ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

     [92]   Rūpaṃ   upādāya   puggalassa   paññattīti  .  āmantā .
Rūpaṃ   aniccaṃ   saṅkhataṃ   paṭiccasamuppannaṃ   khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ
nirodhadhammaṃ   vipariṇāmadhammanti   .   āmantā   .   puggalopi   anicco
saṅkhato     paṭiccasamuppanno     khayadhammo     vayadhammo    virāgadhammo
nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe.
     {92.1}  Vedanaṃ  upādāya  .pe.  saññaṃ upādāya .pe. Saṅkhāre
upādāya  .pe.  viññāṇaṃ  upādāya  puggalassa  paññattīti . Āmantā.

--------------------------------------------------------------------------------------------- page47.

Viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti . āmantā . puggalopi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe. [93] Rūpaṃ upādāya puggalassa paññattīti . āmantā . Nīlaṃ rūpaṃ upādāya nīlakassa puggalassa paññattīti . na hevaṃ vattabbe .pe. pītaṃ rūpaṃ upādāya .pe. lohitaṃ rūpaṃ upādāya .pe. odātaṃ rūpaṃ upādāya .pe. sanidassanaṃ rūpaṃ upādāya .pe. anidassanaṃ rūpaṃ upādāya .pe. sappaṭighaṃ rūpaṃ upādāya .pe. appaṭighaṃ rūpaṃ upādāya appaṭighassa puggalassa paññattīti . Na hevaṃ vattabbe .pe. [94] Vedanaṃ upādāya puggalassa paññattīti . āmantā . Kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti . na hevaṃ vattabbe .pe. kusalaṃ vedanaṃ upādāya kusalassa puggalassa paññattīti . āmantā . kusalā vedanā saphalā savipākā iṭṭhaphalā kantaphalā manuññaphalā asecanakaphalā sukhudrayā sukhavipākāti . Āmantā . kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti . na hevaṃ vattabbe .pe. [95] Vedanaṃ upādāya puggalassa paññattīti . āmantā .

--------------------------------------------------------------------------------------------- page48.

Akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti . na hevaṃ vattabbe .pe. akusalaṃ vedanaṃ upādāya akusalassa puggalassa paññattīti . āmantā . akusalā vedanā saphalā savipākā aniṭṭhaphalā akantaphalā amanuññaphalā secanakaphalā dukkhudrayā dukkhavipākāti . āmantā . akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti. Na hevaṃ vattabbe .pe. [96] Vedanaṃ upādāya puggalassa paññattīti . āmantā . Abyākataṃ vedanaṃ upādāya abyākatassa puggalassa paññattīti . Na hevaṃ vattabbe .pe. abyākataṃ vedanaṃ upādāya abyākatassa puggalassa paññattīti . āmantā . abyākatā vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammāti . āmantā . abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe. {96.1} Saññaṃ upādāya .pe. Saṅkhāre upādāya .pe. Viññāṇaṃ upādāya puggalassa paññattīti . āmantā . kusalaṃ viññāṇaṃ upādāya kusalassa puggalassa paññattīti . na hevaṃ vattabbe .pe. kusalaṃ viññāṇaṃ upādāya kusalassa puggalassa paññattīti . āmantā . Kusalaṃ viññāṇaṃ saphalaṃ savipākaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ

--------------------------------------------------------------------------------------------- page49.

Asecanakaphalaṃ sukhudrayaṃ sukhavipākanti . āmantā . kusalopi puggalo saphalo savipāko iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti. Na hevaṃ vattabbe .pe. [97] Viññāṇaṃ upādāya puggalassa paññattīti . āmantā . Akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti . na hevaṃ vattabbe .pe. akusalaṃ viññāṇaṃ upādāya akusalassa puggalassa paññattīti . āmantā . akusalaṃ viññāṇaṃ saphalaṃ savipākaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti . Āmantā . akusalopi puggalo saphalo savipāko aniṭṭhaphalo akantaphalo amanuññaphalo secanakaphalo dukkhudrayo dukkhavipākoti . na hevaṃ vattabbe .pe. [98] Viññāṇaṃ upādāya puggalassa paññattīti . āmantā . Abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti . Na hevaṃ vattabbe .pe. abyākataṃ viññāṇaṃ upādāya abyākatassa puggalassa paññattīti . āmantā . abyākataṃ viññāṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ vipariṇāmadhammanti . āmantā . abyākatopi puggalo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti. Na hevaṃ vattabbe .pe. [99] Cakkhuṃ upādāya cakkhumā puggaloti vattabboti .

--------------------------------------------------------------------------------------------- page50.

Āmantā . cakkhumhi niruddhe cakkhumā puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. sotaṃ upādāya .pe. Ghānaṃ upādāya .pe. Jivhaṃ upādāya .pe. kāyaṃ upādāya .pe. manaṃ upādāya manavā puggaloti vattabboti . āmantā . manamhi niruddhe manavā puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. [100] Micchādiṭṭhiṃ upādāya micchādiṭṭhiyo puggaloti vattabboti . āmantā . micchādiṭṭhiyā niruddhāya micchādiṭṭhiyo puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. [101] Micchāsaṅkappaṃ upādāya .pe. micchāvācaṃ upādāya .pe. micchākammantaṃ upādāya .pe. micchāājīvaṃ upādāya .pe. micchāvāyāmaṃ upādāya .pe. micchāsatiṃ upādāya .pe. Micchāsamādhiṃ upādāya micchāsamādhiyo puggaloti vattabboti . Āmantā . micchāsamādhimhi niruddhe micchāsamādhiyo puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. [102] Sammādiṭṭhiṃ upādāya sammādiṭṭhiyo puggaloti vattabboti . āmantā . sammādiṭṭhiyā niruddhāya sammādiṭṭhiyo puggalo niruddhoti vattabboti . na hevaṃ vattabbe .pe. Sammāsaṅkappaṃ upādāya .pe. sammāvācaṃ upādāya .pe. Sammākammantaṃ upādāya .pe. sammāājīvaṃ upādāya .pe. Sammāvāyāmaṃ upādāya .pe. sammāsatiṃ upādāya .pe.

--------------------------------------------------------------------------------------------- page51.

Sammāsamādhiṃ upādāya sammāsamādhiyo puggaloti vattabboti . Āmantā . sammāsamādhimhi niruddhe sammāsamādhiyo puggalo niruddhoti vattabboti. Na hevaṃ vattabbe .pe. [103] Rūpaṃ upādāya vedanaṃ upādāya puggalassa paññattīti . Āmantā . dvinnaṃ khandhānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. rūpaṃ upādāya vedanaṃ upādāya saññaṃ upādāya saṅkhāre upādāya viññāṇaṃ upādāya puggalassa paññattīti . Āmantā . pañcannaṃ khandhānaṃ upādāya pañcannaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [104] Cakkhāyatanaṃ upādāya sotāyatanaṃ upādāya puggalassa paññattīti . āmantā . dvinnaṃ āyatanānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [105] Cakkhāyatanaṃ upādāya sotāyatanaṃ upādāya .pe. Dhammāyatanaṃ upādāya puggalassa paññattīti . āmantā . Dvādasannaṃ āyatanānaṃ upādāya dvādasannaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. [106] Cakkhudhātuṃ upādāya sotadhātuṃ upādāya puggalassa paññattīti . āmantā . dvinnaṃ dhātūnaṃ upādāya dvinnaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [107] Cakkhudhātuṃ upādāya sotadhātuṃ upādāya .pe. Dhammadhātuṃ

--------------------------------------------------------------------------------------------- page52.

Upādāya puggalassa paññattīti . āmantā . aṭṭhārasannaṃ dhātūnaṃ upādāya aṭṭhārasannaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [108] Cakkhundriyaṃ upādāya sotindriyaṃ upādāya puggalassa paññattīti . āmantā . dvinnaṃ indriyānaṃ upādāya dvinnaṃ puggalānaṃ paññattīti. Na hevaṃ vattabbe .pe. [109] Cakkhundriyaṃ upādāya sotindriyaṃ upādāya .pe. Aññātāvindriyaṃ upādāya puggalassa paññattīti . āmantā . Bāvīsatīnaṃ indriyānaṃ upādāya bāvīsatīnaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. [110] Ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti. Āmantā . catuvokārabhavaṃ upādāya catunnaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. [111] Ekavokārabhavaṃ upādāya ekassa puggalassa paññattīti. Āmantā . pañcavokārabhavaṃ upādāya pañcannaṃ puggalānaṃ paññattīti . Na hevaṃ vattabbe .pe. [112] Ekavokārabhave ekova puggaloti . āmantā . Catuvokārabhave cattārova puggalāti. Na hevaṃ vattabbe .pe. [113] Ekavokārabhave ekova puggaloti . āmantā . Pañcavokārabhave pañceva puggalāti. Na hevaṃ vattabbe .pe. [114] Yathā rukkhaṃ upādāya chāyāya paññatti evameva

--------------------------------------------------------------------------------------------- page53.

Rūpaṃ upādāya puggalassa paññattīti . yathā rukkhaṃ upādāya chāyāya paññatti rukkhopi anicco chāyāpi aniccā evameva rūpaṃ upādāya puggalassa paññatti rūpampi aniccaṃ puggalopi aniccoti . Na hevaṃ vattabbe .pe. yathā rukkhaṃ upādāya chāyāya paññatti añño rukkho aññā chāyā evameva rūpaṃ upādāya puggalassa paññatti aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe .pe. {114.1} Yathā gāmaṃ upādāya gāmiyassa paññatti evameva rūpaṃ upādāya puggalassa paññattīti . yathā gāmaṃ upādāya gāmiyassa paññatti añño gāmo añño gāmiyo evameva rūpaṃ upādāya puggalassa paññatti aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe .pe. {114.2} Yathā raṭṭhaṃ upādāya rañño paññatti evameva rūpaṃ upādāya puggalassa paññattīti . yathā raṭṭhaṃ upādāya rañño paññatti aññaṃ raṭṭhaṃ añño rājā evameva rūpaṃ upādāya puggalassa paññatti aññaṃ rūpaṃ añño puggaloti. Na hevaṃ vattabbe .pe. {114.3} Yathā na nigaḷo negaḷiko yassa nigaḷo so negaḷiko evameva na rūpaṃ rūpavā yassa rūpaṃ so rūpavāti. Yathā na nigaḷo negaḷiko yassa nigaḷo so negaḷiko añño nigaḷo añño negaḷiko evameva na rūpaṃ rūpavā yassa rūpaṃ so rūpavā aññaṃ rūpaṃ añño rūpavāti . Na hevaṃ vattabbe .pe. [115] Citte citte puggalassa paññattīti . āmantā .

--------------------------------------------------------------------------------------------- page54.

Citte citte puggalo jāyati jiyyati miyyati cavati upapajjatīti . Na hevaṃ vattabbe .pe. dutiye citte uppanne na vattabbaṃ soti vā aññoti vāti . āmantā . dutiye citte uppanne na vattabbaṃ kumārakoti vā kumārikāti vāti. Vattabbaṃ. {115.1} Ājānāhi niggahaṃ hañci dutiye citte uppanne na vattabbaṃ soti vā aññoti vā tena vata re vattabbe dutiye citte uppanne na vattabbaṃ kumārakoti vā kumārikāti vāti yaṃ tattha vadesi vattabbe kho dutiye citte uppanne na vattabbaṃ soti vā aññoti vā dutiye citte uppanne vattabbaṃ kumārakoti vā kumārikāti vāti micchā {115.2} hañci vā pana dutiye citte uppanne vattabbaṃ kumārakoti vā kumārikāti vā tena vata re vattabbe dutiye citte uppanne vattabbaṃ soti vā aññoti vāti yaṃ tattha vadesi vattabbe kho dutiye citte uppanne na vattabbaṃ soti vā aññoti vā dutiye citte uppanne vattabbaṃ kumārakoti vā kumārikāti vāti micchā. [116] Dutiye citte uppanne na vattabbaṃ soti vā aññoti vāti . āmantā . dutiye citte uppanne na vattabbaṃ itthīti vā purisoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vāti . vattabbaṃ . ājānāhi niggahaṃ hañci dutiye citte uppanne na vattabbaṃ soti vā aññoti vā tena vata re vattabbe dutiye

--------------------------------------------------------------------------------------------- page55.

Citte uppanne na vattabbaṃ devoti vā manussoti vāti yaṃ tattha vadesi vattabbe kho dutiye citte uppanne na vattabbaṃ soti vā aññoti vā dutiye citte uppanne vattabbaṃ devoti vā manussoti vāti micchā {116.1} hañci vā pana dutiye citte uppanne vattabbaṃ devoti vā manussoti vā tena vata re vattabbe dutiye citte uppanne vattabbaṃ soti vā aññoti vāti yaṃ tattha vadesi vattabbe kho dutiye citte uppanne na vattabbaṃ soti vā aññoti vā dutiye citte uppanne vattabbaṃ devoti vā manussoti vāti micchā .pe. [117] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu yo passati yaṃ passati yena passati so passati taṃ passati tena passatīti . āmantā . hañci yo passati yaṃ passati yena passati so passati taṃ passati tena passati tena vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [118] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu yo suṇāti .pe. yo ghāyati .pe. yo sāyati .pe. yo phusati .pe. yo vijānāti yaṃ vijānāti yena vijānāti so vijānāti taṃ vijānāti tena vijānātīti . Āmantā. Hañci yo vijānāti yaṃ vijānāti yena vijānāti so vijānāti taṃ vijānāti tena vijānāti tena vata re vattabbe puggalo

--------------------------------------------------------------------------------------------- page56.

Upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [119] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu yo na passati yaṃ na passati yena na passati so na passati taṃ na passati tena na passatīti . āmantā . hañci yo na passati yaṃ na passati yena na passati so na passati taṃ na passati tena na passati no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [120] Puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā. Nanu yo na suṇāti .pe. yo na ghāyati .pe. Yo na sāyati .pe. Yo na phusati .pe. yo na vijānāti yaṃ na vijānāti yena na vijānāti so na vijānāti taṃ na vijānāti tena na vijānātīti. Āmantā. Hañci yo na vijānāti yaṃ na vijānāti yena na vijānāti so na vijānāti taṃ na vijānāti tena na vijānāti no vata re vattabbe puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. [121] Na vattabbaṃ puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . Āmantā . nanu vuttaṃ bhagavatā passāmahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmīti attheva suttantoti . āmantā . tena hi puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti. {121.1} Vuttaṃ bhagavatā passāmahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena satte cavamāne

--------------------------------------------------------------------------------------------- page57.

Upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmīti katvā teneva kāraṇena puggalo upalabbhati sacchikaṭṭhaparamaṭṭhenāti . āmantā . bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti . Rūpaṃ passati . rūpaṃ puggalo rūpaṃ cavati rūpaṃ upapajjati rūpaṃ yathākammūpaganti. Na hevaṃ vattabbe .pe. {121.2} Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti . puggalaṃ passati . Puggalo rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti. Na hevaṃ vattabbe .pe. {121.3} Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena rūpaṃ passati puggalaṃ passatīti . Ubho passati. Ubho rūpaṃ rūpāyatanaṃ rūpadhātu ubho nīlā ubho pītakā ubho lohitakā ubho odātā ubho cakkhuviññeyyā ubho cakkhusmiṃ paṭihaññanti ubho cakkhussa āpāthaṃ āgacchanti ubho cavanti ubho upapajjanti ubho yathākammūpagāti. Na hevaṃ vattabbe .pe. Upādāpaññattānuyogo.


             The Pali Tipitaka in Roman Character Volume 37 page 46-57. https://84000.org/tipitaka/read/roman_read.php?B=37&A=948&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=948&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=92&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=92              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3343              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3343              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]