บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Kammakathā [1479] Sabbaṃ kammaṃ savipākanti . āmantā . sabbā cetanā savipākāti . na hevaṃ vattabbe .pe. sabbā cetanā savipākāti . āmantā . vipākābyākatā cetanā savipākāti . Na hevaṃ vattabbe .pe. sabbā cetanā savipākāti . āmantā. Kiriyābyākatā cetanā savipākāti . na hevaṃ vattabbe .pe. Sabbā cetanā savipākāti . āmantā . Kāmāvacarā vipākābyākatā cetanā savipākāti . na hevaṃ vattabbe .pe. sabbā cetanā savipākāti . āmantā . rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā savipākāti . na hevaṃ vattabbe .pe. Sabbā cetanā savipākāti . āmantā . kāmāvacarā kiriyābyākatā cetanā savipākāti . na hevaṃ vattabbe .pe. sabbā cetanā savipākāti . āmantā . rūpāvacarā arūpāvacarā kiriyābyākatā cetanā savipākāti. Na hevaṃ vattabbe .pe. [1480] Vipākābyākatā cetanā avipākāti . āmantā . Hañci vipākābyākatā cetanā avipākā no vata re vattabbe sabbā cetanā savipākāti [1481] Kiriyābyākatā cetanā avipākāti . āmantā . Hañci kiriyābyākatā cetanā avipākā no vata re vattabbe Sabbā cetanā savipākāti. [1482] Kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā avipākāti . āmantā . hañci apariyāpannā vipākābyākatā cetanā avipākā no vata re vattabbe sabbā cetanā savipākāti. [1483] Kāmāvacarā rūpāvacarā arūpāvacarā kiriyābyākatā cetanā avipākāti . āmantā . hañci arūpāvacarā kiriyābyākatā cetanā avipākā no vata re vattabbe sabbā cetanā savipākāti. [1484] Na vattabbaṃ sabbaṃ kammaṃ savipākanti . āmantā . Nanu vuttaṃ bhagavatā nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā byantībhāvaṃ vadāmi tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāyeti 1- attheva suttantoti. Āmantā. Tena hi sabbaṃ kammaṃ savipākanti. Kammakathā. ---------The Pali Tipitaka in Roman Character Volume 37 page 494-495. https://84000.org/tipitaka/read/roman_read.php?B=37&A=9825 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=9825 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1479&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=136 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1479 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5907 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5907 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]