ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       Niddesavaro
     [288]    Cakkhu    cakkhayatananti:   dibbacakkhu   pannacakkhu   cakkhu
na   cakkhayatanam   cakkhayatanam   cakkhu  ceva  cakkhayatananca  .  cakkhayatanam
cakkhuti:   amanta   .   sotam   sotayatananti:   dibbasotam  tanhasotam
sotam  na  sotayatanam  sotayatanam  sotanceva  sotayatananca . Sotayatanam
sotanti:    amanta    .    ghanam    ghanayatananti:   amanta  .
Ghanayatanam  ghananti:  amanta  .  jivha  jivhayatananti:  amanta .
Jivhayatanam   jivhati:   amanta  .  kayo  kayayatananti:  kayayatanam
thapetva  avaseso  kayo  kayo  na  kayayatanam kayayatanam kayo ceva
kayayatananca  .  kayayatanam  kayoti:  amanta  .  rupam  rupayatananti:
rupayatanam   thapetva   avasesam   rupam   rupam   na   rupayatanam   rupayatanam
Rupanceva   rupayatananca   .   rupayatanam   rupanti:  amanta  .  saddo
saddayatananti:   amanta   .   saddayatanam   saddoti:   amanta  .
Gandho   gandhayatananti:   silagandho   samadhigandho   pannagandho   gandho
na   gandhayatanam   gandhayatanam  gandho  ceva  gandhayatananca  .  gandhayatanam
gandhoti:   amanta   .   raso   rasayatananti:   attharaso   dhammaraso
vimuttiraso   raso  na  rasayatanam  rasayatanam  raso  ceva  rasayatananca .
Rasayatanam    rasoti:    amanta   .   photthabbo   photthabbayatananti:
amanta    .   photthabbayatanam   photthabboti:   amanta   .   mano
manayatananti:   amanta   .   manayatanam  manoti:  amanta  .  dhammo
dhammayatananti:   dhammayatanam   thapetva   avaseso   dhammo   dhammo  na
dhammayatanam   dhammayatanam   dhammo   ceva   dhammayatananca   .  dhammayatanam
dhammoti: amanta.
     [289]  Na  cakkhu  na  cakkhayatananti:  amanta  .  na  cakkhayatanam
na   cakkhuti:   dibbacakkhu   pannacakkhu   na   cakkhayatanam   cakkhu  cakkhunca
cakkhayatananca  thapetva  avasesa  na  ceva  cakkhu  na  ca  cakkhayatanam.
Na  sotam  na  sotayatananti:  amanta  .  na  sotayatanam  na  sotanti:
dibbasotam   tanhasotam   na   sotayatanam   sotam   sotanca  sotayatananca
thapetva   avasesa   na  ceva  sotam  na  ca  sotayatanam  .  na  ghanam
na  ghanayatananti:  amanta  .  na  ghanayatanam  na ghananti: amanta.
Na  jivha  na  jivhayatananti:  amanta  .  na  jivhayatanam  na jivhati:
Amanta  .  na  kayo  na  kayayatananti:  amanta  .  na kayayatanam
na   kayoti:   kayayatanam   thapetva  avaseso  kayo  na  kayayatanam
kayo   kayanca   kayayatananca   thapetva  avaseso  na  ceva  kayo
na  ca  kayayatanam  .  na  rupam  na  rupayatananti: amanta. Na rupayatanam
na  rupanti:  rupayatanam  thapetva  avasesam  rupam  na  rupayatanam  rupam rupanca
rupayatananca thapetva avasesam na ceva rupam na ca rupayatanam.
     {289.1}  Na  saddo  na  saddayatananti: amanta. Na saddayatanam
na  saddoti:  amanta  .  na  gandho  na  gandhayatananti:  amanta .
Na   gandhayatanam   na   gandhoti:   silagandho   samadhigandho   pannagandho
na   gandhayatanam   gandho   gandhanca   gandhayatananca   thapetva  avasesa
na  ceva  gandho  na  ca gandhayatanam. Na raso na rasayatananti: amanta.
Na  rasayatanam  na  rasoti:  attharaso  dhammaraso  vimuttiraso  na  rasayatanam
raso  rasanca rasayatananca thapetva avasesa na ceva raso na ca rasayatanam.
Na   photthabbo  na  photthabbayatananti:  amanta  .  na  photthabbayatanam
na  photthabboti:  amanta  .  na  mano  na  manayatananti:  amanta.
Na  manayatanam na manoti: amanta. Na dhammo na dhammayatananti: amanta.
Na   dhammayatanam   na   dhammoti:  dhammayatanam  thapetva  avaseso  dhammo
na   dhammayatanam   dhammo   dhammanca   dhammayatananca   thapetva  avaseso
na ceva dhammo na ca dhammayatanam.
                       ---------
     [290]    Cakkhu    cakkhayatananti:   dibbacakkhu   pannacakkhu   cakkhu
na   cakkhayatanam   cakkhayatanam   cakkhu   ceva  cakkhayatananca  .  ayatana
sotayatananti:    sotayatanam    ayatananceva   sotayatananca   avasesa
ayatana   ayatana  na  sotayatanam  .  cakkhu  cakkhayatananti:  dibbacakkhu
pannacakkhu  cakkhu  na  cakkhayatanam  cakkhayatanam  cakkhu  ceva cakkhayatananca.
Ayatana   ghanayatananti:   .pe.  ayatana  dhammayatananti:  dhammayatanam
ayatananceva    dhammayatananca    avasesa    ayatana   ayatana   na
dhammayatanam  .  sotam  .pe.  ghanam .pe. Dhammo dhammayatananti: dhammayatanam
thapetva  avaseso  dhammo  dhammo  na  dhammayatanam dhammayatanam dhammo ceva
dhammayatananca   .   ayatana   cakkhayatananti   cakkhayatanam  ayatananceva
cakkhayatananca   avasesa  ayatana  ayatana  na  cakkhayatanam  .  dhammo
dhammayatananti:   dhammayatanam   thapetva  avaseso  dhammo  na  dhammayatanam
dhammayatanam  dhammo  ceva  dhammayatananca . Ayatana sotayatananti: .pe.
Ayatana  manayatananti:  manayatanam  ayatananceva  manayatananca   avasesa
ayatana         ayatana         na         manayatanam       .
(ekekapadamulakam cakkam bandhitabbam asammohantena).
     [291]   Na  cakkhu  na  cakkhayatananti:  amanta  .  nayatana  na
sotayatananti:  amanta  .  na  cakkhu  na  cakkhayatananti:  amanta .
Nayatana  na  ghanayatananti:  amanta  .pe. Nayatana na dhammayatananti:
amanta   .   na   sotam   na  sotayatananti:  amanta  .  nayatana
Na  cakkhayatanam  .pe.  nayatana  na  dhammayatananti:  amanta. Na ghanam
na  ghanayatanam  .pe.  na  dhammo  na dhammayatananti: amanta. Nayatana
na   cakkhayatananti:   amanta   .   na   dhammo   na   dhammayatananti:
amanta  .  nayatana  na  sotayatanam  .pe.  nayatana na manayatananti:
amanta. (cakkam bandhantena sabbattha amantati katabbam).
                       ---------
     [292]  Cakkhu  ayatananti:  amanta. Ayatana cakkhayatananti: 1-
cakkhayatanam   ayatananceva   cakkhayatananca  avasesa  ayatana  ayatana
na  cakkhayatanam  .  sotam  ayatananti: amanta .pe. Ghanam .. Jivha ..
Kayo  ..  rupam  ..  saddo .. Gandho .. Raso .. Photthabbo .. Mano
..  .  dhammo ayatananti: amanta. Ayatana dhammayatananti: dhammayatanam
ayatananceva     dhammayatananca     avasesa     ayatana    ayatana
na dhammayatanam.
     [293]  Na  cakkhu  nayatananti:  cakkhum  thapetva  avasesa ayatana
na   cakkhu  ayatana  cakkhunca  ayatananca  thapetva  avasesa  na  ceva
cakkhu  na  ca  ayatana . Nayatana na cakkhayatananti: amanta. Na sotam
nayatananti:   sotam   thapetva  .pe.  ghanam  thapetva  jivham  thapetva
.pe.  na  ca  ayatana  .  na  kayo nayatananti: amanta. Nayatana
@Footnote: 1 idhapi niddeso uddesena na sameti tatthadhippayo khandhayamakavannanayam
@vuttanayeneva veditabbo.
Na   kayayatananti:   amanta  .  na  rupam  nayatananti:  rupam  thapetva
.pe.   saddam   thapetva   gandham   thapetva   rasam  thapetva  photthabbam
thapetva  .pe.  na  ca  ayatana  .  na mano nayatananti: manam thapetva
avasesa   ayatana   na  mano  ayatana  mananca  ayatananca  thapetva
avasesa  na  ceva  mano  na  ca  ayatana . Nayatana na manayatananti:
amanta  .  na dhammo nayatananti: amanta. Nayatana na dhammayatananti:
amanta.
                       ---------
     [294]  Cakkhu  ayatananti:  amanta. Ayatana sotayatananti: 1-
sotayatanam   ayatananceva   sotayatananca  avasesa  ayatana  ayatana
na  sotayatanam  .  cakkhu  ayatananti:  amanta  .  ayatana ghanayatanam
.pe.  ayatana  dhammayatananti:  dhammayatanam  ayatananceva  dhammayatananca
avasesa  ayatana ayatana na dhammayatanam. Sotam ayatananti: amanta.
Ayatana   cakkhayatananti:   .pe.   na   cakkhayatanam   .pe.  ayatana
dhammayatananti:   .pe.   na   dhammayatanam   ghanam  jivha  .pe.  dhammo
ayatananti:   amanta   .   ayatana   cakkhayatanam   .pe.  ayatana
manayatananti:     manayatanam    ayatananceva    manayatananca    avasesa
ayatana ayatana na manayatanam. (cakkam bandhitabbam).
     [295]  Na  cakkhu  nayatananti:  cakkhum  thapetva  avasesa ayatana
@Footnote: 1 idhapi pubbe vuttanayena veditabbam.
Na   cakkhu  ayatana  cakkhunca  ayatananca  thapetva  avasesa  na  ceva
cakkhu   na   ca   ayatana   .  nayatana  na  sotayatananti:  amanta
.pe.   na   cakkhu   nayatananti:   cakkhum  thapetva  avasesa  ayatana
na   cakkhu  ayatana  cakkhunca  ayatananca  thapetva  avasesa  na  ceva
cakkhu   na  ca  ayatana  .  nayatana  na  ghanayatanam  .pe.  nayatana
na  dhammayatananti:  amanta  .  na  sotam  nayatananti:  sotam  thapetva
.pe.   ghanam   thapetva  jivham  thapetva  .pe.  na  ca  ayatana .
Na   kayo   nayatananti:   amanta   .  nayatana  na  cakkhayatananti:
amanta   .pe.   nayatana   na   dhammayatananti:   amanta   .pe.
Na   dhammo   nayatananti:   amanta   .  nayatana  na  cakkhayatananti:
amanta   .   na   dhammo   nayatananti:   amanta  .  nayatana  na
sotayatananti:  amanta  .pe.  nayatana  na  manayatananti: amanta.
(cakkam bandhitabbam).
                      Pannattivaro.
                          --------



             The Pali Tipitaka in Roman Character Volume 38 page 91-97. https://84000.org/tipitaka/read/roman_read.php?B=38&A=1804&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=1804&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=288&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=288              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]