ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [6]   Puggalo  nūpalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo    sacchikaṭṭho    paramaṭṭho    tato    so    puggalo    nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti. Na hevaṃ vattabbe.
     {6.1}   Ājānāhi  niggahaṃ  hañci  puggalo  nūpalabbhati  sacchikaṭṭha-
paramaṭṭhena  tena  vata  re  vattabbe  yo  sacchikaṭṭho  paramaṭṭho  tato
so    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ   tattha   vadesi
vattabbe    kho    puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no   ca
vattabbe   yo   sacchikaṭṭho   paramaṭṭho  tato  so   puggalo  nūpalabbhati
sacchikaṭṭhaparamaṭṭhenāti micchā
     {6.2}  no  ce  pana  vattabbe yo sacchikaṭṭho paramaṭṭho tato so
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   no   vata   re  vattabbe
puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhenāti   yaṃ  tattha  vadesi  vattabbe
kho   puggalo   nūpalabbhati   sacchikaṭṭhaparamaṭṭhena   no  ca  vattabbe  yo
sacchikaṭṭho  paramaṭṭho  tato  so  puggalo  nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti
micchā.
                       Paccanīkapañcakaṃ
     [7]   Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā .
Yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.

--------------------------------------------------------------------------------------------- page6.

Na hevaṃ vattabbe. {7.1} Ājānāhi paṭikammaṃ hañci puggalo upalabbhati sacchikaṭṭha- paramaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {7.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā. Paṭikammacatukkaṃ. [8] Tvañce pana maññasi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti tena tvaṃ tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe atha taṃ niggaṇhāma suniggahitova hosi {8.1} hañci puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ

--------------------------------------------------------------------------------------------- page7.

Tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā {8.2} no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo upalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Niggahacatukkaṃ. [9] Ese ce dunniggahite hevameva tattha dakkha vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā atha maṃ niggaṇhāsi dunniggahitāva homa {9.1} hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena {9.2} no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no

--------------------------------------------------------------------------------------------- page8.

Vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti idaṃ te micchā. Upanayanacatukkaṃ. [10] Na hevaṃ niggahetabbe tena hi yaṃ niggaṇhāsi hañci puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena tena vata re vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti micchā no ce pana vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti no vata re vattabbe puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhenāti yaṃ tattha vadesi vattabbe kho puggalo nūpalabbhati sacchikaṭṭhaparamaṭṭhena no ca vattabbe yo sacchikaṭṭho paramaṭṭho tato so puggalo nūpalabbhati sacchikaṭṭha- paramaṭṭhenāti idaṃ te micchā tena hi ye kate niggahe se niggahe dukkaṭe sukate paṭikamme sukatā paṭipādanāti. Niggamacatukkaṃ. Dutiyo niggaho.


             The Pali Tipitaka in Roman Character Volume 37 page 5-8. https://84000.org/tipitaka/read/roman_read.php?B=37&A=87&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=87&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=6&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=6              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3021              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3021              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]