ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page372.

Paribhogamayapuññakathā [1145] Paribhogamayaṃ puññaṃ vaḍḍhatīti . āmantā . Paribhogamayo phasso vaḍḍhati vedanā vaḍḍhati saññā vaḍḍhati cetanā vaḍḍhati cittaṃ vaḍḍhati saddhā vaḍḍhati viriyaṃ vaḍḍhati sati vaḍḍhati samādhi vaḍḍhati paññā vaḍḍhatīti . na hevaṃ vattabbe .pe. [1146] Paribhogamayaṃ puññaṃ vaḍḍhatīti . āmantā . latā viya vaḍḍhati māluvā viya vaḍḍhati rukkho viya vaḍḍhati tiṇaṃ viya vaḍḍhati muñjapuñjo viya vaḍḍhatīti. Na hevaṃ vattabbe .pe. [1147] Paribhogamayaṃ puññaṃ vaḍḍhatīti . āmantā . dāyako dānaṃ datvā na samannāharati hoti puññanti . āmantā . Anāvajjantassa 1- hoti anābhogassa hoti asamannāharantassa hoti amanasikarontassa hoti acetayantassa hoti apatthayantassa hoti appaṇidahantassa hotīti . na hevaṃ vattabbe .pe. nanu āvajjantassa hoti ābhogassa hoti samannāharantassa hoti manasikarontassa hoti cetayantassa hoti patthayantassa hoti paṇidahantassa hotīti . āmantā . hañci āvajjantassa hoti ābhogassa hoti samannāharantassa hoti manasikarontassa hoti cetayantassa hoti patthayantassa hoti paṇidahantassa hoti no vata re vattabbe paribhogamayaṃ puññaṃ vaḍḍhatīti. @Footnote: 1 Ma. anāvaṭṭantassa. sabbassa idisameva.

--------------------------------------------------------------------------------------------- page373.

[1148] Paribhogamayaṃ puññaṃ vaḍḍhatīti . āmantā . dāyako dānaṃ datvā kāmavitakkaṃ vitakketi byāpādavitakkaṃ vitakketi vihiṃsāvitakkaṃ vitakketi hoti puññanti . āmantā . dvinnaṃ phassānaṃ .pe. dvinnaṃ cittānaṃ samodhānaṃ hotīti . na hevaṃ vattabbe .pe. dvinnaṃ phassānaṃ .pe. dvinnaṃ cittānaṃ samodhānaṃ hotīti . āmantā . kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti. {1148.1} Na hevaṃ vattabbe .pe. Kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti . Āmantā . nanu vuttaṃ bhagavatā cattārīmāni bhikkhave suvidūravidūrāni. Katamāni cattāri . nabhañca bhikkhave paṭhavī ca idaṃ paṭhamaṃ suvidūravidūraṃ orimañca bhikkhave tīraṃ samuddassa pārimañca tīraṃ idaṃ dutiyaṃ suvidūravidūraṃ yato ca bhikkhave verocano abbhudeti yattha ca atthameti idaṃ tatiyaṃ suvidūravidūraṃ satañca bhikkhave dhammā asatañca dhammā idaṃ catutthaṃ suvidūravidūraṃ imāni kho bhikkhave cattāri suvidūravidūrānīti nabhañca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre yato ca verocano abbhudeti pabhaṅkaro yattha ca atthameti

--------------------------------------------------------------------------------------------- page374.

Tato have dūrataraṃ vadanti satañca dhammaṃ asatañca dhammaṃ abyāyiko hoti sataṃ samāgamo yāvampi tiṭṭheyya tatheva hoti khippaṃ haveti asataṃ samāgamo tasmā sataṃ dhammo asabbhi ārakāti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti. [1149] Na vattabbaṃ paribhogamayaṃ puññaṃ vaḍḍhatīti . āmantā. Nanu vuttaṃ bhagavatā ārāmaropā vanaropā ye janā setukārakā papañca udapānañca ye dadanti upassayaṃ tesaṃ divā ca ratto ca sadā puññaṃ pavaḍḍhati dhammaṭṭhā sīlasampannā te janā saggagāminoti 2- attheva suttantoti . āmantā . tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti. [1150] Na vattabbaṃ paribhogamayaṃ puññaṃ vaḍḍhatīti . āmantā. Nanu vuttaṃ bhagavatā cattārome bhikkhave puññābhisandā kusalābhisandā @Footnote: 1 aṃ. catukka. 65. 2 saṃ. sagātha. 46.

--------------------------------------------------------------------------------------------- page375.

Sandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti . katame cattāro . Yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati yassa bhikkhave bhikkhu piṇḍapātaṃ paribhuñjamāno .pe. Senāsanaṃ paribhuñjamāno .pe. {1150.1} Gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati ime kho bhikkhave cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti 1- attheva suttantoti . āmantā . tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti. [1151] Paribhogamayaṃ puññaṃ vaḍḍhatīti . āmantā . dāyako dānaṃ deti paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti hoti puññanti . āmantā . hañci dāyako dānaṃ deti paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti @Footnote: 1 aṃ. catukka. 71.

--------------------------------------------------------------------------------------------- page376.

Hoti puññaṃ no vata re vattabbe paribhogamayaṃ puññaṃ vaḍḍhatīti. [1152] Paribhogamayaṃ puññaṃ vaḍḍhatīti . āmantā . dāyako dānaṃ deti paṭiggāhake paṭiggahite rājāno vā haranti corā vā haranti aggi vā dahati udakaṃ vā vahati appiyā vā dāyādā haranti hoti puññanti . āmantā . hañci dāyako dānaṃ deti paṭiggāhake paṭiggahite rājāno vā haranti corā vā haranti aggi vā dahati udakaṃ vā vahati appiyā vā dāyādā haranti hoti puññaṃ no vata re vattabbe paribhogamayaṃ puññaṃ vaḍḍhatīti. Paribhogamayapuññakathā. ---------


             The Pali Tipitaka in Roman Character Volume 37 page 372-376. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7431&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7431&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1145&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1145              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5049              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5049              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]