![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Pavattivāro [811] Yassa cakkhudhātu uppajjati tassa sotadhātu uppajjatīti: sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu uppajjati no ca tesaṃ sotadhātu uppajjati sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu ca uppajjati sotadhātu ca uppajjati . yassa vā pana sotadhātu uppajjati tassa cakkhudhātu uppajjatīti: sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu uppajjati no ca tesaṃ cakkhudhātu uppajjati sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotadhātu ca uppajjati cakkhudhātu ca uppajjati. [812] Yassa cakkhudhātu uppajjati tassa ghānadhātu uppajjatīti: sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu uppajjati no ca tesaṃ ghānadhātu uppajjati sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhudhātu ca uppajjati ghānadhātu ca uppajjati . yassa vā pana ghānadhātu uppajjati tassa cakkhudhātu uppajjatīti: saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu uppajjati no ca tesaṃ cakkhudhātu uppajjati saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānadhātu ca uppajjati cakkhudhātu ca uppajjati. [813] Yassa cakkhudhātu uppajjati tassa rūpadhātu uppajjatīti: āmantā . yassa vā pana rūpadhātu uppajjati tassa cakkhudhātu uppajjatīti: sarūpakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpadhātu Uppajjati no ca tesaṃ cakkhudhātu uppajjati sarūpakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpadhātu ca uppajjati cakkhudhātu ca uppajjati. [814] Yassa cakkhudhātu uppajjati tassa manoviññāṇadhātu uppajjatīti: āmantā . yassa vā pana manoviññāṇadhātu uppajjati tassa cakkhudhātu uppajjatīti: sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu uppajjati no ca tesaṃ cakkhudhātu uppajjati sacittakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ manoviññāṇadhātu ca uppajjati cakkhudhātu ca uppajjati. [815] Yassa cakkhudhātu uppajjati tassa dhammadhātu uppajjatīti: āmantā . yassa vā pana dhammadhātu uppajjati tassa cakkhudhātu uppajjatīti: acakkhukānaṃ upapajjantānaṃ tesaṃ dhammadhātu uppajjati no ca tesaṃ cakkhudhātu uppajjati sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammadhātu ca uppajjati cakkhudhātu ca uppajjati . yathā āyatanayamakaṃ vibhattaṃ evaṃ dhātuyamakampi vibhajitabbaṃ sadisaṃ kātabbaṃ.The Pali Tipitaka in Roman Character Volume 38 page 272-273. https://84000.org/tipitaka/read/roman_read.php?B=38&A=5416 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=5416 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=811&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=20 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=811 Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]