ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       Āyatanayamakaṃ
                       paṇṇattivāro
     [279]    Dvādasāyatanāni:   cakkhāyatanaṃ   sotāyatanaṃ   ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ.
                       Uddesavāro
     [280]   Cakkhu  cakkhāyatanaṃ  cakkhāyatanaṃ  cakkhu  .  sotaṃ  sotāyatanaṃ
sotāyatanaṃ   sotaṃ   .   ghānaṃ  ghānāyatanaṃ  ghānāyatanaṃ  ghānaṃ  .  jivhā
jivhāyatanaṃ   jivhāyatanaṃ   jivhā   .   kāyo   kāyāyatanaṃ   kāyāyatanaṃ
kāyo   .   rūpaṃ   rūpāyatanaṃ   rūpāyatanaṃ   rūpaṃ   .  saddo  saddāyatanaṃ
saddāyatanaṃ   saddo   .   gandho   gandhāyatanaṃ   gandhāyatanaṃ   gandho .
Raso    rasāyatanaṃ   rasāyatanaṃ   raso   .   phoṭṭhabbo   phoṭṭhabbāyatanaṃ
phoṭṭhabbāyatanaṃ   phoṭṭhabbo   .   mano   manāyatanaṃ  manāyatanaṃ  mano .
Dhammo dhammāyatanaṃ dhammāyatanaṃ dhammo.
     [281]  Na  cakkhu  na  cakkhāyatanaṃ  na  cakkhāyatanaṃ na cakkhu. Na sotaṃ
na  sotāyatanaṃ  na  sotāyatanaṃ  na  sotaṃ  .  na  ghānaṃ  na  ghānāyatanaṃ na
ghānāyatanaṃ   na   ghānaṃ   .   na  jivhā  na  jivhāyatanaṃ  na  jivhāyatanaṃ
na  jivhā  .  na  kāyo  na  kāyāyatanaṃ  na  kāyāyatanaṃ  na  kāyo .
Na   rūpaṃ   na   rūpāyatanaṃ   na   rūpāyatanaṃ   na   rūpaṃ   .   na  saddo
na      saddāyatanaṃ      na      saddāyatanaṃ     na     saddo    .
Na   gandho   na   gandhāyatanaṃ   na  gandhāyatanaṃ  na  gandho  .  na  raso
na  rasāyatanaṃ  na  rasāyatanaṃ  na  raso  .  na phoṭṭhabbo na phoṭṭhabbāyatanaṃ
na   phoṭṭhabbāyatanaṃ   na   phoṭṭhabbo   .   na   mano   na   manāyatanaṃ
na   manāyatanaṃ   na  mano  .  na  dhammo  na  dhammāyatanaṃ  na  dhammāyatanaṃ
na dhammo.
                       --------
     [282]  Cakkhu  cakkhāyatanaṃ  āyatanā  sotāyatanaṃ . Cakkhu cakkhāyatanaṃ
āyatanā  ghānāyatanaṃ  .  cakkhu  cakkhāyatanaṃ  āyatanā  jivhāyatanaṃ  .pe.
Āyatanā  dhammāyatanaṃ  *-  .  sotaṃ  sotāyatanaṃ  āyatanā  cakkhāyatanaṃ.
Sotaṃ  sotāyatanaṃ  āyatanā  ghānāyatanaṃ  .pe.  āyatanā  dhammāyatanaṃ .
Ghānaṃ  ghānāyatanaṃ  .pe.  āyatanā  dhammāyatanaṃ  .pe.  dhammo dhammāyatanaṃ
āyatanā  cakkhāyatanaṃ  .  dhammo  dhammāyatanaṃ  āyatanā  sotāyatanaṃ .pe.
Āyatanā manāyatanaṃ. (cakkaṃ bandhitabbaṃ).
     [283]  Na  cakkhu  na  cakkhāyatanaṃ  nāyatanā na sotāyatanaṃ. Na cakkhu
na   cakkhāyatanaṃ   nāyatanā  na  ghānāyatanaṃ  .  na  cakkhu  na  cakkhāyatanaṃ
nāyatanā  na  jivhāyatanaṃ  .pe.  nāyatanā  na  dhammāyatanaṃ  .  na  sotaṃ
na  sotāyatanaṃ  nāyatanā  na  cakkhāyatanaṃ. Na sotaṃ na sotāyatanaṃ nāyatanā
na  ghānāyatanaṃ  .pe.  nāyatanā  na  dhammāyatanaṃ . Na ghānaṃ na ghānāyatanaṃ
.pe.  nāyatanā  na  dhammāyatanaṃ  .pe.  na dhammo na dhammāyatanaṃ nāyatanā
na  cakkhāyatanaṃ  .  na  dhammo  na dhammāyatanaṃ nāyatanā na sotāyatanaṃ .pe.
Nāyatanā na manāyatanaṃ. (cakkaṃ bandhitabbaṃ).
                       ---------
@Footnote:* mīkār—kṛ´์ khagœ dhammātayanaṃ peḌna dhammāyatanaṃ
     [284]   Cakkhu   āyatanaṃ   āyatanā   cakkhu   .   sotaṃ  āyatanaṃ
āyatanā   sotaṃ   .   ghānaṃ   āyatanaṃ   āyatanā   ghānaṃ   .  jivhā
āyatanaṃ   āyatanā   jivhā   .  kāyo  āyatanaṃ  āyatanā  kāyo .
Rūpaṃ   āyatanaṃ  āyatanā  rūpaṃ  .  saddo  āyatanaṃ  āyatanā  saddo .
Gandho   āyatanaṃ   āyatanā   gandho   .   raso   āyatanaṃ   āyatanā
raso    .   phoṭṭhabbo   āyatanaṃ   āyatanā   phoṭṭhabbo   .   mano
āyatanaṃ āyatanā mano. Dhammo āyatanaṃ āyatanā dhammo.
     [285]  Na  cakkhu  nāyatanaṃ  nāyatanā  na  cakkhu . Na sotaṃ nāyatanaṃ
nāyatanā  na  sotaṃ  .  na  ghānaṃ  nāyatanaṃ  nāyatanā na ghānaṃ. Na jivhā
nāyatanaṃ   nāyatanā   na   jivhā   .   na   kāyo  nāyatanaṃ  nāyatanā
na  kāyo  .  na  rūpaṃ  nāyatanaṃ  nāyatanā  na  rūpaṃ . Na saddo nāyatanaṃ
nāyatanā   na  saddo  .  na  gandho  nāyatanaṃ  nāyatanā  na  gandho .
Na  raso  nāyatanaṃ  nāyatanā  na  raso . Na phoṭṭhabbo nāyatanaṃ nāyatanā
na  phoṭṭhabbo  .  na  mano  nāyatanaṃ  nāyatanā  na  mano  .  na dhammo
nāyatanaṃ nāyatanā na dhammo.
                       --------
     [286]   Cakkhu   āyatanaṃ   āyatanā  sotaṃ  .pe.  cakkhu  āyatanaṃ
āyatanā   dhammo   .   sotaṃ   āyatanaṃ  āyatanā  cakkhu  .pe.  sotaṃ
āyatanaṃ   āyatanā   dhammo  .  ghānaṃ  āyatanaṃ  āyatanā  cakkhu  .pe.
Āyatanā  dhammo  .  dhammo  āyatanaṃ  āyatanā  cakkhu . Dhammo āyatanaṃ
Āyatanā sotaṃ .pe. Āyatanā mano. (cakkaṃ bandhitabbaṃ).
     [287]   Na  cakkhu  nāyatanaṃ  nāyatanā  na  sotaṃ  .pe.  na  cakkhu
nāyatanaṃ  nāyatanā  na  dhammo  .  na  sotaṃ  nāyatanaṃ  nāyatanā  na cakkhu
.pe.  nāyatanā  na  dhammo  .  na  ghānaṃ  nāyatanaṃ  nāyatanā  na  cakkhu
.pe.  nāyatanā  na  dhammo  .  na  dhammo  nāyatanaṃ nāyatanā na cakkhu.
Na  dhammo  nāyatanaṃ  nāyatanā  na  sotaṃ  .pe.  nāyatanā  na  mano .
(cakkaṃ bandhitabbaṃ).
                      Uddesavāro.
                         ---------



             The Pali Tipitaka in Roman Character Volume 38 page 88-91. https://84000.org/tipitaka/read/roman_read.php?B=38&A=1732              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=1732              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=279&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=279              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7852              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7852              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]