .
Arahattamaggena sabbe saññojanā pahīyantīti. Na hevaṃ vattabbe .pe.
     [1019]    Arahattamaggena   sabbe   saññojanā   pahīyantīti  .
Āmantā   .   arahattamaggena   sakkāyadiṭṭhiṃ   vicikicchaṃ  sīlabbataparāmāsaṃ
pajahatīti. Na hevaṃ vattabbe .pe.
     [1020]   Arahattamaggena   sakkāyadiṭṭhiṃ  vicikicchaṃ  sīlabbataparāmāsaṃ
pajahatīti  .  āmantā  .  nanu  tiṇṇaṃ  saññojanānaṃ  pahānaṃ  sotāpattiphalaṃ
vuttaṃ    bhagavatāti    .    āmantā   .   hañci   tiṇṇaṃ   saññojanānaṃ
pahānaṃ    sotāpattiphalaṃ   vuttaṃ   bhagavatā   no   vata   re   vattabbe
Arahattamaggena    sabbe    saññojanā   pahīyantīti   .   arahattamaggena
sabbe    saññojanā    pahīyantīti   .   āmantā   .   arahattamaggena
oḷārikaṃ   kāmarāgaṃ   oḷārikaṃ   byāpādaṃ   pajahatīti   .   na   hevaṃ
vattabbe .pe.
     [1021]  Arahattamaggena  oḷārikaṃ  kāmarāgaṃ  oḷārikaṃ  byāpādaṃ
pajahatīti    .    āmantā    .   nanu   kāmarāgabyāpādānaṃ   tanubhāvaṃ
sakadāgāmiphalaṃ   vuttaṃ   bhagavatāti   .   āmantā   .  hañci  kāmarāga-
byāpādānaṃ   tanubhāvaṃ   sakadāgāmiphalaṃ   vuttaṃ   bhagavatā  no  vata  re
vattabbe arahattamaggena sabbe saññojanā pahīyantīti.
     [1022]    Arahattamaggena   sabbe   saññojanā   pahīyantīti  .
Āmantā   .   arahattamaggena  aṇusahagataṃ  kāmarāgaṃ  aṇusahagataṃ  byāpādaṃ
pajahatīti. Na hevaṃ vattabbe .pe.
     [1023]    Arahattamaggena    aṇusahagataṃ    kāmarāgaṃ    aṇusahagataṃ
byāpādaṃ    pajahatīti    .   āmantā   .   nanu   kāmarāgabyāpādānaṃ
anavasesappahānaṃ    anāgāmiphalaṃ   vuttaṃ   bhagavatāti   .   āmantā  .
Hañci    kāmarāgabyāpādānaṃ    anavasesappahānaṃ    anāgāmiphalaṃ    vuttaṃ
bhagavatā   no   vata   re  vattabbe  arahattamaggena  sabbe  saññojanā
pahīyantīti.
     [1024]    Arahattamaggena   sabbe   saññojanā   pahīyantīti  .
Āmantā   .   nanu  rūparāgaarūparāgamānauddhaccaavijjāya  anavasesappahānaṃ
Pahānaṃ   arahattaṃ   vuttaṃ   bhagavatāti   .  āmantā  .  hañci  rūparāga-
arūparāgamānauddhaccaavijjāya     anavasesappahānaṃ     arahattaṃ     vuttaṃ
bhagavatā   no   vata   re  vattabbe  arahattamaggena  sabbe  saññojanā
pahīyantīti.
     [1025]   Na   vattabbaṃ   sabbasaññojanānaṃ  pahānaṃ  arahattanti .
Āmantā  .  nanu  arahato  sabbe  saññojanā  pahīnāti  .  āmantā.
Hañci   arahato   sabbe   saññojanā  pahīnā  tena  vata  re  vattabbe
sabbasaññojanānaṃ pahānaṃ arahattanti.
                  Sabbasaññojanappahānakathā.
                     Catuttho vaggo.
                      Tassa uddānaṃ
               gihissa arahā saha upapattiyā arahā
               arahato sabbe dhammā anāsavā arahā
               catūhi phalehi samannāgato evameva
               chahi upekkhāhi bodhiyā buddho sahaṃ 1-
               lakkhaṇasamannāgato bodhisatto
               okkantaniyāmo caritabrahmacariyo
               paṭipannako phalena samannāgato
               sabbasaññojanānaṃ pahānaṃ arahattanti.
                         ----------
@Footnote:1. Ma. salakkhaṇasamannāgato.



             The Pali Tipitaka in Roman Character Volume 37 page 325-327. https://84000.org/tipitaka/read/roman_read.php?B=37&A=6526              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=6526              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1018&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1018              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4663              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4663              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]