![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Uppajjanavāro [1562] Yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatīti: āmantā . yassa vā pana paṭighānusayo uppajjati tassa kāmarāgānusayo uppajjatīti: āmantā . yassa kāmarāgānusayo uppajjati tassa mānānusayo uppajjatīti: āmantā . yassa vā pana mānānusayo uppajjati tassa kāmarāgānusayo uppajjatīti: anāgāmissa mānānusayo uppajjati no ca tassa kāmarāgānusayo uppajjati tiṇṇaṃ puggalānaṃ mānānusayo ca uppajjati Kāmarāgānusayo ca uppajjati. (vitthāretabbaṃ) [1563] Yassa kāmarāgānusayo nuppajjati tassa paṭighānusayo nuppajjatīti: āmantā . yassa vā pana paṭighānusayo nuppajjati tassa kāmarāgānusayo nuppajjatīti: āmantā . yassa kāmarāgānusayo nuppajjati tassa mānānusayo nuppajjatīti: anāgāmissa kāmarāgānusayo nuppajjati no ca tassa mānānusayo nuppajjati arahato kāmarāgānusayo ca nuppajjati mānānusayo ca nuppajjati . Yassa vā pana mānānusayo nuppajjati tassa kāmarāgānusayo nuppajjatīti: āmantā. (vitthāretabbaṃ) uppajjanavāraṃ niṭṭhitaṃ. -------The Pali Tipitaka in Roman Character Volume 38 page 734-735. https://84000.org/tipitaka/read/roman_read.php?B=38&A=14724 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=14724 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1562&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=43 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1562 Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]