ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Ānisaṃsakathā
     [1306]  Ānisaṃsadassāvissa  saññojanānaṃ  pahānanti . Āmantā.
Nanu    saṅkhāre   aniccato   manasikaroto   saññojanā   pahīyantīti  .
Āmantā   .   hañci   saṅkhāre   aniccato   manasikaroto   saññojanā
pahīyanti   no   vata   re   vattabbe   ānisaṃsadassāvissa   saññojanānaṃ
pahānanti   .pe.   nanu   saṅkhāre   dukkhato  .pe.  rogato  gaṇḍato
sallato   aghato   ābādhato   parato   palokato   ītito   upaddavato
bhayato   upasaggato   calato   pabhaṅguto   adhuvato   atāṇato  aleṇato
asaraṇato    asaraṇībhūtato    rittato    tucchato    suññato    anattato
ādīnavato     .pe.     vipariṇāmadhammato    manasikaroto    saññojanā
pahīyantīti  .  āmantā  .  hañci  saṅkhāre  vipariṇāmadhammato manasikaroto
saññojanā    pahīyanti   no   vata   re   vattabbe   ānisaṃsadassāvissa
saññojanānaṃ   pahānanti   .   saṅkhāre   ca   aniccato   manasi  karoti
nibbāne   ca   ānisaṃsadassāvī   hotīti  .  na  hevaṃ  vattabbe  .pe.
Saṅkhāre   ca   aniccato   manasi   karoti  nibbāne  ca  ānisaṃsadassāvī
hotīti   .   āmantā   .   dvinnaṃ   phassānaṃ  .pe.  dvinnaṃ  cittānaṃ
samodhānaṃ  hotīti  .  na  hevaṃ  vattabbe  .pe.  saṅkhāre  ca  dukkhato
.pe.   rogato   .pe.   vipariṇāmadhammato   manasi   karoti   nibbāne
ca   ānisaṃsadassāvī   hotīti   .  na  hevaṃ  vattabbe  .pe.  saṅkhāre
Ca    vipariṇāmadhammato   manasi   karoti   nibbāne   ca   ānisaṃsadassāvī
hotīti   .   āmantā   .   dvinnaṃ   phassānaṃ  .pe.  dvinnaṃ  cittānaṃ
samodhānaṃ hotīti. Na hevaṃ vattabbe .pe.
     [1307]  Na  vattabbaṃ  ānisaṃsadassāvissa  saññojanānaṃ  pahānanti.
Āmantā  .  nanu  vuttaṃ  bhagavatā  idha  bhikkhave bhikkhu nibbāne sukhānupassī
viharati    sukhasaññī    sukhapaṭisaṃvedī   satataṃ   samitaṃ   abbokiṇṇaṃ   cetasā
adhimuccamāno    paññāya   pariyogāhamānoti   attheva   suttantoti  .
Āmantā. Tena hi ānisaṃsadassāvissa saññojanānaṃ pahānanti.
                      Ānisaṃsakathā.
                            -------



             The Pali Tipitaka in Roman Character Volume 37 page 429-430. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8559              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8559              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1306&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1306              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5442              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5442              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]