ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                    Paṭhavīkammavipākotikathā
     [1158]   Paṭhavī   kammavipākoti   .   āmantā  .  sukhavedaniyā
dukkhavedaniyā    adukkhamasukhavedaniyā    sukhāya    vedanāya    sampayuttā
dukkhāya   vedanāya   sampayuttā   adukkhamasukhāya   vedanāya   sampayuttā
phassena    sampayuttā    vedanāya    sampayuttā   saññāya   sampayuttā
cetanāya    sampayuttā    cittena    sampayuttā    sārammaṇā    atthi
tāya   āvajjanā  ābhogo  samannāhāro  manasikāro  cetanā  patthanā
paṇidhīti  .  na  hevaṃ  vattabbe  .pe. Nanu na sukhavedaniyā na dukkhavedaniyā
na     adukkhamasukhavedaniyā     na     sukhāya    vedanāya    sampayuttā
na  dukkhāya  vedanāya  sampayuttā  na  adukkhamasukhāya  vedanāya sampayuttā
na    phassena   sampayuttā   na   vedanāya   sampayuttā   na   saññāya
sampayuttā    na    cetanāya    sampayuttā   na   cittena   sampayuttā
anārammaṇā  natthi  tāya  āvajjanā  ābhogo  samannāhāro  manasikāro
cetanā   patthanā   paṇidhīti   .   āmantā   .  hañci  na  sukhavedaniyā
na    dukkhavedaniyā    .pe.   anārammaṇā   natthi   tāya   āvajjanā
.pe. Paṇidhi no vata re vattabbe paṭhavī kammavipākoti.
     [1159]   Phasso  kammavipāko  phasso  sukhavedaniyo  dukkhavedaniyo
adukkhamasukhavedaniyo    sukhāya   vedanāya   sampayutto   dukkhāya   .pe.
Adukkhamasukhāya   vedanāya   sampayutto   phassena   sampayutto   vedanāya
Sampayutto    saññāya    sampayutto    cetanāya   sampayutto   cittena
sampayutto   sārammaṇā   atthi   tassa   āvajjanā   .pe.  paṇidhīti .
Āmantā   .   paṭhavī   kammavipāko   paṭhavī   sukhavedaniyā  dukkhavedaniyā
adukkhamasukhavedaniyā   sukhāya   vedanāya   sampayuttā   dukkhāya  vedanāya
sampayuttā   adukkhamasukhāya   vedanāya   sampayuttā   phassena  sampayuttā
vedanāya    sampayuttā    saññāya   sampayuttā   cetanāya   sampayuttā
cittena   sampayuttā   sārammaṇā   atthi   tāya   āvajjanā  ābhogo
samannāhāro   manasikāro   cetanā   patthanā   paṇidhīti   .   na  hevaṃ
vattabbe .pe.
     [1160]    Paṭhavī    kammavipāko   paṭhavī   na   sukhavedaniyā   na
dukkhavedaniyā   .pe.   anārammaṇā   natthi   tāya   āvajjanā  .pe.
Paṇidhīti   .   āmantā  .  phasso  kammavipāko  phasso  na  sukhavedaniyo
na    dukkhavedaniyo    .pe.   anārammaṇo   natthi   tassa   āvajjanā
.pe. Paṇidhīti. Na hevaṃ vattabbe .pe.
     [1161]  Paṭhavī  kammavipākoti . Āmantā. Paṭhavī paggahaniggahūpagā
chedanabhedanūpagāti    .   āmantā   .   kammavipāko   paggahaniggahūpago
chedanabhedanūpagoti. Na hevaṃ vattabbe .pe.
     [1162]    Labbhā   paṭhavī   ketuṃ   viketuṃ   āṭhapetuṃ   ocinituṃ
vicinitunti   .   āmantā   .   labbhā   kammavipāko   ketuṃ   viketuṃ
āṭhapetuṃ ocinituṃ vicinitunti. Na hevaṃ vattabbe .pe.
     [1163]  Paṭhavī  paresaṃ  sādhāraṇāti  .  āmantā . Kammavipāko
paresaṃ sādhāraṇoti. Na hevaṃ vattabbe .pe.
     [1164]  Kammavipāko  paresaṃ  sādhāraṇoti  .  āmantā  .  nanu
vuttaṃ bhagavatā
           asādhāraṇamaññesaṃ          acorāharaṇo nidhi
           kayirātha macco puññāni    sa ve sucaritaṃ careti
attheva  suttantoti  .  āmantā  .  tena  hi  na  vattabbaṃ kammavipāko
paresaṃ sādhāraṇoti.
     [1165]  Paṭhavī  kammavipākoti  .  āmantā . Paṭhamaṃ paṭhavī saṇṭhāti
pacchā   sattā  uppajjantīti  .  āmantā  .  paṭhamaṃ  vipāko  uppajjati
pacchā vipākapaṭilābhāya kammaṃ karontīti. Na hevaṃ vattabbe .pe.
     [1166]   Paṭhavī   sabbasattānaṃ   kammavipākoti   .  āmantā .
Sabbe  sattā  paṭhaviṃ  paribhuñjantīti  .  na  hevaṃ  vattabbe  .pe. Sabbe
sattā  paṭhaviṃ  paribhuñjantīti  .  āmantā  .  atthi keci paṭhaviṃ paribhuñjitvā
parinibbāyantīti   .   āmantā  .  atthi  keci  kammavipākaṃ  akhepetvā
parinibbāyantīti. Na hevaṃ vattabbe .pe.
     [1167]   Paṭhavī  cakkavattisattassa  kammavipākoti  .  āmantā .
Aññe   sattā   paṭhaviṃ   paribhuñjantīti  .  āmantā  .  cakkavattisattassa
kammavipākaṃ   aññe  sattā  paribhuñjantīti  .  na  hevaṃ  vattabbe  .pe.
Cakkavattisattassa    kammavipākaṃ    aññe    sattā    paribhuñjantīti   .
Āmantā   .   cakkavattisattassa   phassaṃ   vedanaṃ   saññaṃ   cetanaṃ  cittaṃ
saddhaṃ   viriyaṃ   satiṃ   samādhiṃ   paññaṃ  aññe  sattā  paribhuñjantīti  .  na
hevaṃ vattabbe .pe.
     [1168]   Na   vattabbaṃ   paṭhavī   kammavipākoti  .  āmantā .
Nanu    atthi   issariyasaṃvattaniyaṃ   kammaṃ   adhipaccasaṃvattaniyaṃ   kammanti  .
Āmantā   .   hañci   atthi   issariyasaṃvattaniyaṃ   kammaṃ  adhipaccasaṃvattaniyaṃ
kammaṃ tena vata re vattabbe paṭhavī kammavipākoti.
                   Paṭhavīkammavipākotikathā.
                              --------



             The Pali Tipitaka in Roman Character Volume 37 page 379-382. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7572              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7572              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1158&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1158              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5109              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5109              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]