ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       Niddesavaro
     [803]    Cakkhu    cakkhudhatuti:    dibbacakkhu    pannacakkhu   cakkhu
na   cakkhudhatu   cakkhudhatu   cakkhu   ceva   cakkhudhatu   ca  .  cakkhudhatu
cakkhuti:    amanta   .   sotam   sotadhatuti:   dibbasotam   tanhasotam
sotam   na   sotadhatu  sotadhatu  sotanceva  sotadhatu  ca  .  sotadhatu
sotanti:   amanta   .   ghanam   ghanadhatuti:  amanta  .  ghanadhatu
ghananti:    amanta    .     jivhapi   ghanadhatusadisa   .   kayo
kayadhatuti: kayadhatum thapetva avaseso kayo kayo na kayadhatu kayadhatu
Kayo   ceva   kayadhatu   ca   .   kayadhatu  kayoti:  amanta .
Rupam   rupadhatuti:   rupadhatum   thapetva   avasesam  rupam  rupam  na  rupadhatu
rupadhatu   rupanceva   rupadhatu   ca   .  rupadhatu  rupanti:  amanta .
Saddo   ghanasadiso   .   gandho   gandhadhatuti:   silagandho  samadhigandho
pannagandho   gandho   na   gandhadhatu  gandhadhatu  gandho  ceva  gandhadhatu
ca   .   gandhadhatu  gandhoti:  amanta  .  raso  rasadhatuti:  attharaso
dhammaraso   vimuttiraso  raso  na  rasadhatu  rasadhatu  raso  ceva  rasadhatu
ca   .   rasadhatu   rasoti:   amanta   .  photthabbo  ghanasadiso .
Cakkhuvinnanam    cakkhuvinnanadhatuti:    amanta    .    cakkhuvinnanadhatu
cakkhuvinnananti:    amanta    .   sotavinnanam   .pe.   ghanavinnanam
jivhavinnanam    kayavinnanam    .    mano    manodhatuti:    manodhatum
thapetva   avaseso   mano  mano  na  manodhatu  manodhatu  mano  ceva
manodhatu   ca   .   manodhatu   manoti:   amanta   .   manovinnanam
manovinnanadhatuti:    amanta   .   manovinnanadhatu   manovinnananti:
amanta   .   dhammo   dhammadhatuti:   dhammadhatum   thapetva   avaseso
dhammo   dhammo  na  dhammadhatu  dhammadhatu  dhammo  ceva  dhammadhatu  ca .
Dhammadhatu dhammoti: amanta.
     [804]  Na  cakkhu  na  cakkhudhatuti:  amanta  .  na  cakkhudhatu  na
cakkhuti:    dibbacakkhu    pannacakkhu    na    cakkhudhatu   cakkhu   cakkhunca
cakkhudhatunca  thapetva  avasesam  na  ceva  cakkhu na ca cakkhudhatu. Na sotam
Na   sotadhatuti:   amanta   .  na  sotadhatu  na  sotanti:  dibbasotam
tanhasotam    na   sotadhatu   sotam   sotanca   sotadhatunca   thapetva
avasesam  na  ceva  sotam  na  ca  sotadhatu  .  na  ghanam  na ghanadhatuti:
amanta   .   na   ghanadhatu   na  ghananti:  amanta  .  yam  samkhittam
ubhato   amanta   .   na  jivha  .pe.  na  kayo  na  kayadhatuti:
amanta  .  na  kayadhatu  na  kayoti:  kayadhatum  thapetva  avaseso
kayo   na  kayadhatu  kayo  kayanca  kayadhatunca  thapetva  avaseso
na  ceva  kayo  na  ca  kayadhatu  .  na  rupam na rupadhatuti: amanta.
Na   rupadhatu   narupanti:   rupadhatum  thapetva  avasesam  rupam  na  rupadhatu
rupam   rupanca   rupadhatunca   thapetva   avasesam   na  ceva  rupam  na  ca
rupadhatu   .  na  saddo  .pe.  na  gandho  naganadhadhatuti:  amanta .
Na    gandhadhatu   na   gandhoti:   silagandho   samadhigandho   pannagandho
na    gandhadhatu   gandho   gandhanca   gandhadhatunca   thapetva   avasesa
na  ceva  gandho  na  ca  gandhadhatu  .  na raso na rasadhatuti: amanta.
Na  rasadhatu  na  rasoti:  attharaso  dhammaraso  vimuttiraso na rasadhatu raso
rasanca  rasadhatunca  thapetva  avasesa  na  ceva  raso  na ca rasadhatu.
Na  photthabbo  .pe.  na  cakkhuvinnanam  na cakkhuvinnanadhatuti: amanta.
Na   cakkhuvinnanadhatu  na  cakkhuvinnananti:  amanta  .  na  sotavinnanam
na     ghanavinnanam     na    jivhavinnanam    na    kayavinnanam   .
Na   manodhatuti:   amanta   .   na  manodhatu  na  manoti:  manodhatum
Thapetva   avaseso   mano   na   manodhatu  mano  mananca  manodhatunca
thapetva  avaseso  na  ceva  mano  na  ca  manodhatu . Na manovinnanam
na   manovinnanadhatuti:   amanta   .   na  manovinnanadhatu  na  mano
vinnananti:   amanta   .   na  dhammo  na  dhammadhatuti:  amanta .
Na   dhammadhatu   na   dhammoti:   dhammadhatum   thapetva  avaseso  dhammo
na    dhammadhatu   dhammo   dhammanca   dhammadhatunca   thapetva   avaseso
na ceva dhammo na ca dhammadhatu.
                       --------
     [805]   Cakkhu   cakkhudhatuti:   dibbacakkhu   pannacakkhu   cakkhu   na
cakkhudhatu   cakkhudhatu   cakkhu  ceva  cakkhudhatu  ca  .  dhatu  sotadhatuti:
sotadhatu  dhatu  ceva  sotadhatu  ca  avasesa  dhatu dhatu na sotadhatu.
Cakkhu    cakkhudhatuti:    dibbacakkhu    pannacakkhu   cakkhu   na   cakkhudhatu
cakkhudhatu   cakkhu  ceva  cakkhudhatu  ca  .  dhatu  ghanadhatu  .pe.  dhatu
dhammadhatuti:   dhammadhatu   ceva   dhammadhatu   ca   avasesa  dhatu  dhatu
na   dhammadhatu   .   yatha   ayatanayamake   pannatti  evam  dhatuyamakepi
pannatti. Cakkam bandhitabbam.
     [806]   Na   cakkhu   na  cakkhudhatuti:  amanta  .  na  dhatu  na
sotadhatuti:  amanta  .  na  cakkhu  na  cakkhudhatuti: amanta. Na dhatu
na   ghanadhatu   .pe.   na  dhatu  na  dhammadhatuti:  amanta  .  cakkam
bandhitabbam. Sabbe amanta ubhatopi sesepi.
     [807]  Cakkhu  dhatuti:  amanta  .  dhatu  cakkhudhatuti:  cakkhudhatu
dhatu  ceva  cakkhudhatu  ca  avasesa  dhatu  dhatu  na  cakkhudhatu . Sotam
dhatuti:   amanta   .pe.   ghanam  jivha  kayo  rupam  saddo  gandho
raso   photthabbo   .   cakkhuvinnanam   dhatuti:   amanta   .   dhatu
cakkhuvinnanadhatuti:    cakkhuvinnanadhatu    dhatu   ceva   cakkhuvinnanadhatu
ca    avasesa    dhatu    na    cakkhuvinnanadhatu    .    sotavinnanam
ghanavinnanam     jivhavinnanam    kayavinnanam    .    mano    dhatuti:
amanta   .   dhatu  manodhatuti:  manodhatu  dhatu  ceva  manodhatu  ca
avasesa  dhatu  dhatu  na  manodhatu . Manovinnanam  dhatuti: amanta.
Dhatu      manovinnanadhatuti:      manovinnanadhatu     dhatu     ceva
manovinnanadhatu   ca   avasesa   dhatu   dhatu  na  manovinnanadhatu .
Dhammo  dhatuti:  amanta  .  dhatu  dhammadhatuti:  dhammadhatu  dhatu  ceva
dhammadhatu ca avasesa dhatu dhatu na dhammadhatu.
     [808]   Na   cakkhu  na  dhatuti:  cakkhum  thapetva  avasesa  dhatu
na   cakkhu  dhatu  cakkhunca  dhatunca  thapetva  avasesa  na  ceva  cakkhu
na  ca  dhatu  .  na  dhatu  na cakkhudhatuti: amanta. Na sotam na dhatuti:
sotam  thapetva  .pe.  ghanam  thapetva  jivham  thapetva .pe. Na kayo
na  dhatuti:  amanta  .  na  dhatu  na  kayadhatuti:  amanta. Na rupam
na  dhatuti:  rupam  thapetva  .pe.  saddam  gandham rasam photthabbam cakkhuvinnanam
sotavinnanam        ghanavinnanam       jivhavinnanam       kayavinnanam
Manam    manovinnanam    thapetva    .pe.   na   dhammo   na   dhatuti:
amanta. Na dhatu na dhammadhatuti: amanta.
                       --------
     [809]  Cakkhu  dhatuti:  amanta  .  dhatu  sotadhatuti:  sotadhatu
dhatu  ceva  sotadhatu  ca  avasesa  dhatu  dhatu  na  sotadhatu . Cakkhu
dhatuti:   amanta   .   dhatu   ghanadhatu   .pe.  dhatu  dhammadhatuti:
dhammadhatu  dhatu  ceva  dhammadhatu  ca  avasesa  dhatu dhatu na dhammadhatu.
Cakkam bandhitabbam.
     [810]  Na  cakkhu  na  dhatuti: cakkhum thapetva avasesa dhatu na cakkhu
dhatu   cakkhunca   dhatunca   thapetva  avasesa  na  ceva  cakkhu  na  ca
dhatu  .  na  dhatu  na  sotadhatuti:  amanta  .  na  cakkhu  na dhatuti:
cakkhum   thapetva  avasesa  na  cakkhu  dhatu  cakkhunca  dhatunca  thapetva
avasesa  na  ceva  cakkhu  na  ca  dhatu  .  na  dhatu na ghanadhatu .pe.
Na   dhatu   na   dhammadhatuti:  amanta  .pe.  na  dhammo  na  dhatuti:
amanta  .  na  dhatu  na  cakkhudhatuti:  amanta. Na dhammo na dhatuti:
amanta  .  na  dhatu  na  sotadhatu .pe. Na dhatu na manovinnanadhatuti:
amanta   .   cakkam   bandhitabbam   .   yatha   ayatanayamakassa  pannatti
evam dhatuyamakassa pannatti vittharetabba.
                      Pannattivaro.



             The Pali Tipitaka in Roman Character Volume 38 page 266-271. https://84000.org/tipitaka/read/roman_read.php?B=38&A=5309&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=5309&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=803&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=803              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]