ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

                       Niddesavāro
     [803]    Cakkhu    cakkhudhātūti:    dibbacakkhu    paññācakkhu   cakkhu
na   cakkhudhātu   cakkhudhātu   cakkhu   ceva   cakkhudhātu   ca  .  cakkhudhātu
cakkhūti:    āmantā   .   sotaṃ   sotadhātūti:   dibbasotaṃ   taṇhāsotaṃ
sotaṃ   na   sotadhātu  sotadhātu  sotañceva  sotadhātu  ca  .  sotadhātu
sotanti:   āmantā   .   ghānaṃ   ghānadhātūti:  āmantā  .  ghānadhātu
ghānanti:    āmantā    .     jivhāpi   ghānadhātusadisā   .   kāyo
kāyadhātūti: kāyadhātuṃ ṭhapetvā avaseso kāyo kāyo na kāyadhātu kāyadhātu
Kāyo   ceva   kāyadhātu   ca   .   kāyadhātu  kāyoti:  āmantā .
Rūpaṃ   rūpadhātūti:   rūpadhātuṃ   ṭhapetvā   avasesaṃ  rūpaṃ  rūpaṃ  na  rūpadhātu
rūpadhātu   rūpañceva   rūpadhātu   ca   .  rūpadhātu  rūpanti:  āmantā .
Saddo   ghānasadiso   .   gandho   gandhadhātūti:   sīlagandho  samādhigandho
paññāgandho   gandho   na   gandhadhātu  gandhadhātu  gandho  ceva  gandhadhātu
ca   .   gandhadhātu  gandhoti:  āmantā  .  raso  rasadhātūti:  attharaso
dhammaraso   vimuttiraso  raso  na  rasadhātu  rasadhātu  raso  ceva  rasadhātu
ca   .   rasadhātu   rasoti:   āmantā   .  phoṭṭhabbo  ghānasadiso .
Cakkhuviññāṇaṃ    cakkhuviññāṇadhātūti:    āmantā    .    cakkhuviññāṇadhātu
cakkhuviññāṇanti:    āmantā    .   sotaviññāṇaṃ   .pe.   ghānaviññāṇaṃ
jivhāviññāṇaṃ    kāyaviññāṇaṃ    .    mano    manodhātūti:    manodhātuṃ
ṭhapetvā   avaseso   mano  mano  na  manodhātu  manodhātu  mano  ceva
manodhātu   ca   .   manodhātu   manoti:   āmantā   .   manoviññāṇaṃ
manoviññāṇadhātūti:    āmantā   .   manoviññāṇadhātu   manoviññāṇanti:
āmantā   .   dhammo   dhammadhātūti:   dhammadhātuṃ   ṭhapetvā   avaseso
dhammo   dhammo  na  dhammadhātu  dhammadhātu  dhammo  ceva  dhammadhātu  ca .
Dhammadhātu dhammoti: āmantā.
     [804]  Na  cakkhu  na  cakkhudhātūti:  āmantā  .  na  cakkhudhātu  na
cakkhūti:    dibbacakkhu    paññācakkhu    na    cakkhudhātu   cakkhu   cakkhuñca
cakkhudhātuñca  ṭhapetvā  avasesaṃ  na  ceva  cakkhu na ca cakkhudhātu. Na sotaṃ
Na   sotadhātūti:   āmantā   .  na  sotadhātu  na  sotanti:  dibbasotaṃ
taṇhāsotaṃ    na   sotadhātu   sotaṃ   sotañca   sotadhātuñca   ṭhapetvā
avasesaṃ  na  ceva  sotaṃ  na  ca  sotadhātu  .  na  ghānaṃ  na ghānadhātūti:
āmantā   .   na   ghānadhātu   na  ghānanti:  āmantā  .  yaṃ  saṃkhittaṃ
ubhato   āmantā   .   na  jivhā  .pe.  na  kāyo  na  kāyadhātūti:
āmantā  .  na  kāyadhātu  na  kāyoti:  kāyadhātuṃ  ṭhapetvā  avaseso
kāyo   na  kāyadhātu  kāyo  kāyañca  kāyadhātuñca  ṭhapetvā  avaseso
na  ceva  kāyo  na  ca  kāyadhātu  .  na  rūpaṃ na rūpadhātūti: āmantā.
Na   rūpadhātu   narūpanti:   rūpadhātuṃ  ṭhapetvā  avasesaṃ  rūpaṃ  na  rūpadhātu
rūpaṃ   rūpañca   rūpadhātuñca   ṭhapetvā   avasesaṃ   na  ceva  rūpaṃ  na  ca
rūpadhātu   .  na  saddo  .pe.  na  gandho  naganadhadhātūti:  āmantā .
Na    gandhadhātu   na   gandhoti:   sīlagandho   samādhigandho   paññāgandho
na    gandhadhātu   gandho   gandhañca   gandhadhātuñca   ṭhapetvā   avasesā
na  ceva  gandho  na  ca  gandhadhātu  .  na raso na rasadhātūti: āmantā.
Na  rasadhātu  na  rasoti:  attharaso  dhammaraso  vimuttiraso na rasadhātu raso
rasañca  rasadhātuñca  ṭhapetvā  avasesā  na  ceva  raso  na ca rasadhātu.
Na  phoṭṭhabbo  .pe.  na  cakkhuviññāṇaṃ  na cakkhuviññāṇadhātūti: āmantā.
Na   cakkhuviññāṇadhātu  na  cakkhuviññāṇanti:  āmantā  .  na  sotaviññāṇaṃ
na     ghānaviññāṇaṃ     na    jivhāviññāṇaṃ    na    kāyaviññāṇaṃ   .
Na   manodhātūti:   āmantā   .   na  manodhātu  na  manoti:  manodhātuṃ
Ṭhapetvā   avaseso   mano   na   manodhātu  mano  manañca  manodhātuñca
ṭhapetvā  avaseso  na  ceva  mano  na  ca  manodhātu . Na manoviññāṇaṃ
na   manoviññāṇadhātūti:   āmantā   .   na  manoviññāṇadhātu  na  mano
viññāṇanti:   āmantā   .   na  dhammo  na  dhammadhātūti:  āmantā .
Na   dhammadhātu   na   dhammoti:   dhammadhātuṃ   ṭhapetvā  avaseso  dhammo
na    dhammadhātu   dhammo   dhammañca   dhammadhātuñca   ṭhapetvā   avaseso
na ceva dhammo na ca dhammadhātu.
                       --------
     [805]   Cakkhu   cakkhudhātūti:   dibbacakkhu   paññācakkhu   cakkhu   na
cakkhudhātu   cakkhudhātu   cakkhu  ceva  cakkhudhātu  ca  .  dhātū  sotadhātūti:
sotadhātu  dhātu  ceva  sotadhātu  ca  avasesā  dhātū dhātū na sotadhātu.
Cakkhu    cakkhudhātūti:    dibbacakkhu    paññācakkhu   cakkhu   na   cakkhudhātu
cakkhudhātu   cakkhu  ceva  cakkhudhātu  ca  .  dhātū  ghānadhātu  .pe.  dhātū
dhammadhātūti:   dhammadhātu   ceva   dhammadhātu   ca   avasesā  dhātū  dhātū
na   dhammadhātu   .   yathā   āyatanayamake   paṇṇatti  evaṃ  dhātuyamakepi
paṇṇatti. Cakkaṃ bandhitabbaṃ.
     [806]   Na   cakkhu   na  cakkhudhātūti:  āmantā  .  na  dhātū  na
sotadhātūti:  āmantā  .  na  cakkhu  na  cakkhudhātūti: āmantā. Na dhātū
na   ghānadhātu   .pe.   na  dhātū  na  dhammadhātūti:  āmantā  .  cakkaṃ
bandhitabbaṃ. Sabbe āmantā ubhatopi sesepi.
     [807]  Cakkhu  dhātūti:  āmantā  .  dhātū  cakkhudhātūti:  cakkhudhātu
dhātu  ceva  cakkhudhātu  ca  avasesā  dhātū  dhātū  na  cakkhudhātu . Sotaṃ
dhātūti:   āmantā   .pe.   ghānaṃ  jivhā  kāyo  rūpaṃ  saddo  gandho
raso   phoṭṭhabbo   .   cakkhuviññāṇaṃ   dhātūti:   āmantā   .   dhātū
cakkhuviññāṇadhātūti:    cakkhuviññāṇadhātu    dhātu   ceva   cakkhuviññāṇadhātu
ca    avasesā    dhātū    na    cakkhuviññāṇadhātu    .    sotaviññāṇaṃ
ghānaviññāṇaṃ     jivhāviññāṇaṃ    kāyaviññāṇaṃ    .    mano    dhātūti:
āmantā   .   dhātū  manodhātūti:  manodhātu  dhātu  ceva  manodhātu  ca
avasesā  dhātū  dhātū  na  manodhātu . Manoviññāṇaṃ  dhātūti: āmantā.
Dhātū      manoviññāṇadhātūti:      manoviññāṇadhātu     dhātu     ceva
manoviññāṇadhātu   ca   avasesā   dhātū   dhātū  na  manoviññāṇadhātu .
Dhammo  dhātūti:  āmantā  .  dhātū  dhammadhātūti:  dhammadhātu  dhātu  ceva
dhammadhātu ca avasesā dhātū dhātū na dhammadhātu.
     [808]   Na   cakkhu  na  dhātūti:  cakkhuṃ  ṭhapetvā  avasesā  dhātū
na   cakkhu  dhātu  cakkhuñca  dhātuñca  ṭhapetvā  avasesā  na  ceva  cakkhu
na  ca  dhātu  .  na  dhātū  na cakkhudhātūti: āmantā. Na sotaṃ na dhātūti:
sotaṃ  ṭhapetvā  .pe.  ghānaṃ  ṭhapetvā  jivhaṃ  ṭhapetvā .pe. Na kāyo
na  dhātūti:  āmantā  .  na  dhātū  na  kāyadhātūti:  āmantā. Na rūpaṃ
na  dhātūti:  rūpaṃ  ṭhapetvā  .pe.  saddaṃ  gandhaṃ rasaṃ phoṭṭhabbaṃ cakkhuviññāṇaṃ
sotaviññāṇaṃ        ghānaviññāṇaṃ       jivhāviññāṇaṃ       kāyaviññāṇaṃ
Manaṃ    manoviññāṇaṃ    ṭhapetvā    .pe.   na   dhammo   na   dhātūti:
āmantā. Na dhātū na dhammadhātūti: āmantā.
                       --------
     [809]  Cakkhu  dhātūti:  āmantā  .  dhātū  sotadhātūti:  sotadhātu
dhātu  ceva  sotadhātu  ca  avasesā  dhātū  dhātū  na  sotadhātu . Cakkhu
dhātūti:   āmantā   .   dhātū   ghānadhātu   .pe.  dhātū  dhammadhātūti:
dhammadhātu  dhātu  ceva  dhammadhātu  ca  avasesā  dhātū dhātū na dhammadhātu.
Cakkaṃ bandhitabbaṃ.
     [810]  Na  cakkhu  na  dhātūti: cakkhuṃ ṭhapetvā avasesā dhātū na cakkhu
dhātu   cakkhuñca   dhātuñca   ṭhapetvā  avasesā  na  ceva  cakkhu  na  ca
dhātu  .  na  dhātū  na  sotadhātūti:  āmantā  .  na  cakkhu  na dhātūti:
cakkhuṃ   ṭhapetvā  avasesā  na  cakkhu  dhātu  cakkhuñca  dhātuñca  ṭhapetvā
avasesā  na  ceva  cakkhu  na  ca  dhātu  .  na  dhātu na ghānadhātu .pe.
Na   dhātū   na   dhammadhātūti:  āmantā  .pe.  na  dhammo  na  dhātūti:
āmantā  .  na  dhātū  na  cakkhudhātūti:  āmantā. Na dhammo na dhātūti:
āmantā  .  na  dhātū  na  sotadhātu .pe. Na dhātū na manoviññāṇadhātūti:
āmantā   .   cakkaṃ   bandhitabbaṃ   .   yathā   āyatanayamakassa  paṇṇatti
evaṃ dhātuyamakassa paṇṇatti vitthāretabbā.
                      Paṇṇattivāro.



             The Pali Tipitaka in Roman Character Volume 38 page 266-271. https://84000.org/tipitaka/read/roman_read.php?B=38&A=5309              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=5309              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=803&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=803              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]