ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

page88.

Āyatanayamakaṃ paṇṇattivāro [279] Dvādasāyatanāni: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Uddesavāro [280] Cakkhu cakkhāyatanaṃ cakkhāyatanaṃ cakkhu . sotaṃ sotāyatanaṃ sotāyatanaṃ sotaṃ . ghānaṃ ghānāyatanaṃ ghānāyatanaṃ ghānaṃ . jivhā jivhāyatanaṃ jivhāyatanaṃ jivhā . kāyo kāyāyatanaṃ kāyāyatanaṃ kāyo . rūpaṃ rūpāyatanaṃ rūpāyatanaṃ rūpaṃ . saddo saddāyatanaṃ saddāyatanaṃ saddo . gandho gandhāyatanaṃ gandhāyatanaṃ gandho . Raso rasāyatanaṃ rasāyatanaṃ raso . phoṭṭhabbo phoṭṭhabbāyatanaṃ phoṭṭhabbāyatanaṃ phoṭṭhabbo . mano manāyatanaṃ manāyatanaṃ mano . Dhammo dhammāyatanaṃ dhammāyatanaṃ dhammo. [281] Na cakkhu na cakkhāyatanaṃ na cakkhāyatanaṃ na cakkhu. Na sotaṃ na sotāyatanaṃ na sotāyatanaṃ na sotaṃ . na ghānaṃ na ghānāyatanaṃ na ghānāyatanaṃ na ghānaṃ . na jivhā na jivhāyatanaṃ na jivhāyatanaṃ na jivhā . na kāyo na kāyāyatanaṃ na kāyāyatanaṃ na kāyo . Na rūpaṃ na rūpāyatanaṃ na rūpāyatanaṃ na rūpaṃ . na saddo na saddāyatanaṃ na saddāyatanaṃ na saddo .

--------------------------------------------------------------------------------------------- page89.

Na gandho na gandhāyatanaṃ na gandhāyatanaṃ na gandho . na raso na rasāyatanaṃ na rasāyatanaṃ na raso . na phoṭṭhabbo na phoṭṭhabbāyatanaṃ na phoṭṭhabbāyatanaṃ na phoṭṭhabbo . na mano na manāyatanaṃ na manāyatanaṃ na mano . na dhammo na dhammāyatanaṃ na dhammāyatanaṃ na dhammo. -------- [282] Cakkhu cakkhāyatanaṃ āyatanā sotāyatanaṃ . Cakkhu cakkhāyatanaṃ āyatanā ghānāyatanaṃ . cakkhu cakkhāyatanaṃ āyatanā jivhāyatanaṃ .pe. Āyatanā dhammāyatanaṃ *- . sotaṃ sotāyatanaṃ āyatanā cakkhāyatanaṃ. Sotaṃ sotāyatanaṃ āyatanā ghānāyatanaṃ .pe. āyatanā dhammāyatanaṃ . Ghānaṃ ghānāyatanaṃ .pe. āyatanā dhammāyatanaṃ .pe. dhammo dhammāyatanaṃ āyatanā cakkhāyatanaṃ . dhammo dhammāyatanaṃ āyatanā sotāyatanaṃ .pe. Āyatanā manāyatanaṃ. (cakkaṃ bandhitabbaṃ). [283] Na cakkhu na cakkhāyatanaṃ nāyatanā na sotāyatanaṃ. Na cakkhu na cakkhāyatanaṃ nāyatanā na ghānāyatanaṃ . na cakkhu na cakkhāyatanaṃ nāyatanā na jivhāyatanaṃ .pe. nāyatanā na dhammāyatanaṃ . na sotaṃ na sotāyatanaṃ nāyatanā na cakkhāyatanaṃ. Na sotaṃ na sotāyatanaṃ nāyatanā na ghānāyatanaṃ .pe. nāyatanā na dhammāyatanaṃ . Na ghānaṃ na ghānāyatanaṃ .pe. nāyatanā na dhammāyatanaṃ .pe. na dhammo na dhammāyatanaṃ nāyatanā na cakkhāyatanaṃ . na dhammo na dhammāyatanaṃ nāyatanā na sotāyatanaṃ .pe. Nāyatanā na manāyatanaṃ. (cakkaṃ bandhitabbaṃ). --------- @Footnote:* mīkār—kṛ´์ khagœ dhammātayanaṃ peḌna dhammāyatanaṃ

--------------------------------------------------------------------------------------------- page90.

[284] Cakkhu āyatanaṃ āyatanā cakkhu . sotaṃ āyatanaṃ āyatanā sotaṃ . ghānaṃ āyatanaṃ āyatanā ghānaṃ . jivhā āyatanaṃ āyatanā jivhā . kāyo āyatanaṃ āyatanā kāyo . Rūpaṃ āyatanaṃ āyatanā rūpaṃ . saddo āyatanaṃ āyatanā saddo . Gandho āyatanaṃ āyatanā gandho . raso āyatanaṃ āyatanā raso . phoṭṭhabbo āyatanaṃ āyatanā phoṭṭhabbo . mano āyatanaṃ āyatanā mano. Dhammo āyatanaṃ āyatanā dhammo. [285] Na cakkhu nāyatanaṃ nāyatanā na cakkhu . Na sotaṃ nāyatanaṃ nāyatanā na sotaṃ . na ghānaṃ nāyatanaṃ nāyatanā na ghānaṃ. Na jivhā nāyatanaṃ nāyatanā na jivhā . na kāyo nāyatanaṃ nāyatanā na kāyo . na rūpaṃ nāyatanaṃ nāyatanā na rūpaṃ . Na saddo nāyatanaṃ nāyatanā na saddo . na gandho nāyatanaṃ nāyatanā na gandho . Na raso nāyatanaṃ nāyatanā na raso . Na phoṭṭhabbo nāyatanaṃ nāyatanā na phoṭṭhabbo . na mano nāyatanaṃ nāyatanā na mano . na dhammo nāyatanaṃ nāyatanā na dhammo. -------- [286] Cakkhu āyatanaṃ āyatanā sotaṃ .pe. cakkhu āyatanaṃ āyatanā dhammo . sotaṃ āyatanaṃ āyatanā cakkhu .pe. sotaṃ āyatanaṃ āyatanā dhammo . ghānaṃ āyatanaṃ āyatanā cakkhu .pe. Āyatanā dhammo . dhammo āyatanaṃ āyatanā cakkhu . Dhammo āyatanaṃ

--------------------------------------------------------------------------------------------- page91.

Āyatanā sotaṃ .pe. Āyatanā mano. (cakkaṃ bandhitabbaṃ). [287] Na cakkhu nāyatanaṃ nāyatanā na sotaṃ .pe. na cakkhu nāyatanaṃ nāyatanā na dhammo . na sotaṃ nāyatanaṃ nāyatanā na cakkhu .pe. nāyatanā na dhammo . na ghānaṃ nāyatanaṃ nāyatanā na cakkhu .pe. nāyatanā na dhammo . na dhammo nāyatanaṃ nāyatanā na cakkhu. Na dhammo nāyatanaṃ nāyatanā na sotaṃ .pe. nāyatanā na mano . (cakkaṃ bandhitabbaṃ). Uddesavāro. ---------


             The Pali Tipitaka in Roman Character Volume 38 page 88-91. https://84000.org/tipitaka/read/roman_read.php?B=38&A=1732&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=1732&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=279&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=279              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7852              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7852              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]