![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Paṭhavīdhātu sanidassanātyādikathā [1117] Paṭhavīdhātu sanidassanāti . āmantā . rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati @Footnote: 1 Ma. u. 461. saṃ. ni. 68. Cakkhussa āpāthaṃ āgacchatīti. Na hevaṃ vattabbe .pe. [1118] Paṭhavīdhātu sanidassanāti . āmantā . cakkhuñca paṭicca paṭhavīdhātuñca uppajjati cakkhuviññāṇanti . na hevaṃ vattabbe .pe. [1119] Cakkhuñca paṭicca paṭhavīdhātuñca uppajjati cakkhuviññāṇanti . āmantā . cakkhuñca paṭicca paṭhavīdhātuñca uppajjati cakkhuviññāṇanti attheva suttantoti . natthi . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti attheva suttantoti . Āmantā . hañci cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti attheva suttanto no vata re vattabbe cakkhuñca paṭicca paṭhavīdhātuñca uppajjati cakkhuviññāṇanti. [1120] Na vattabbaṃ paṭhavīdhātu sanidassanāti . āmantā . Nanu passasi bhūmiṃ pāsāṇaṃ pabbatanti . āmantā . hañci passasi bhūmiṃ pāsāṇaṃ pabbataṃ tena vata re vattabbe paṭhavīdhātu sanidassanāti .pe. na vattabbaṃ āpodhātu sanidassanāti . Āmantā. Nanu passasi udakanti . āmantā . hañci passasi udakaṃ tena vata re vattabbe āpodhātu sanidassanāti .pe. na vattabbaṃ tejodhātu sanidassanāti . āmantā . nanu passasi aggiṃ jalantanti . āmantā . hañci passasi aggiṃ jalantaṃ tena vata re vattabbe tejodhātu sanidassanāti .pe. na vattabbaṃ Vāyodhātu sanidassanāti . āmantā . nanu passasi vātena rukkhe sañcāliyamāneti . āmantā . hañci passasi vātena rukkhe sañcāliyamāne tena vata re vattabbe vāyodhātu sanidassanāti .pe. Paṭhavīdhātu sanidassanātyādikathā. --------The Pali Tipitaka in Roman Character Volume 37 page 358-360. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7175 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7175 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1117&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=80 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1117 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4969 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4969 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]