ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [92]   Rūpaṃ   upādāya   puggalassa   paññattīti  .  āmantā .
Rūpaṃ   aniccaṃ   saṅkhataṃ   paṭiccasamuppannaṃ   khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ
nirodhadhammaṃ   vipariṇāmadhammanti   .   āmantā   .   puggalopi   anicco
saṅkhato     paṭiccasamuppanno     khayadhammo     vayadhammo    virāgadhammo
nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe.
     {92.1}  Vedanaṃ  upādāya  .pe.  saññaṃ upādāya .pe. Saṅkhāre
upādāya  .pe.  viññāṇaṃ  upādāya  puggalassa  paññattīti . Āmantā.
Viññāṇaṃ   aniccaṃ   saṅkhataṃ   paṭiccasamuppannaṃ  khayadhammaṃ  vayadhammaṃ  virāgadhammaṃ
nirodhadhammaṃ   vipariṇāmadhammanti   .   āmantā   .   puggalopi   anicco
saṅkhato     paṭiccasamuppanno     khayadhammo     vayadhammo    virāgadhammo
nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe.
     [93]   Rūpaṃ   upādāya   puggalassa   paññattīti  .  āmantā .
Nīlaṃ   rūpaṃ   upādāya   nīlakassa   puggalassa   paññattīti   .   na  hevaṃ
vattabbe   .pe.   pītaṃ   rūpaṃ  upādāya  .pe.  lohitaṃ  rūpaṃ  upādāya
.pe.   odātaṃ   rūpaṃ   upādāya   .pe.   sanidassanaṃ   rūpaṃ  upādāya
.pe.   anidassanaṃ   rūpaṃ   upādāya   .pe.   sappaṭighaṃ   rūpaṃ  upādāya
.pe.   appaṭighaṃ   rūpaṃ   upādāya   appaṭighassa  puggalassa  paññattīti .
Na hevaṃ vattabbe .pe.
     [94]   Vedanaṃ   upādāya  puggalassa  paññattīti  .  āmantā .
Kusalaṃ   vedanaṃ   upādāya   kusalassa   puggalassa  paññattīti  .  na  hevaṃ
vattabbe    .pe.    kusalaṃ    vedanaṃ   upādāya   kusalassa   puggalassa
paññattīti  .  āmantā  .  kusalā  vedanā  saphalā  savipākā  iṭṭhaphalā
kantaphalā    manuññaphalā    asecanakaphalā    sukhudrayā   sukhavipākāti  .
Āmantā   .   kusalopi  puggalo  saphalo  savipāko  iṭṭhaphalo  kantaphalo
manuññaphalo    asecanakaphalo    sukhudrayo   sukhavipākoti   .   na   hevaṃ
vattabbe .pe.
     [95]   Vedanaṃ   upādāya  puggalassa  paññattīti  .  āmantā .
Akusalaṃ   vedanaṃ   upādāya   akusalassa   puggalassa   paññattīti   .   na
hevaṃ   vattabbe   .pe.  akusalaṃ  vedanaṃ  upādāya  akusalassa  puggalassa
paññattīti   .   āmantā   .   akusalā   vedanā   saphalā   savipākā
aniṭṭhaphalā     akantaphalā     amanuññaphalā    secanakaphalā    dukkhudrayā
dukkhavipākāti   .   āmantā   .  akusalopi  puggalo  saphalo  savipāko
aniṭṭhaphalo     akantaphalo     amanuññaphalo    secanakaphalo    dukkhudrayo
dukkhavipākoti. Na hevaṃ vattabbe .pe.
     [96]   Vedanaṃ   upādāya  puggalassa  paññattīti  .  āmantā .
Abyākataṃ   vedanaṃ   upādāya   abyākatassa   puggalassa   paññattīti  .
Na   hevaṃ   vattabbe   .pe.  abyākataṃ  vedanaṃ  upādāya  abyākatassa
puggalassa   paññattīti   .   āmantā   .  abyākatā  vedanā  aniccā
saṅkhatā     paṭiccasamuppannā     khayadhammā     vayadhammā    virāgadhammā
nirodhadhammā   vipariṇāmadhammāti   .   āmantā  .  abyākatopi  puggalo
anicco   saṅkhato   paṭiccasamuppanno   khayadhammo   vayadhammo  virāgadhammo
nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe.
     {96.1}  Saññaṃ  upādāya  .pe. Saṅkhāre upādāya .pe. Viññāṇaṃ
upādāya  puggalassa  paññattīti  .  āmantā  .  kusalaṃ  viññāṇaṃ upādāya
kusalassa   puggalassa   paññattīti   .   na  hevaṃ  vattabbe  .pe.  kusalaṃ
viññāṇaṃ   upādāya   kusalassa   puggalassa   paññattīti   .  āmantā .
Kusalaṃ    viññāṇaṃ    saphalaṃ    savipākaṃ    iṭṭhaphalaṃ    kantaphalaṃ   manuññaphalaṃ
Asecanakaphalaṃ   sukhudrayaṃ   sukhavipākanti  .  āmantā  .  kusalopi  puggalo
saphalo    savipāko    iṭṭhaphalo   kantaphalo   manuññaphalo   asecanakaphalo
sukhudrayo sukhavipākoti. Na hevaṃ vattabbe .pe.
     [97]   Viññāṇaṃ  upādāya  puggalassa  paññattīti  .  āmantā .
Akusalaṃ   viññāṇaṃ   upādāya   akusalassa   puggalassa   paññattīti   .  na
hevaṃ   vattabbe  .pe.  akusalaṃ  viññāṇaṃ  upādāya  akusalassa  puggalassa
paññattīti   .   āmantā  .  akusalaṃ  viññāṇaṃ  saphalaṃ  savipākaṃ  aniṭṭhaphalaṃ
akantaphalaṃ    amanuññaphalaṃ    secanakaphalaṃ    dukkhudrayaṃ    dukkhavipākanti  .
Āmantā  .  akusalopi  puggalo  saphalo  savipāko  aniṭṭhaphalo akantaphalo
amanuññaphalo   secanakaphalo   dukkhudrayo   dukkhavipākoti   .   na   hevaṃ
vattabbe .pe.
     [98]   Viññāṇaṃ  upādāya  puggalassa  paññattīti  .  āmantā .
Abyākataṃ   viññāṇaṃ   upādāya   abyākatassa   puggalassa   paññattīti .
Na   hevaṃ   vattabbe  .pe.  abyākataṃ  viññāṇaṃ  upādāya  abyākatassa
puggalassa   paññattīti   .   āmantā   .   abyākataṃ   viññāṇaṃ  aniccaṃ
saṅkhataṃ    paṭiccasamuppannaṃ    khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammaṃ
vipariṇāmadhammanti   .   āmantā   .   abyākatopi   puggalo   anicco
saṅkhato   paṭiccasamuppanno  khayadhammo  vayadhammo  virāgadhammo  nirodhadhammo
vipariṇāmadhammoti. Na hevaṃ vattabbe .pe.
     [99]   Cakkhuṃ   upādāya   cakkhumā   puggaloti   vattabboti  .
Āmantā  .  cakkhumhi  niruddhe  cakkhumā  puggalo  niruddhoti vattabboti.
Na  hevaṃ  vattabbe  .pe.  sotaṃ  upādāya  .pe. Ghānaṃ upādāya .pe.
Jivhaṃ   upādāya  .pe.  kāyaṃ  upādāya  .pe.  manaṃ  upādāya  manavā
puggaloti   vattabboti   .   āmantā   .   manamhi   niruddhe   manavā
puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe.
     [100]     Micchādiṭṭhiṃ    upādāya    micchādiṭṭhiyo    puggaloti
vattabboti   .   āmantā   .   micchādiṭṭhiyā  niruddhāya  micchādiṭṭhiyo
puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe.
     [101]   Micchāsaṅkappaṃ   upādāya   .pe.  micchāvācaṃ  upādāya
.pe.    micchākammantaṃ    upādāya    .pe.   micchāājīvaṃ   upādāya
.pe.   micchāvāyāmaṃ   upādāya   .pe.   micchāsatiṃ  upādāya  .pe.
Micchāsamādhiṃ    upādāya    micchāsamādhiyo   puggaloti   vattabboti  .
Āmantā    .    micchāsamādhimhi    niruddhe   micchāsamādhiyo   puggalo
niruddhoti vattabboti. Na hevaṃ vattabbe .pe.
     [102]     Sammādiṭṭhiṃ    upādāya    sammādiṭṭhiyo    puggaloti
vattabboti   .   āmantā   .   sammādiṭṭhiyā  niruddhāya  sammādiṭṭhiyo
puggalo    niruddhoti   vattabboti   .   na   hevaṃ   vattabbe   .pe.
Sammāsaṅkappaṃ    upādāya    .pe.    sammāvācaṃ    upādāya   .pe.
Sammākammantaṃ    upādāya    .pe.    sammāājīvaṃ   upādāya   .pe.
Sammāvāyāmaṃ    upādāya    .pe.    sammāsatiṃ    upādāya    .pe.
Sammāsamādhiṃ    upādāya    sammāsamādhiyo   puggaloti   vattabboti  .
Āmantā    .    sammāsamādhimhi    niruddhe   sammāsamādhiyo   puggalo
niruddhoti vattabboti. Na hevaṃ vattabbe .pe.
     [103]  Rūpaṃ  upādāya  vedanaṃ  upādāya  puggalassa  paññattīti .
Āmantā  .  dvinnaṃ  khandhānaṃ  upādāya  dvinnaṃ  puggalānaṃ  paññattīti .
Na  hevaṃ  vattabbe  .pe.  rūpaṃ  upādāya vedanaṃ upādāya saññaṃ upādāya
saṅkhāre    upādāya   viññāṇaṃ   upādāya   puggalassa   paññattīti  .
Āmantā    .    pañcannaṃ    khandhānaṃ   upādāya   pañcannaṃ   puggalānaṃ
paññattīti. Na hevaṃ vattabbe .pe.
     [104]   Cakkhāyatanaṃ   upādāya   sotāyatanaṃ  upādāya  puggalassa
paññattīti   .   āmantā   .   dvinnaṃ   āyatanānaṃ   upādāya  dvinnaṃ
puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe.
     [105]   Cakkhāyatanaṃ   upādāya   sotāyatanaṃ   upādāya   .pe.
Dhammāyatanaṃ    upādāya    puggalassa    paññattīti    .   āmantā  .
Dvādasannaṃ   āyatanānaṃ   upādāya   dvādasannaṃ  puggalānaṃ  paññattīti .
Na hevaṃ vattabbe .pe.
     [106]   Cakkhudhātuṃ   upādāya   sotadhātuṃ   upādāya   puggalassa
paññattīti    .    āmantā   .   dvinnaṃ   dhātūnaṃ   upādāya   dvinnaṃ
puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe.
     [107]  Cakkhudhātuṃ  upādāya  sotadhātuṃ  upādāya  .pe. Dhammadhātuṃ
Upādāya   puggalassa   paññattīti   .  āmantā  .  aṭṭhārasannaṃ  dhātūnaṃ
upādāya aṭṭhārasannaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe.
     [108]   Cakkhundriyaṃ   upādāya   sotindriyaṃ  upādāya  puggalassa
paññattīti   .   āmantā   .   dvinnaṃ   indriyānaṃ   upādāya  dvinnaṃ
puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe.
     [109]   Cakkhundriyaṃ   upādāya   sotindriyaṃ   upādāya   .pe.
Aññātāvindriyaṃ   upādāya   puggalassa   paññattīti   .   āmantā  .
Bāvīsatīnaṃ   indriyānaṃ   upādāya   bāvīsatīnaṃ   puggalānaṃ   paññattīti .
Na hevaṃ vattabbe .pe.
     [110]  Ekavokārabhavaṃ  upādāya  ekassa  puggalassa  paññattīti.
Āmantā   .   catuvokārabhavaṃ  upādāya  catunnaṃ  puggalānaṃ  paññattīti .
Na hevaṃ vattabbe .pe.
     [111]  Ekavokārabhavaṃ  upādāya  ekassa  puggalassa  paññattīti.
Āmantā  .  pañcavokārabhavaṃ  upādāya  pañcannaṃ  puggalānaṃ  paññattīti .
Na hevaṃ vattabbe .pe.
     [112]   Ekavokārabhave   ekova   puggaloti  .  āmantā .
Catuvokārabhave cattārova puggalāti. Na hevaṃ vattabbe .pe.
     [113]   Ekavokārabhave   ekova   puggaloti  .  āmantā .
Pañcavokārabhave pañceva puggalāti. Na hevaṃ vattabbe .pe.
     [114]   Yathā   rukkhaṃ   upādāya   chāyāya   paññatti  evameva
Rūpaṃ    upādāya   puggalassa   paññattīti   .   yathā   rukkhaṃ   upādāya
chāyāya   paññatti   rukkhopi   anicco  chāyāpi  aniccā  evameva  rūpaṃ
upādāya   puggalassa   paññatti   rūpampi  aniccaṃ  puggalopi  aniccoti .
Na   hevaṃ   vattabbe   .pe.  yathā  rukkhaṃ  upādāya  chāyāya  paññatti
añño   rukkho   aññā   chāyā   evameva   rūpaṃ  upādāya  puggalassa
paññatti aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe .pe.
     {114.1}  Yathā  gāmaṃ  upādāya  gāmiyassa  paññatti evameva rūpaṃ
upādāya   puggalassa   paññattīti   .   yathā  gāmaṃ  upādāya  gāmiyassa
paññatti  añño  gāmo  añño  gāmiyo  evameva rūpaṃ upādāya puggalassa
paññatti aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe .pe.
     {114.2}  Yathā  raṭṭhaṃ  upādāya  rañño  paññatti  evameva  rūpaṃ
upādāya   puggalassa   paññattīti   .   yathā   raṭṭhaṃ   upādāya  rañño
paññatti  aññaṃ  raṭṭhaṃ  añño  rājā  evameva  rūpaṃ  upādāya  puggalassa
paññatti aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe .pe.
     {114.3}  Yathā  na  nigaḷo  negaḷiko  yassa  nigaḷo so negaḷiko
evameva  na  rūpaṃ  rūpavā yassa rūpaṃ so rūpavāti. Yathā na nigaḷo negaḷiko
yassa  nigaḷo  so  negaḷiko  añño  nigaḷo  añño  negaḷiko  evameva
na  rūpaṃ  rūpavā  yassa  rūpaṃ  so  rūpavā  aññaṃ  rūpaṃ  añño  rūpavāti .
Na hevaṃ vattabbe .pe.
     [115]   Citte   citte   puggalassa  paññattīti  .  āmantā .
Citte   citte   puggalo   jāyati  jiyyati  miyyati  cavati  upapajjatīti .
Na   hevaṃ   vattabbe   .pe.   dutiye   citte  uppanne  na  vattabbaṃ
soti   vā   aññoti  vāti  .  āmantā  .  dutiye  citte  uppanne
na vattabbaṃ kumārakoti vā kumārikāti vāti. Vattabbaṃ.
     {115.1}  Ājānāhi  niggahaṃ  hañci  dutiye  citte  uppanne  na
vattabbaṃ  soti  vā  aññoti  vā  tena  vata  re vattabbe dutiye citte
uppanne  na  vattabbaṃ  kumārakoti  vā  kumārikāti  vāti  yaṃ tattha vadesi
vattabbe  kho  dutiye  citte  uppanne  na  vattabbaṃ  soti  vā aññoti
vā   dutiye   citte   uppanne   vattabbaṃ  kumārakoti  vā  kumārikāti
vāti micchā
     {115.2}   hañci   vā   pana  dutiye  citte  uppanne  vattabbaṃ
kumārakoti   vā   kumārikāti   vā   tena  vata  re  vattabbe  dutiye
citte   uppanne   vattabbaṃ   soti   vā   aññoti   vāti   yaṃ  tattha
vadesi   vattabbe   kho   dutiye   citte  uppanne  na  vattabbaṃ  soti
vā   aññoti   vā  dutiye  citte  uppanne  vattabbaṃ  kumārakoti  vā
kumārikāti vāti micchā.
     [116]  Dutiye  citte  uppanne  na  vattabbaṃ  soti  vā aññoti
vāti   .   āmantā  .  dutiye  citte  uppanne  na  vattabbaṃ  itthīti
vā  purisoti  vā  gahaṭṭhoti  vā  pabbajitoti  vā  devoti vā manussoti
vāti  .  vattabbaṃ  .  ājānāhi  niggahaṃ  hañci  dutiye  citte uppanne
na  vattabbaṃ  soti  vā  aññoti  vā  tena  vata  re  vattabbe  dutiye
Citte   uppanne  na  vattabbaṃ  devoti  vā  manussoti  vāti  yaṃ  tattha
vadesi   vattabbe   kho   dutiye   citte  uppanne  na  vattabbaṃ  soti
vā   aññoti   vā   dutiye   citte  uppanne  vattabbaṃ  devoti  vā
manussoti vāti micchā
     {116.1}  hañci  vā  pana  dutiye citte uppanne vattabbaṃ devoti
vā  manussoti  vā  tena vata re vattabbe dutiye citte uppanne vattabbaṃ
soti  vā aññoti vāti yaṃ tattha vadesi vattabbe kho dutiye citte uppanne
na  vattabbaṃ  soti  vā aññoti vā dutiye citte uppanne vattabbaṃ devoti
vā manussoti vāti micchā .pe.
     [117]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .   nanu  yo  passati  yaṃ  passati  yena  passati  so  passati
taṃ   passati   tena   passatīti   .  āmantā  .  hañci  yo  passati  yaṃ
passati   yena   passati   so   passati   taṃ  passati  tena  passati  tena
vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [118]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .   nanu   yo   suṇāti   .pe.   yo  ghāyati  .pe.  yo
sāyati   .pe.   yo  phusati  .pe.  yo  vijānāti  yaṃ  vijānāti  yena
vijānāti  so  vijānāti  taṃ  vijānāti  tena  vijānātīti . Āmantā.
Hañci   yo   vijānāti    yaṃ  vijānāti  yena  vijānāti  so  vijānāti
taṃ   vijānāti   tena   vijānāti   tena   vata  re  vattabbe  puggalo
Upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [119]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu   yo  na  passati  yaṃ  na  passati  yena  na  passati  so  na  passati
taṃ  na  passati  tena  na  passatīti  .  āmantā  .  hañci  yo na passati
yaṃ  na  passati  yena  na  passati  so na passati taṃ na passati tena na passati
no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [120]  Puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti  .  āmantā.
Nanu  yo  na  suṇāti  .pe.  yo  na  ghāyati  .pe. Yo na sāyati .pe.
Yo  na  phusati  .pe.  yo  na  vijānāti yaṃ na vijānāti yena na vijānāti
so  na  vijānāti  taṃ  na  vijānāti  tena  na  vijānātīti. Āmantā.
Hañci  yo  na  vijānāti  yaṃ  na  vijānāti  yena  na  vijānāti  so  na
vijānāti  taṃ  na  vijānāti  tena  na  vijānāti  no  vata  re vattabbe
puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     [121]  Na  vattabbaṃ  puggalo  upalabbhati  sacchikaṭṭhaparamaṭṭhenāti .
Āmantā   .  nanu  vuttaṃ  bhagavatā  passāmahaṃ  bhikkhave  dibbena  cakkhunā
visuddhena   atikkantamānusakena   satte   cavamāne   upapajjamāne  hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāmīti   attheva   suttantoti   .  āmantā  .  tena  hi  puggalo
upalabbhati sacchikaṭṭhaparamaṭṭhenāti.
     {121.1}    Vuttaṃ    bhagavatā    passāmahaṃ    bhikkhave   dibbena
cakkhunā      visuddhena     atikkantamānusakena     satte     cavamāne
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāmīti   katvā  teneva  kāraṇena  puggalo
upalabbhati   sacchikaṭṭhaparamaṭṭhenāti   .   āmantā   .   bhagavā  dibbena
cakkhunā   visuddhena  atikkantamānusakena  rūpaṃ  passati  puggalaṃ  passatīti .
Rūpaṃ   passati   .   rūpaṃ   puggalo   rūpaṃ   cavati   rūpaṃ   upapajjati  rūpaṃ
yathākammūpaganti. Na hevaṃ vattabbe .pe.
     {121.2}  Bhagavā  dibbena  cakkhunā  visuddhena  atikkantamānusakena
rūpaṃ  passati  puggalaṃ  passatīti  .  puggalaṃ  passati . Puggalo rūpaṃ rūpāyatanaṃ
rūpadhātu   nīlaṃ   pītakaṃ  lohitaṃ  odātaṃ  cakkhuviññeyyaṃ  cakkhusmiṃ  paṭihaññati
cakkhussa āpāthaṃ āgacchatīti. Na hevaṃ vattabbe .pe.
     {121.3}  Bhagavā  dibbena  cakkhunā  visuddhena  atikkantamānusakena
rūpaṃ  passati  puggalaṃ  passatīti . Ubho passati. Ubho rūpaṃ rūpāyatanaṃ rūpadhātu
ubho  nīlā  ubho pītakā ubho lohitakā ubho odātā ubho cakkhuviññeyyā
ubho   cakkhusmiṃ   paṭihaññanti   ubho  cakkhussa  āpāthaṃ  āgacchanti  ubho
cavanti ubho upapajjanti ubho yathākammūpagāti. Na hevaṃ vattabbe .pe.
                  Upādāpaññattānuyogo.



             The Pali Tipitaka in Roman Character Volume 37 page 46-57. https://84000.org/tipitaka/read/roman_read.php?B=37&A=948              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=948              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=92&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=92              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3343              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3343              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]