ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                 Pañcaviññāṇā sābhogātikathā
     [1396]   Pañcaviññāṇā   sābhogāti   .   āmantā   .   nanu
pañcaviññāṇā    uppannavatthukā   uppannārammaṇāti   .   āmantā  .
Hañci     pañcaviññāṇā     uppannavatthukā     uppannārammaṇā     no
vata  re  vattabbe  pañcaviññāṇā  sābhogāti  .pe.  nanu  pañcaviññāṇā

--------------------------------------------------------------------------------------------- page460.

Purejātavatthukā purejātārammaṇā ajjhattikavatthukā bāhirārammaṇā asambhinnavatthukā asambhinnārammaṇā nānāvatthukā nānārammaṇā na aññamaññassa gocaravisayaṃ paccanubhonti na asamannāhārā uppajjanti na amanasikārā uppajjanti na abbokiṇṇā uppajjanti na apubbaṃ acarimaṃ uppajjanti nanu pañcaviññāṇā na aññamaññassa samanantarā uppajjantīti . āmantā . hañci pañcaviññāṇā na aññamaññassa samanantarā uppajjanti no vata re vattabbe pañcaviññāṇā sābhogāti. [1397] Cakkhuviññāṇaṃ sābhoganti . āmantā . cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti . na hevaṃ vattabbe .pe. cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti . āmantā . cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti . na hevaṃ vattabbe .pe. cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti . āmantā . cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti attheva suttantoti . natthi . Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti attheva suttantoti. Āmantā . hañci cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti attheva suttanto no vata re vattabbe cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti. [1398] Cakkhuviññāṇaṃ sābhoganti . āmantā . cakkhuviññāṇaṃ

--------------------------------------------------------------------------------------------- page461.

Atītānāgataṃ ārabbha uppajjatīti . na hevaṃ vattabbe .pe. cakkhuviññāṇaṃ sābhoganti . āmantā . cakkhuviññāṇaṃ phassaṃ ārabbha .pe. phoṭṭhabbaṃ ārabbha uppajjatīti . na hevaṃ vattabbe .pe. manoviññāṇaṃ sābhogaṃ manoviññāṇaṃ suññataṃ ārabbha uppajjatīti . āmantā . cakkhuviññāṇaṃ sābhogaṃ cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti . na hevaṃ vattabbe .pe. manoviññāṇaṃ sābhogaṃ manoviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti . āmantā . cakkhuviññāṇaṃ sābhogaṃ cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti . na hevaṃ vattabbe .pe. Manoviññāṇaṃ sābhogaṃ manoviññāṇaṃ phassaṃ ārabbha .pe. Phoṭṭhabbaṃ ārabbha uppajjatīti . āmantā . cakkhuviññāṇaṃ sābhogaṃ cakkhuviññāṇaṃ phassaṃ ārabbha .pe. phoṭṭhabbaṃ ārabbha uppajjatīti. Na hevaṃ vattabbe .pe. [1399] Na vattabbaṃ pañcaviññāṇā sābhogāti . āmantā . Nanu vuttaṃ bhagavatā idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti .pe. na nimittaggāhī hoti .pe. kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti .pe. na nimittaggāhī hotīti attheva suttantoti. Āmantā. Tena hi pañcaviññāṇā sābhogāti .pe. Pañcaviññāṇā sābhogātikathā. --------------


             The Pali Tipitaka in Roman Character Volume 37 page 459-461. https://84000.org/tipitaka/read/roman_read.php?B=37&A=9156&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=9156&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1396&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1396              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5683              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5683              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]