ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       Pariññāvāro
     [273]  Yo  rūpakkhandhaṃ  parijānāti  so  vedanākkhandhaṃ parijānātīti:
āmantā   .   yo  vā  pana  vedanākkhandhaṃ  parijānāti  so  rūpakkhandhaṃ
parijānātīti:  āmantā  .  yo  rūpakkhandhaṃ na parijānāti so vedanākkhandhaṃ
na  parijānātīti:  āmantā  .  yo  vā  pana vedanākkhandhaṃ na parijānāti
so rūpakkhandhaṃ na parijānātīti: āmantā.
     [274]  Yo  rūpakkhandhaṃ  parijānittha  so vedanākkhandhaṃ parijānitthāti:
āmantā   .   yo  vā  pana  vedanākkhandhaṃ  parijānittha  so  rūpakkhandhaṃ
parijānitthāti:   āmantā   .   yo   rūpakkhandhaṃ   na   parijānittha  so
vedanākkhandhaṃ  na  parijānitthāti:  āmantā  .  yo vā pana vedanākkhandhaṃ
na parijānittha so rūpakkhandhaṃ na parijānitthāti: āmantā.
     [275]  Yo  rūpakkhandhaṃ  parijānissati so vedanākkhandhaṃ parijānissatīti:
āmantā   .  yo  vā  pana  vedanākkhandhaṃ  parijānissati  so  rūpakkhandhaṃ
parijānissatīti:   āmantā   .   yo   rūpakkhandhaṃ   na  parijānissati  so
Vedanākkhandhaṃ  na  parijānissatīti:  āmantā  .  yo vā pana vedanākkhandhaṃ
na parijānissati so rūpakkhandhaṃ na parijānissatīti: āmantā.
     [276]  Yo  rūpakkhandhaṃ  parijānāti  so vedanākkhandhaṃ parijānitthāti:
no  .  yo  vā  pana vedanākkhandhaṃ parijānittha so rūpakkhandhaṃ parijānātīti:
no  .  yo  rūpakkhandhaṃ  na  parijānāti so vedanākkhandhaṃ na parijānitthāti:
arahā   rūpakkhandhaṃ  na  parijānāti  no  ca  vedanākkhandhaṃ  na  parijānittha
aggamaggasamaṅgiñca     arahantañca     ṭhapetvā     avasesā    puggalā
rūpakkhandhañca    na   parijānanti   vedanākkhandhañca   na   parijānittha  .
Yo   vā   pana   vedanākkhandhaṃ   na   parijānittha   so   rūpakkhandhaṃ  na
parijānātīti:   aggamaggasamaṅgī   vedanākkhandhaṃ   na   parijānittha  no  ca
rūpakkhandhaṃ    na   parijānāti   aggamaggasamaṅgiñca   arahantañca   ṭhapetvā
avasesā    puggalā    vedanākkhandhañca   na   parijānittha   rūpakkhandhañca
na parijānanti.
     [277]  Yo  rūpakkhandhaṃ  parijānāti so vedanākkhandhaṃ parijānissatīti:
no   .   yo   vā   pana   vedanākkhandhaṃ  parijānissati  so  rūpakkhandhaṃ
parijānātīti:  no  .  yo  rūpakkhandhaṃ  na  parijānāti  so  vedanākkhandhaṃ
na  parijānissatīti:  ye  maggaṃ  paṭilabhissanti  te  rūpakkhandhaṃ  na parijānanti
no  ca  vedanākkhandhaṃ  na  parijānissanti  arahā  ye  ca  puthujjanā maggaṃ
na   paṭilabhissanti   te   rūpakkhandhañca   na   parijānanti  vedanākkhandhañca
na  parijānissanti . Yo vā pana vedanākkhandhaṃ na parijānissati so rūpakkhandhaṃ
na    parijānātīti:    aggamaggasamaṅgī   vedanākkhandhaṃ   na   parijānissati
No   ca   rūpakkhandhaṃ   na   parijānāti  arahā  ye  ca  puthujjanā  maggaṃ
na   paṭilabhissanti   te   vedanākkhandhañca  na  parijānissanti  rūpakkhandhañca
na parijānanti.
     [278]  Yo  rūpakkhandhaṃ  parijānittha  so vedanākkhandhaṃ parijānissatīti:
no   .   yo   vā   pana   vedanākkhandhaṃ  parijānissati  so  rūpakkhandhaṃ
parijānitthāti:  no  .  yo  rūpakkhandhaṃ  na  parijānittha  so vedanākkhandhaṃ
na  parijānissatīti:  ye  maggaṃ  paṭilabhissanti  te  rūpakkhandhaṃ  na parijānittha
no  ca  vedanākkhandhaṃ  na  parijānissanti  aggamaggasamaṅgī  ye ca puthujjanā
maggaṃ  na  paṭilabhissanti  te  rūpakkhandhañca  na  parijānittha  vedanākkhandhañca
na  parijānissanti  .  yo  vā  pana  vedanākkhandhaṃ  na  parijānissati  so
rūpakkhandhaṃ  na  parijānitthāti:  arahā  vedanākkhandhaṃ  na  parijānissati  no
ca   rūpakkhandhaṃ   na  parijānittha  aggamaggasamaṅgī  ye  ca  puthujjanā  maggaṃ
na   paṭilabhissanti   te   vedanākkhandhañca  na  parijānissanti  rūpakkhandhañca
na parijānittha.
                    Pariññāvāraṃ niṭṭhitaṃ.
                     Khandhayamakaṃ niṭṭhitaṃ.
                          --------



             The Pali Tipitaka in Roman Character Volume 38 page 85-87. https://84000.org/tipitaka/read/roman_read.php?B=38&A=1680              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=1680              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=273&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=273              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7800              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7800              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]