ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Itodinnakathā
     [1153]  Ito  dinnena  tattha  yāpentīti  .  āmantā . Ito
cīvaraṃ   denti   taṃ   cīvaraṃ   tattha  paribhuñjantīti  .  na  hevaṃ  vattabbe
.pe.    ito   piṇḍapātaṃ   denti   ito   senāsanaṃ   denti   ito
gilānapaccayabhesajjaparikkhāraṃ    denti    ito   khādanīyaṃ   denti   ito
bhojanīyaṃ  denti  ito  pānīyaṃ  denti  taṃ  pānīyaṃ  tattha  paribhuñjantīti .
Na hevaṃ vattabbe .pe.
     [1154]  Ito  dinnena  tattha  yāpentīti  .  āmantā. Añño

--------------------------------------------------------------------------------------------- page377.

Aññassa kārako parakataṃ sukhadukkhaṃ añño karoti añño paṭisaṃvedetīti. Na hevaṃ vattabbe .pe. [1155] Na vattabbaṃ ito dinnena tattha yāpentīti. Āmantā. Nanu petā attano atthāya dānaṃ dentaṃ anumodanti cittaṃ pasādenti pītiṃ uppādenti somanassaṃ paṭilabhantīti . āmantā . hañci petā attano atthāya dānaṃ dentaṃ anumodanti cittaṃ pasādenti pītiṃ uppādenti somanassaṃ paṭilabhanti tena vata re vattabbe ito dinnena tattha yāpentīti. [1156] Na vattabbaṃ ito dinnena tattha yāpentīti. Āmantā. Nanu vuttaṃ bhagavatā uṇṇate udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati evameva ito dinnaṃ petānaṃ upakappati yathā vārivahā pūrā paripūrenti sāgaraṃ evameva ito dinnaṃ petānaṃ upakappati na hi tattha kasī atthi gorakkhettha na vijjati vaṇijjā tādisī natthi hiraññena kayākayaṃ ito dinnena yāpenti petā kālakatā tahinti 1- attheva suttantoti . āmantā . tena hi ito dinnena tattha yāpentīti. @Footnote: 1 khu. khu. 8.

--------------------------------------------------------------------------------------------- page378.

[1157] Na vattabbaṃ ito dinnena tattha yāpentīti. Āmantā. Nanu vuttaṃ bhagavatā pañcimāni bhikkhave ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ . katamāni pañca . Bhaṭo vā no bharissati kiccaṃ vā no karissati kulavaṃso ciraṃ ṭhassati dāyajjaṃ paṭipajjati 1- atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassati imāni kho bhikkhave pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānanti pañca ṭhānāni sampassaṃ puttaṃ icchanti paṇḍitā bhaṭo vā no bharissati kiccaṃ vā no karissati kulavaṃso ciraṃ tiṭṭhe dāyajjaṃ paṭipajjati 2- atha vā pana petānaṃ dakkhiṇaṃ anuppadassati ṭhānānetāni sampassaṃ puttaṃ icchanti paṇḍitā tasmā santo sappurisā kataññū katavedino bharanti mātāpitaro pubbe katamanussaraṃ karonti tesaṃ kiccāni yathā taṃ pubbakārinaṃ ovādakārī bhaṭaposī kulavaṃsaṃ ahāpayaṃ saddho sīlena sampanno putto hoti pasaṃsiyoti 3- attheva suttantoti . āmantā . tena hi ito dinnena tattha yāpentīti. Itodinnakathā. @Footnote: 1 Ma. dāyajjaṃ me paṭipajjissati. 2. Ma. paṭipajjissati. 3 aṃ. pañcaka. 47.


             The Pali Tipitaka in Roman Character Volume 37 page 376-378. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7523&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7523&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1153&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1153              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5093              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5093              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]