บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Cetasikakathā [1136] Natthi cetasiko dhammoti . āmantā . nanu atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti . āmantā . Hañci atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā Sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā no vata re vattabbe natthi cetasiko dhammoti. [1137] Phasso cittena sahajātoti . āmantā . hañci phasso cittena sahajāto tena vata re vattabbe phasso cetasikoti. Vedanā .pe. saññā cetanā .pe. saddhā viriyaṃ sati samādhi paññā rāgo doso moho .pe. anottappaṃ cittena sahajātanti. Āmantā . hañci anottappaṃ cittena sahajātaṃ tena vata re vattabbe anottappaṃ cetasikanti . cittena sahajātāti katvā cetasikāti . āmantā . phassena sahajātāti katvā phassasikāti . Āmantā . cittena sahajātāti katvā cetasikāti . āmantā . Vedanāya .pe. saññāya cetanāya saddhāya viriyena satiyā samādhinā paññāya rāgena dosena mohena .pe. anottappena sahajātāti katvā anottappasikāti . āmantā . natthi cetasiko dhammoti . Āmantā. Nanu vuttaṃ bhagavatā cittamidaṃ cetasikā ca dhammā anattato saṃviditassa honti hīnappaṇītaṃ tadubhaye viditvā sammaddaso vedi palokadhammanti attheva suttantoti. Āmantā. Tena hi atthi cetasiko dhammoti. [1138] Natthi cetasiko dhammoti . āmantā . nanu vuttaṃ Bhagavatā idha kevaṭṭa bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati evampi te mano itthampi te mano itipi te cittanti 1- attheva suttantoti. Āmantā. Tena hi atthi cetasiko dhammoti. Cetasikakathā. ------The Pali Tipitaka in Roman Character Volume 37 page 366-368. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7326 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7326 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1136&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=85 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1136 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5009 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5009 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]