![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Chagatikathā [1193] Cha gatiyoti . āmantā . nanu pañca gatiyo vuttā bhagavatā nirayo tiracchānayoni pittivisayo manussā devāti . Āmantā . hañci pañca gatiyo vuttā bhagavatā nirayo tiracchānayoni pittivisayo manussā devā no vata re vattabbe cha gatiyoti. [1194] Cha gatiyoti . āmantā . nanu kālakañjikā asurā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi Saha āvāhavivāhaṃ gacchantīti . āmantā . hañci kālakañjikā asurā petānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā petehi saha āvāhavivāhaṃ gacchanti no vata re vattabbe cha gatiyoti. [1195] Cha gatiyoti. Āmantā. Nanu vepacittiparisā 1- devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṃ gacchantīti . āmantā . hañci vepacittiparisā devānaṃ samānavaṇṇā samānabhogā samānāhārā samānāyukā devehi saha āvāhavivāhaṃ gacchanti no vata re vattabbe cha gatiyoti. [1196] Cha gatiyoti . āmantā . nanu vepacittiparisā pubbadevāti . āmantā . hañci vepacittiparisā pubbadevā no vata re vattabbe cha gatiyoti. [1197] Na vattabbaṃ cha gatiyoti . āmantā . nanu atthi asurakāyoti . āmantā . hañci atthi asurakāyo tena vata re vattabbe cha gatiyoti. Chagatikathā. --------The Pali Tipitaka in Roman Character Volume 37 page 388-389. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7760 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7760 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1193&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=93 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1193 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5219 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5219 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]