ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                 Pañcaviññāṇā sābhogātikathā
     [1396]   Pañcaviññāṇā   sābhogāti   .   āmantā   .   nanu
pañcaviññāṇā    uppannavatthukā   uppannārammaṇāti   .   āmantā  .
Hañci     pañcaviññāṇā     uppannavatthukā     uppannārammaṇā     no
vata  re  vattabbe  pañcaviññāṇā  sābhogāti  .pe.  nanu  pañcaviññāṇā
Purejātavatthukā    purejātārammaṇā    ajjhattikavatthukā   bāhirārammaṇā
asambhinnavatthukā     asambhinnārammaṇā     nānāvatthukā    nānārammaṇā
na    aññamaññassa    gocaravisayaṃ    paccanubhonti    na    asamannāhārā
uppajjanti     na     amanasikārā     uppajjanti    na    abbokiṇṇā
uppajjanti    na    apubbaṃ    acarimaṃ   uppajjanti   nanu   pañcaviññāṇā
na   aññamaññassa   samanantarā   uppajjantīti   .   āmantā   .  hañci
pañcaviññāṇā     na    aññamaññassa    samanantarā    uppajjanti    no
vata re vattabbe pañcaviññāṇā sābhogāti.
     [1397]   Cakkhuviññāṇaṃ  sābhoganti  .  āmantā  .  cakkhuviññāṇaṃ
suññataṃ  ārabbha  uppajjatīti  .  na  hevaṃ  vattabbe  .pe.  cakkhuviññāṇaṃ
suññataṃ  ārabbha  uppajjatīti  .  āmantā  .  cakkhuñca  paṭicca  suññatañca
uppajjati  cakkhuviññāṇanti  .  na  hevaṃ  vattabbe  .pe.  cakkhuñca paṭicca
suññatañca   uppajjati   cakkhuviññāṇanti  .  āmantā  .  cakkhuñca  paṭicca
suññatañca   uppajjati   cakkhuviññāṇanti  attheva  suttantoti  .  natthi .
Cakkhuñca  paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇanti attheva suttantoti.
Āmantā  .  hañci  cakkhuñca  paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇanti
attheva   suttanto  no  vata  re  vattabbe  cakkhuñca  paṭicca  suññatañca
uppajjati cakkhuviññāṇanti.
     [1398]   Cakkhuviññāṇaṃ  sābhoganti  .  āmantā  .  cakkhuviññāṇaṃ
Atītānāgataṃ    ārabbha    uppajjatīti    .    na    hevaṃ    vattabbe
.pe.    cakkhuviññāṇaṃ    sābhoganti   .   āmantā   .   cakkhuviññāṇaṃ
phassaṃ   ārabbha   .pe.   phoṭṭhabbaṃ   ārabbha  uppajjatīti  .  na  hevaṃ
vattabbe    .pe.    manoviññāṇaṃ    sābhogaṃ    manoviññāṇaṃ    suññataṃ
ārabbha    uppajjatīti    .    āmantā    .   cakkhuviññāṇaṃ   sābhogaṃ
cakkhuviññāṇaṃ   suññataṃ   ārabbha   uppajjatīti   .   na   hevaṃ  vattabbe
.pe.    manoviññāṇaṃ    sābhogaṃ   manoviññāṇaṃ   atītānāgataṃ   ārabbha
uppajjatīti    .   āmantā   .   cakkhuviññāṇaṃ   sābhogaṃ   cakkhuviññāṇaṃ
atītānāgataṃ   ārabbha   uppajjatīti   .   na   hevaṃ   vattabbe  .pe.
Manoviññāṇaṃ     sābhogaṃ     manoviññāṇaṃ    phassaṃ    ārabbha    .pe.
Phoṭṭhabbaṃ    ārabbha    uppajjatīti    .   āmantā   .   cakkhuviññāṇaṃ
sābhogaṃ    cakkhuviññāṇaṃ   phassaṃ   ārabbha   .pe.   phoṭṭhabbaṃ   ārabbha
uppajjatīti. Na hevaṃ vattabbe .pe.
     [1399]   Na   vattabbaṃ  pañcaviññāṇā  sābhogāti  .  āmantā .
Nanu  vuttaṃ  bhagavatā  idha  bhikkhave  bhikkhu  cakkhunā  rūpaṃ disvā nimittaggāhī
hoti  .pe.  na  nimittaggāhī  hoti  .pe.  kāyena  phoṭṭhabbaṃ  phusitvā
nimittaggāhī  hoti  .pe.  na  nimittaggāhī  hotīti  attheva suttantoti.
Āmantā. Tena hi pañcaviññāṇā sābhogāti .pe.
                 Pañcaviññāṇā sābhogātikathā.
                            --------------



             The Pali Tipitaka in Roman Character Volume 37 page 459-461. https://84000.org/tipitaka/read/roman_read.php?B=37&A=9156              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=9156              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1396&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1396              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5683              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5683              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]