ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                      Niddesavāro
     [6]   Yekeci   kusalā   dhammā  sabbe  te  kusalamūlāti:  tīṇeva
kusalamūlāni   avasesā   kusalā  dhammā  na  kusalamūlā  .  ye  vā  pana
kusalamūlā   sabbe  te  dhammā  kusalāti:  āmantā  .  yekeci  kusalā
dhammā  sabbe  te  kusalamūlena  ekamūlāti:  āmantā  .  ye  vā pana
kusalamūlena   ekamūlā   sabbe   te   dhammā   kusalāti:  kusalasamuṭṭhānaṃ
rūpaṃ   kusalamūlena   ekamūlaṃ   na   kusalaṃ  kusalaṃ  kusalamūlena  ekamūlañceva
kusalañca  .  yekeci  kusalamūlena  ekamūlā  dhammā  sabbe te kusalamūlena
aññamaññamūlāti:    mūlāni    yāni    ekato   uppajjanti   kusalamūlāni
ekamūlāni    ceva    aññamaññamūlāni   ca   avasesā   kusalamūlasahajātā
dhammā   kusalamūlena   ekamūlā  na  ca  aññamaññamūlā  .  ye  vā  pana
Kusalamūlena aññamaññamūlā sabbe te dhammā kusalāti: āmantā.
     [7]   Yekeci  kusalā  dhammā  sabbe  te  kusalamūlamūlāti:  tīṇeva
kusalamūlamūlāni   avasesā   kusalā   dhammā   na   kusalamūlamūlā   .  ye
vā   pana   kusalamūlamūlā   sabbe   te  dhammā  kusalāti:  āmantā .
Yekeci  kusalā  dhammā  sabbe  te kusalamūlena ekamūlamūlāti: āmantā.
Ye   vā   pana  kusalamūlena  ekamūlamūlā  sabbe  te  dhammā  kusalāti:
kusalasamuṭṭhānaṃ   rūpaṃ   kusalamūlena  ekamūlamūlaṃ  na  kusalaṃ  kusalaṃ  kusalamūlena
ekamūlamūlañceva   kusalañca   .  yekeci  kusalamūlena  ekamūlamūlā  dhammā
sabbe   te   kusalamūlena   aññamaññamūlamūlāti:   mūlāni   yāni  ekato
uppajjanti    kusalamūlāni   ekamūlamūlāni   ceva   aññamaññamūlamūlāni   ca
avasesā   kusalamūlasahajātā   dhammā   kusalamūlena   ekamūlamūlā   na  ca
aññamaññamūlamūlā    .   ye   vā   pana   kusalamūlena   aññamaññamūlamūlā
sabbe te dhammā kusalāti: āmantā.
     [8]  Yekeci  kusalā  dhammā  sabbe  te kusalamūlakāti: āmantā.
Ye   vā  pana  kusalamūlakā  sabbe  te  dhammā  kusalāti:  kusalasamuṭṭhānaṃ
rūpaṃ   kusalamūlakaṃ   na   kusalaṃ  kusalaṃ  kusalamūlakañceva  kusalañca  .  yekeci
kusalā   dhammā   sabbe   te   kusalamūlena  ekamūlakāti:  āmantā .
Ye   vā   pana   kusalamūlena  ekamūlakā  sabbe  te  dhammā  kusalāti:
kusalasamuṭṭhānaṃ   rūpaṃ   kusalamūlena   ekamūlakaṃ  na  kusalaṃ  kusalaṃ  kusalamūlena
ekamūlakañceva   kusalañca   .   yekeci   kusalamūlena  ekamūlakā  dhammā
Sabbe   te   kusalamūlena   aññamaññamūlakāti:   mūlāni   yāni   ekato
uppajjanti    kusalamūlāni    ekamūlakāni    ceva   aññamaññamūlakāni   ca
avasesā   kusalamūlasahajātā   dhammā   kusalamūlena   ekamūlakā   na   ca
aññamaññamūlakā    .    ye    vā   pana   kusalamūlena   aññamaññamūlakā
sabbe te dhammā kusalāti: āmantā.
     [9]  Yekeci  kusalā  dhammā sabbe te kusalamūlamūlakāti: āmantā.
Ye  vā  pana  kusalamūlamūlakā  sabbe  te  dhammā  kusalāti: kusalasamuṭṭhānaṃ
rūpaṃ   kusalamūlamūlakaṃ   na   kusalaṃ  sabbe  te  kusalamūlena  ekamūlamūlakāti:
yekeci   kusalā   dhammā   sabbe   te   kusalamūlena   ekamūlamūlakāti:
āmantā   .   ye   vā   pana  kusalamūlena  ekamūlamūlakā  sabbe  te
dhammā   kusalāti:  kusalasamuṭṭhānaṃ  rūpaṃ  kusalamūlena  ekamūlamūlakaṃ  na  kusalaṃ
kusalaṃ   kusalamūlena   ekamūlamūlakañceva   kusalañca  .  yekeci  kusalamūlena
ekamūlamūlakā   dhammā   sabbe   te   kusalamūlena   aññamaññamūlamūlakāti:
mūlāni   yāni   ekato   uppajjanti   kusalamūlāni  ekamūlamūlakāni  ceva
aññamaññamūlamūlakāni   ca   avasesā   kusalamūlasahajātā  dhammā  kusalamūlena
ekamūlamūlakā   na   ca  aññamaññamūlamūlakā  .  ye  vā  pana  kusalamūlena
aññamaññamūlamūlakā sabbe te dhammā kusalāti: āmantā.
                           --------
     [10]  Yekeci  akusalā  dhammā  sabbe  te  akusalamūlāti:  tīṇeva
akusalamūlāni   avasesā   akusalā   dhammā  na  akusalamūlā  .  ye  vā
Pana   akusalamūlā  sabbe  te  dhammā  akusalāti:  āmantā  .  yekeci
akusalā   dhammā  sabbe  te  akusalamūlena  ekamūlāti:  ahetukaṃ  akusalaṃ
akusalamūlena   na   ekamūlaṃ   sahetukaṃ   akusalaṃ  akusalamūlena  ekamūlaṃ .
Ye   vā   pana  akusalamūlena  ekamūlā  sabbe  te  dhammā  akusalāti:
akusalasamuṭṭhānaṃ    rūpaṃ    akusalamūlena    ekamūlaṃ   na   akusalaṃ   akusalaṃ
akusalamūlena  ekamūlañceva  akusalañca  .  yekeci  akusalamūlena  ekamūlā
dhammā    sabbe   te   akusalamūlena   aññamaññamūlāti:   mūlāni   yāni
ekato   uppajjanti   akusalamūlāni   ekamūlāni   ceva   aññamaññamūlāni
ca   avasesā   akusalamūlasahajātā   dhammā   akusalamūlena   ekamūlā  na
ca   aññamaññamūlā   .   ye   vā   pana   akusalamūlena   aññamaññamūlā
sabbe te dhammā akusalāti: āmantā.
     [11]  Yekeci  akusalā  dhammā  sabbe  te akusalamūlamūlāti: tīṇeva
akusalamūlamūlāni   avasesā   akusalā   dhammā  na  akusalamūlamūlā  .  ye
vā   pana   akusalamūlamūlā  sabbe  te  dhammā  akusalāti:  āmantā .
Yekeci   akusalā   dhammā   sabbe   te   akusalamūlena  ekamūlamūlāti:
ahetukaṃ    akusalaṃ    akusalamūlena    na   ekamūlamūlaṃ   sahetukaṃ   akusalaṃ
akusalamūlena   ekamūlamūlaṃ   .   ye  vā  pana  akusalamūlena  ekamūlamūlā
sabbe   te   dhammā   akusalāti:   akusalasamuṭṭhānaṃ   rūpaṃ   akusalamūlena
ekamūlamūlaṃ    na    akusalaṃ    akusalaṃ    akusalamūlena    ekamūlamūlañceva
akusalañca   .   yekeci   akusalamūlena  ekamūlamūlā  dhammā  sabbe  te
Akusalamūlena   aññamaññamūlamūlāti:   mūlāni   yāni   ekato   uppajjanti
akusalamūlāni    ekamūlamūlāni   ceva   aññamaññamūlamūlāni   ca   avasesā
akusalamūlasahajātā  dhammā  akusalamūlena ekamūlamūlā na ca aññamaññamūlamūlā.
Ye    vā    pana    akusalamūlena    aññamaññamūlamūlā    sabbe    te
dhammā akusalāti: āmantā.
     [12]  Yekeci  akusalā  dhammā  sabbe  te akusalamūlakāti: ahetukaṃ
akusalaṃ   na   akusalamūlakaṃ  sahetukaṃ  akusalaṃ  akusalamūlakaṃ  .  ye  vā  pana
akusalamūlakā   sabbe   te   dhammā   akusalāti:   akusalasamuṭṭhānaṃ   rūpaṃ
akusalamūlakaṃ    na    akusalaṃ    akusalaṃ   akusalamūlakañceva   akusalañca  .
Yekeci  akusalā  dhammā  sabbe  te  akusalamūlena  ekamūlakāti: ahetukaṃ
akusalaṃ    akusalamūlena   na   ekamūlakaṃ   sahetukaṃ   akusalaṃ   akusalamūlena
ekamūlakaṃ  .  ye  vā  pana  akusalamūlena  ekamūlakā  sabbe  te dhammā
akusalāti:   akusalasamuṭṭhānaṃ   rūpaṃ   akusalamūlena   ekamūlakaṃ   na  akusalaṃ
akusalaṃ   akusalamūlena  ekamūlakañceva  akusalañca  .  yekeci  akusalamūlena
ekamūlakā   dhammā   sabbe  te  akusalamūlena  aññamaññamūlakāti:  mūlāni
yāni  ekato  uppajjanti  akusalamūlāni  ekamūlakāni ceva aññamaññamūlakāni
ca   avasesā  akusalamūlasahajātā  dhammā  akusalamūlena  ekamūlakā  na  ca
aññamaññamūlakā  .  ye  vā  pana  akusalamūlena  aññamaññamūlakā sabbe te
dhammā akusalāti: āmantā.
     [13]   Yekeci   akusalā   dhammā  sabbe  te  akusalamūlamūlakāti:
Ahetukaṃ   akusalaṃ   na   akusalamūlamūlakaṃ  sahetukaṃ  akusalaṃ  akusalamūlamūlakaṃ .
Ye  vā  pana  akusalamūlamūlakā  sabbe te dhammā akusalāti: akusalasamuṭṭhānaṃ
rūpaṃ   akusalamūlamūlakaṃ  na  akusalaṃ  akusalaṃ  akusalamūlamūlakañceva  akusalañca .
Yekeci  akusalā  dhammā  sabbe  te akusalamūlena ekamūlamūlakāti: ahetukaṃ
akusalaṃ akusalamūlena na ekamūlamūlakaṃ sahetukaṃ akusalaṃ akusalamūlena ekamūlamūlakaṃ.
Ye  vā  pana  akusalamūlena  ekamūlamūlakā  sabbe  te  dhammā akusalāti:
akusalasamuṭṭhānaṃ   rūpaṃ   akusalamūlena   ekamūlamūlakaṃ   na   akusalaṃ   akusalaṃ
akusalamūlena   ekamūlamūlakañceva   akusalañca   .   yekeci   akusalamūlena
ekamūlamūlakā   dhammā   sabbe   te   akusalamūlena  aññamaññamūlamūlakāti:
mūlāni   yāni   ekato   uppajjanti   akusalamūlāni  ekamūlamūlāni  ceva
aññamaññamūlamūlakāni   ca  avasesā  akusalamūlasahajātā  dhammā  akusalamūlena
ekamūlamūlakā   na  ca  aññamaññamūlamūlakā  .  ye  vā  pana  akusalamūlena
aññamaññamūlamūlakā sabbe te dhammā akusalāti: āmantā.
                          ---------
     [14]  Yekeci  abyākatā  dhammā sabbe te abyākatamūlāti: tīṇeva
abyākatamūlāni   avasesā  abyākatā  dhammā  na  abyākatamūlā  .  ye
vā  pana  abyākatamūlā  sabbe  te  dhammā  abyākatāti:  āmantā .
Yekeci   abyākatā   dhammā   sabbe  te  abyākatamūlena  ekamūlāti:
ahetukaṃ   abyākataṃ   abyākatamūlena   na   ekamūlaṃ   sahetukaṃ  abyākataṃ
Abyākatamūlena   ekamūlaṃ   .   ye  vā  pana  abyākatamūlena  ekamūlā
sabbe  te  dhammā  abyākatāti:  āmantā  .  yekeci  abyākatamūlena
ekamūlā   dhammā   sabbe  te  abyākatamūlena  aññamaññamūlāti:  mūlāni
yāni  ekato  uppajjanti  abyākatamūlāni  ekamūlāni ceva aññamaññamūlāni
ca  avasesā  abyākatamūlasahajātā  dhammā  abyākatamūlena  ekamūlā na ca
aññamaññamūlā   .   ye  vā  pana  abyākatamūlena  aññamaññamūlā  sabbe
te dhammā abyākatāti: āmantā.
     [15]  Yekeci  abyākatā  dhammā  sabbe  te  abyākatamūlamūlāti:
tīṇeva  abyākatamūlamūlāni  avasesā abyākatā dhammā na abyākatamūlamūlā.
Ye  vā  pana  abyākatamūlamūlā sabbe te dhammā abyākatāti: āmantā.
Yekeci  abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlāti: ahetukaṃ
abyākataṃ  abyākatamūlena  na  ekamūlamūlaṃ  sahetukaṃ abyākataṃ abyākatamūlena
ekamūlamūlaṃ  .  ye  vā pana abyākatamūlena ekamūlamūlā sabbe te dhammā
abyākatāti:  āmantā. Yekeci abyākatamūlena ekamūlamūlā dhammā sabbe
te  abyākatamūlena  aññamaññamūlamūlāti:  mūlāni  yāni  ekato uppajjanti
abyākatamūlāni   ekamūlamūlāni   ceva   aññamaññamūlamūlāni   ca  avasesā
abyākatamūlasahajātā    dhammā    abyākatamūlena   ekamūlamūlā   na   ca
aññamaññamūlamūlā   .   ye   vā   pana  abyākatamūlena  aññamaññamūlamūlā
sabbe te dhammā abyākatāti: āmantā.
     [16]   Yekeci  abyākatā  dhammā  sabbe  te  abyākatamūlakāti:
ahetukaṃ  abyākataṃ  na  abyākatamūlakaṃ  sahetukaṃ  abyākataṃ  abyākatamūlakaṃ.
Ye  vā  pana  abyākatamūlakā  sabbe te dhammā abyākatāti: āmantā.
Yekeci  abyākatā  dhammā sabbe te abyākatamūlena ekamūlakāti: ahetukaṃ
abyākataṃ  abyākatamūlena  na  ekamūlakaṃ  sahetukaṃ  abyākataṃ abyākatamūlena
ekamūlakaṃ  .  ye  vā  pana  abyākatamūlena  ekamūlakā sabbe te dhammā
abyākatāti:  āmantā . Yekeci abyākatamūlena ekamūlakā dhammā sabbe
te  abyākatamūlena  aññamaññamūlakāti:  mūlāni  yāni  ekato  uppajjanti
abyākatamūlāni    ekamūlakāni   ceva   aññamaññamūlakāni   ca   avasesā
abyākatamūlasahajātā    dhammā    abyākatamūlena    ekamūlakā   na   ca
aññamaññamūlakā   .   ye   vā   pana   abyākatamūlena  aññamaññamūlakā
sabbe te dhammā abyākatāti: āmantā.
     [17]  Yekeci  abyākatā  dhammā  sabbe  te abyākatamūlamūlakāti:
ahetukaṃ  abyākataṃ  na abyākatamūlamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlamūlakaṃ.
Ye  vā  pana abyākatamūlamūlakā sabbe te dhammā abyākatāti: āmantā.
Yekeci abyākatā dhammā sabbe te abyākatamūlena ekamūlamūlakāti: ahetukaṃ
abyākataṃ  abyākatamūlena  na  ekamūlamūlakaṃ sahetukaṃ abyākataṃ abyākatamūlena
ekamūlamūlakaṃ  .  ye vā pana abyākatamūlena ekamūlamūlakā sabbe te dhammā
Abyākatāti:   āmantā   .   yekeci   abyākatamūlena   ekamūlamūlakā
dhammā    sabbe    te   abyākatamūlena   aññamaññamūlamūlakāti:   mūlāni
yāni    ekato    uppajjanti   abyākatamūlāni   ekamūlamūlakāni   ceva
aññamaññamūlamūlakāni     ca    avasesā    abyākatamūlasahajātā    dhammā
abyākatamūlena    ekamūlamūlakā   na   ca   aññamaññamūlamūlakā   .   ye
vā    pana   abyākatamūlena   aññamaññamūlamūlakā   sabbe   te   dhammā
abyākatāti: āmantā.
                       --------
     [18]   Yekeci  nāmā  dhammā  sabbe  te  nāmamūlāti:  naveva
nāmamūlāni   avasesā   nāmā  dhammā  na  nāmamūlā  .  ye  vā  pana
nāmamūlā   sabbe  te  dhammā  nāmāti:  āmantā  .  yekeci  nāmā
dhammā   sabbe  te  nāmamūlena  ekamūlāti:  ahetukaṃ  nāmaṃ  nāmamūlena
na   ekamūlaṃ   sahetukaṃ   nāmaṃ   nāmamūlena  ekamūlaṃ  .  ye  vā  pana
nāmamūlena   ekamūlā   sabbe   te   dhammā   nāmāti:  nāmasamuṭṭhānaṃ
rūpaṃ   nāmamūlena   ekamūlaṃ   na   nāmaṃ  nāmaṃ  nāmamūlena  ekamūlañceva
nāmañca  .  yekeci  nāmamūlena  ekamūlā  dhammā  sabbe te nāmamūlena
aññamaññamūlāti:    mūlāni    yāni    ekato   uppajjanti   nāmamūlāni
ekamūlāni    ceva    aññamaññamūlāni   ca   avasesā   nāmamūlasahajātā
dhammā   nāmamūlena   ekamūlā  na  ca  aññamaññamūlā  .  ye  vā  pana
nāmamūlena aññamaññamūlā sabbe te dhammā nāmāti: āmantā.
     [19]  Yekeci  nāmā  dhammā  sabbe  te  nāmamūlamūlāti:  naveva
nāmamūlamūlāni   avasesā   nāmā  dhammā  na  nāmamūlamūlā  .  ye  vā
pana   nāmamūlamūlā  sabbe  te  dhammā  nāmāti:  āmantā  .  yekeci
nāmā   dhammā   sabbe  te  nāmamūlena  ekamūlamūlāti:  ahetukaṃ  nāmaṃ
nāmamūlena   na   ekamūlamūlaṃ   sahetukaṃ  nāmaṃ  nāmamūlena  ekamūlamūlaṃ .
Ye   vā   pana  nāmamūlena  ekamūlamūlā  sabbe  te  dhammā  nāmāti:
nāmasamuṭṭhānaṃ   rūpaṃ   nāmamūlena  ekamūlamūlaṃ  na  nāmaṃ  nāmaṃ  nāmamūlena
ekamūlamūlañceva   nāmañca   .  yekeci  nāmamūlena  ekamūlamūlā  dhammā
sabbe   te   nāmamūlena   aññamaññamūlamūlāti:   mūlāni   yāni  ekato
uppajjanti    nāmamūlāni   ekamūlamūlāni   ceva   aññamaññamūlamūlāni   ca
avasesā   nāmamūlasahajātā   dhammā   nāmamūlena   ekamūlamūlā   na  ca
aññamaññamūlamūlā    .   ye   vā   pana   nāmamūlena   aññamaññamūlamūlā
sabbe te dhammā nāmāti: āmantā.
     [20]  Yekeci  nāmā  dhammā  sabbe  te  nāmamūlakāti:  ahetukaṃ
nāmaṃ   na   nāmamūlakaṃ   sahetukaṃ   nāmaṃ   nāmamūlakaṃ   .  ye  vā  pana
nāmamūlakā   sabbe  te  dhammā  nāmāti:  nāmasamuṭṭhānaṃ  rūpaṃ  nāmamūlakaṃ
na   nāmaṃ   nāmaṃ   nāmamūlakañceva  nāmañca  .  yekeci  nāmā  dhammā
sabbe   te   nāmamūlena   ekamūlakāti:  ahetukaṃ  nāmaṃ  nāmamūlena  na
ekamūlakaṃ   sahetukaṃ   nāmaṃ   nāmamūlena   ekamūlakaṃ   .  ye  vā  pana
nāmamūlena   ekamūlakā   sabbe   te   dhammā  nāmāti:  nāmasamuṭṭhānaṃ
Rūpaṃ   nāmamūlena   ekamūlakaṃ  na  nāmaṃ  nāmaṃ  nāmamūlena  ekamūlakañceva
nāmañca  .  yekeci  nāmamūlena  ekamūlakā  dhammā sabbe te nāmamūlena
aññamaññamūlakāti:    mūlāni    yāni   ekato   uppajjanti   nāmamūlāni
ekamūlakāni   ceva   aññamaññamūlakāni   ca   avasesā   nāmamūlasahajātā
dhammā  nāmamūlena  ekamūlakā  na  ca  aññamaññamūlakā  .  ye  vā  pana
nāmamūlena aññamaññamūlakā sabbe te dhammā nāmāti: āmantā.
     [21]  Yekeci  nāmā  dhammā  sabbe  te nāmamūlamūlakāti: ahetukaṃ
nāmaṃ   na   nāmamūlamūlakaṃ  sahetukaṃ  nāmaṃ  nāmamūlamūlakaṃ  .  ye  vā  pana
nāmamūlamūlakā    sabbe   te   dhammā   nāmāti:   nāmasamuṭṭhānaṃ   rūpaṃ
nāmamūlamūlakaṃ   na   nāmaṃ   nāmaṃ  nāmamūlamūlakañceva  nāmañca  .  yekeci
nāmā   dhammā  sabbe  te  nāmamūlena  ekamūlamūlakāti:  ahetukaṃ  nāmaṃ
nāmamūlena   na  ekamūlamūlakaṃ  sahetukaṃ  nāmaṃ  nāmamūlena  ekamūlamūlakaṃ .
Ye   vā  pana  nāmamūlena  ekamūlamūlakā  sabbe  te  dhammā  nāmāti:
nāmasamuṭṭhānaṃ   rūpaṃ  nāmamūlena  ekamūlamūlakaṃ  na  nāmaṃ  nāmaṃ  nāmamūlena
ekamūlamūlakañceva  nāmañca  .  yekeci  nāmamūlena  ekamūlamūlakā  dhammā
sabbe   te   nāmamūlena   aññamaññamūlamūlakāti:   mūlāni  yāni  ekato
uppajjanti   nāmamūlāni   ekamūlamūlakāni   ceva   aññamaññamūlamūlakāni  ca
avasesā   nāmamūlasahajātā   dhammā   nāmamūlena   ekamūlamūlakā  na  ca
aññamaññamūlamūlakā   .   ye   vā   pana   nāmamūlena  aññamaññamūlamūlakā
sabbe te dhammā nāmāti: āmantā.
                       --------
     [22]  Yekeci  kusalā  dhammā  sabbe te kusalahetū .. Kusalanidānā
kusalasambhavā   kusalappabhavā   kusalasamuṭṭhānā   kusalāhārā   kusalārammaṇā
kusalapaccayā  kusalasamudayā  ..  .  yekeci  akusalā  dhammā  .. Yekeci
abyākatā   dhammā  ..  yekeci  nāmā  dhammā  sabbe  te  nāmahetū
..   nāmanidānā  nāmasambhavā  nāmappabhavā  nāmasamuṭṭhānā  nāmāhārā
nāmārammaṇā nāmapaccayā nāmasamudayā ...
           Mūlaṃ hetu nidānañca           sambhavo pabhavena ca
           samuṭṭhānāhārārammaṇā   paccayo samudayena cāti.
                      Mūlayamakaṃ niṭṭhitaṃ.
                        ------



             The Pali Tipitaka in Roman Character Volume 38 page 6-17. https://84000.org/tipitaka/read/roman_read.php?B=38&A=112              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=112              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=6&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=6              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7428              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7428              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]