ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Sutta Pitaka Vol 30 : Abhi. Yamakaṃ (1)

     [1182]    Yassa   kāyasaṅkhāro   uppajjati   tassa   vacīsaṅkhāro
nirujjhatīti:   no   .   yassa   vā   pana   vacīsaṅkhāro  nirujjhati  tassa
kāyasaṅkhāro   uppajjatīti:   no   .   yassa   kāyasaṅkhāro  uppajjati
tassa   cittasaṅkhāro  nirujjhatīti:  no  .  yassa  vā  pana  cittasaṅkhāro
nirujjhati   tassa   kāyasaṅkhāro  uppajjatīti:  no  .  yassa  vacīsaṅkhāro
uppajjati   tassa   cittasaṅkhāro   nirujjhatīti:   no  .  yassa  vā  pana
cittasaṅkhāro    nirujjhati   tassa   vacīsaṅkhāro   uppajjatīti:   no  .
Yattha    kāyasaṅkhāro    uppajjati    tattha    vacīsaṅkhāro   nirujjhatīti:
dutiyajjhāne   tatiyajjhāne  tattha  kāyasaṅkhāro  uppajjati  no  ca  tattha
vacīsaṅkhāro   nirujjhati  .pe.  itaresaṃ  yatthakānaṃ  sadisaṃ  .  yassa  yattha
kāyasaṅkhāro uppajjati .pe. Yassakampi yassayatthakampi sadisaṃ.
     [1183]   Yassa   kāyasaṅkhāro   nuppajjati  tassa  vacīsaṅkhāro  na
nirujjhatīti:   vitakkavicārānaṃ   bhaṅgakkhaṇe   tesaṃ  kāyasaṅkhāro  nuppajjati
no   ca   tesaṃ   vacīsaṅkhāro   na   nirujjhati   vinā  assāsapassāsehi
cittassa    uppādakkhaṇe   vinā   vitakkavicārehi   cittassa   bhaṅgakkhaṇe
nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ   kāyasaṅkhāro   ca   nuppajjati
vacīsaṅkhāro  ca  na  nirujjhati  .  yassa  vā  pana  vacīsaṅkhāro na nirujjhati
Tassa    kāyasaṅkhāro    nuppajjatīti:   assāsapassāsānaṃ   uppādakkhaṇe
tesaṃ   vacīsaṅkhāro  na  nirujjhati  no  ca  tesaṃ  kāyasaṅkhāro  nuppajjati
vinā   assāsapassāsehi   cittassa   uppādakkhaṇe  vinā  vitakkavicārehi
cittassa   bhaṅgakkhaṇe  nirodhasamāpannānaṃ  asaññasattānaṃ  tesaṃ  vacīsaṅkhāro
ca na nirujjhati kāyasaṅkhāro ca nuppajjati.
     [1184]   Yassa   kāyasaṅkhāro   nuppajjati   tassa   cittasaṅkhāro
na   nirujjhatīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   tesaṃ   kāyasaṅkhāro
nuppajjati  no  ca  tesaṃ  cittasaṅkhāro  na nirujjhati vinā assāsapassāsehi
cittassa       uppādakkhaṇe       nirodhasamāpannānaṃ      asaññasattānaṃ
tesaṃ   kāyasaṅkhāro   ca   nuppajjati  cittasaṅkhāro  ca  na  nirujjhati .
Yassa  vā  pana  cittasaṅkhāro  na  nirujjhati tassa kāyasaṅkhāro nuppajjatīti:
assāsapassāsānaṃ    uppādakkhaṇe   tesaṃ   cittasaṅkhāro   na   nirujjhati
no    ca   tesaṃ   kāyasaṅkhāro   nuppajjati   vinā   assāsapassāsehi
cittassa       uppādakkhaṇe       nirodhasamāpannānaṃ      asaññasattānaṃ
tesaṃ cittasaṅkhāro ca na nirujjhati kāyasaṅkhāro ca nuppajjati.
     [1185]   Yassa   vacīsaṅkhāro   nuppajjati  tassa  cittasaṅkhāro  na
nirujjhatīti:   sabbesaṃ   cittassa  bhaṅgakkhaṇe  tesaṃ  vacīsaṅkhāro  nuppajjati
no  ca  tesaṃ  cittasaṅkhāro  na  nirujjhati  vinā  vitakkavicārehi  cittassa
uppādakkhaṇe   nirodhasamāpannānaṃ   asaññasattānaṃ   tesaṃ  vacīsaṅkhāro  ca
nuppajjati  cittasaṅkhāro  ca  na  nirujjhati  .  yassa  vā pana cittasaṅkhāro
Na    nirujjhati    tassa    vacīsaṅkhāro    nuppajjatīti:    vitakkavicārānaṃ
uppādakkhaṇe  tesaṃ  cittasaṅkhāro  na  nirujjhati  no  ca tesaṃ vacīsaṅkhāro
nuppajjati  vinā  vitakkavicārehi  cittassa  uppādakkhaṇe  nirodhasamāpannānaṃ
asaññasattānaṃ    tesaṃ   cittasaṅkhāro   ca   na   nirujjhati   vacīsaṅkhāro
ca nuppajjati.
     [1186] Yattha kāyasaṅkhāro nuppajjati .pe.
     [1187]   Yassa   yattha  kāyasaṅkhāro  nuppajjati  .pe.  yassakampi
yassayatthakampi sadisaṃ. Yassayatthake nirodhasamāpannānanti na labbhati.
                       --------
     [1188]   Yassa   kāyasaṅkhāro   uppajjittha   tassa   vacīsaṅkhāro
nirujjhitthāti:  āmantā  .  atītā  pucchā  uppādavārepi  nirodhavārepi
uppādanirodhavārepi sadisaṃ vitthāretabbaṃ.
                       --------
     [1189]   Yassa   kāyasaṅkhāro   uppajjissati   tassa  vacīsaṅkhāro
nirujjhatīti:   āmantā   .   yassa   vā   pana  vacīsaṅkhāro  nirujjhissati
tassa    kāyasaṅkhāro    uppajjissatīti:    kāmāvacarānaṃ   pacchimacittassa
uppādakkhaṇe      yassa      cittassa      anantarā     kāmāvacarānaṃ
pacchimacittaṃ    uppajjissati    rūpāvacare    arūpāvacare    pacchimabhavikānaṃ
ye   ca   rūpāvacaraṃ   arūpāvacaraṃ   upapajjitvā   parinibbāyissanti  tesaṃ
cavantānaṃ   tesaṃ   vacīsaṅkhāro  nirujjhissati  no  ca  tesaṃ  kāyasaṅkhāro
Uppajjissati   itaresaṃ   vacīsaṅkhāro   ca   nirujjhissati  kāyasaṅkhāro  ca
uppajjissati.
     [1190]   Yassa   kāyasaṅkhāro   uppajjissati  tassa  cittasaṅkhāro
nirujjhissatīti:   āmantā   .  yassa  vā  pana  cittasaṅkhāro  nirujjhissati
tassa    kāyasaṅkhāro    uppajjissatīti:    kāmāvacarānaṃ   pacchimacittassa
uppādakkhaṇe    yassa    cittassa   anantarā   kāmavacarānaṃ   pacchimacittaṃ
uppajjissati    rūpāvacare    arūpāvacare    pacchimabhavikānaṃ    ye    ca
rūpāvacaraṃ   arūpāvacaraṃ   upapajjitvā   parinibbāyissanti   tesaṃ  cavantānaṃ
tesaṃ  cittasaṅkhāro  nirujjhissati  no  ca  tesaṃ  kāyasaṅkhāro uppajjissati
itaresaṃ cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.
     [1191]   Yassa   vacīsaṅkhāro   uppajjissati   tassa  cittasaṅkhāro
nirujjhissatīti:   āmantā   .  yassa  vā  pana  cittasaṅkhāro  nirujjhissati
tassa    vacīsaṅkhāro    uppajjissatīti:    pacchimacittassa    uppādakkhaṇe
yassa    cittassa   anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati
tesaṃ    cittasaṅkhāro    nirujjhissati    no    ca   tesaṃ   vacīsaṅkhāro
uppajjissati   itaresaṃ   cittasaṅkhāro   ca   nirujjhissati  vacīsaṅkhāro  ca
uppajjissati.
     [1192] Yattha kāyasaṅkhāro uppajjissati .pe.
     [1193]   Yassa   yattha   kāyasaṅkhāro   uppajjissati  tassa  tattha
vacīsaṅkhāro    nirujjhissatīti:    dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ
Tesaṃ  tattha  kāyasaṅkhāro  uppajjissati  no  ca  tesaṃ  tattha vacīsaṅkhāro
nirujjhissati      paṭhamajjhānaṃ     samāpannānaṃ     kāmāvacarānaṃ     tesaṃ
tattha   kāyasaṅkhāro   ca   uppajjissati  vacīsaṅkhāro  ca  nirujjhissati .
Yassa  vā  pana  yattha  vacīsaṅkhāro  nirujjhissati  tassa  tattha kāyasaṅkhāro
uppajjissatīti:      kāmāvacarānaṃ      pacchimacittassa      uppādakkhaṇe
yassa    cittassa    anantarā   kāmāvacarānaṃ   pacchimacittaṃ   uppajjissati
rūpāvacarānaṃ    arūpāvacarānaṃ    tesaṃ   tattha   vacīsaṅkhāro   nirujjhissati
no    ca    tesaṃ    tattha    kāyasaṅkhāro   uppajjissati   paṭhamajjhānaṃ
samāpannānaṃ   itaresaṃ   kāmāvacarānaṃ   tesaṃ   tattha   vacīsaṅkhāro   ca
nirujjhissati kāyasaṅkhāro ca uppajjissati.
     [1194]   Yassa   yattha   kāyasaṅkhāro   uppajjissati  tassa  tattha
cittasaṅkhāro   nirujjhissatīti:   āmantā   .   yassa   vā   pana  yattha
cittasaṅkhāro   nirujjhissati   tassa   tattha   kāyasaṅkhāro  uppajjissatīti:
kāmāvacarānaṃ   pacchimacittassa   uppādakkhaṇe   yassa   cittassa  anantarā
kāmāvacarānaṃ    pacchimacittaṃ    uppajjissati    catutthajjhānaṃ   samāpannānaṃ
rūpāvacarānaṃ  arūpāvacarānaṃ  tesaṃ  tattha  cittasaṅkhāro  nirujjhissati  no ca
tesaṃ    tattha    kāyasaṅkhāro    uppajjissati   paṭhamajjhānaṃ   dutiyajjhānaṃ
tatiyajjhānaṃ    samāpannānaṃ    itaresaṃ    kāmāvacarānaṃ    tesaṃ    tattha
cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjissati.
     [1195]   Yassa   yattha   vacīsaṅkhāro   uppajjissati   tassa  tattha
Cittasaṅkhāro   nirujjhissatīti:   āmantā   .   yassa   vā   pana  yattha
cittasaṅkhāro   nirujjhissati   tassa   tattha   vacīsaṅkhāro   uppajjissatīti:
pacchimacittassa   uppādakkhaṇe   yassa   cittassa  anantarā  avitakkaavicāraṃ
pacchimacittaṃ     uppajjissati     dutiyajjhānaṃ    tatiyajjhānaṃ    catutthajjhānaṃ
samāpannānaṃ  tesaṃ  tattha  cittasaṅkhāro  nirujjhissati  no  ca  tesaṃ  tattha
vacīsaṅkhāro    uppajjissati    paṭhamajjhānaṃ    samāpannānaṃ   kāmāvacarānaṃ
itaresaṃ    rūpāvacarānaṃ    arūpāvacarānaṃ    tesaṃ   tattha   cittasaṅkhāro
ca nirujjhissati vacīsaṅkhāro ca uppajjissati.
     [1196]   Yassa   kāyasaṅkhāro   nuppajjissati   tassa  vacīsaṅkhāro
na   nirujjhissatīti:   kāmāvacarānaṃ   pacchimacittassa   uppādakkhaṇe   yassa
cittassa   anantarā   kāmāvacarānaṃ   pacchimacittaṃ  uppajjissati  rūpāvacare
arūpāvacare   pacchimabhavikānaṃ   ye  ca  rūpāvacaraṃ  arūpāvacaraṃ  upapajjitvā
parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ   kāyasaṅkhāro   nuppajjissati
no   ca   tesaṃ  vacīsaṅkhāro  na  nirujjhissati  savitakkasavicārapacchimacittassa
bhaṅgakkhaṇe   avitakkaavicārapacchimacittasamaṅgīnaṃ   yassa   cittassa   anantarā
avitakkaavicāraṃ    pacchimacittaṃ    uppajjissati   tesaṃ   kāyasaṅkhāro   ca
nuppajjissati   vacīsaṅkhāro   ca   na   nirujjhissati   .   yassa  vā  pana
vacīsaṅkhāro .pe. Āmantā.
     [1197]   Yassa   kāyasaṅkhāro   nuppajjissati  tassa  cittasaṅkhāro
na   nirujjhissatīti:   kāmāvacarānaṃ   pacchimacittassa   uppādakkhaṇe   yassa
Cittassa   anantarā   kāmāvacarānaṃ   pacchimacittaṃ  uppajjissati  rūpāvacare
arūpāvacare   pacchimabhavikānaṃ   ye  ca  rūpāvacaraṃ  arūpāvacaraṃ  upapajjitvā
parinibbāyissanti   tesaṃ   cavantānaṃ   tesaṃ   kāyasaṅkhāro   nuppajjissati
no   ca   tesaṃ  cittasaṅkhāro  na  nirujjhissati  pacchimacittassa  bhaṅgakkhaṇe
tesaṃ  kāyasaṅkhāro  ca  nuppajjissati  cittasaṅkhāro  ca  na  nirujjhissati.
Yassa vā pana cittasaṅkhāro .pe. Āmantā.
     [1198]   Yassa   vacīsaṅkhāro   nuppajjissati   tassa  cittasaṅkhāro
na    nirujjhissatīti:    avitakkaavicārapacchimacittassa   uppādakkhaṇe   yassa
cittassa    anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati   tesaṃ
vacīsaṅkhāro   nuppajjissatino   ca   tesaṃ   cittasaṅkhāro  na  nirujjhissati
pacchimacittassa    bhaṅgakkhaṇe    tesaṃ    vacīsaṅkhāro    ca   nuppajjissati
cittasaṅkhāro   ca   na   nirujjhissati   .  yassa  vā  pana  cittasaṅkhāro
.pe. Āmantā.
     [1199] Yattha kāyasaṅkhāro nuppajjissati .pe.
     [1200]   Yassa   yattha   kāyasaṅkhāro   nuppajjissati  tassa  tattha
vacīsaṅkhāro     na     nirujjhissatīti:     kāmāvacarānaṃ    pacchimacittassa
uppādakkhaṇe      yassa      cittassa      anantarā     kāmāvacarānaṃ
pacchimacittaṃ     uppajjissati     rūpāvacarānaṃ     arūpāvacarānaṃ     tesaṃ
tattha   kāyasaṅkhāro   nuppajjissati   no   ca  tesaṃ  tattha  vacīsaṅkhāro
na       nirujjhissati       savitakkasavicārapacchimacittassa       bhaṅgakkhaṇe
avitakkaavicārapacchimacittasamaṅgīnaṃ yassa
Cittassa     anantarā     avitakkaavicāraṃ     pacchimacittaṃ    uppajjissati
catutthajjhānaṃ      samāpannānaṃ      asaññasattānaṃ      tesaṃ      tattha
kāyasaṅkhāro   ca   nuppajjissati   vacīsaṅkhāro   ca   na  nirujjhissati .
Yassa   vā   pana   yattha   vacīsaṅkhāro   na   nirujjhissati   tassa  tattha
kāyasaṅkhāro        nuppajjissatīti:       dutiyajjhānaṃ       tatiyajjhānaṃ
samāpannānaṃ   tesaṃ   tattha   vacīsaṅkhāro  na  nirujjhissati  no  ca  tesaṃ
tattha      kāyasaṅkhāro     nuppajjissati     savitakkasavicārapacchimacittassa
bhaṅgakkhaṇe      avitakkaavicārapacchimacittasamaṅgīnaṃ      yassa      cittassa
anantarā    avitakkaavicāraṃ    pacchimacittaṃ    uppajjissati    catutthajjhānaṃ
samāpannānaṃ   asaññasattānaṃ  tesaṃ  tattha  vacīsaṅkhāro  ca  na  nirujjhissati
kāyasaṅkhāro ca nuppajjissati.
     [1201]   Yassa   yattha   kāyasaṅkhāro   nuppajjissati  tassa  tattha
cittasaṅkhāro     na     nirujjhissatīti:    kāmāvacarānaṃ    pacchimacittassa
uppādakkhaṇe    yassa   cittassa   anantarā   kāmāvacarānaṃ   pacchimacittaṃ
uppajjissati    catutthajjhānaṃ    samāpannānaṃ   rūpāvacarānaṃ   arūpāvacarānaṃ
tesaṃ  tattha  kāyasaṅkhāro  nuppajjissati  no ca tesaṃ tattha cittasaṅkhāro na
nirujjhissati    pacchimacittassa    bhaṅgakkhaṇe   asaññasattānaṃ   tesaṃ   tattha
kāyasaṅkhāro   ca   nuppajjissati   cittasaṅkhāro   ca  na  nirujjhissati .
Yassa vā pana yattha cittasaṅkhāro .pe. Āmantā.
     [1202]   Yassa   yattha   vacīsaṅkhāro   nuppajjissati   tassa  tattha
cittasaṅkhāro  na  nirujjhissatīti:  avitakkaavicārapacchimacittassa  uppādakkhaṇe
Yassa    cittassa   anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati
dutiyajjhānaṃ      tatiyajjhānaṃ      catutthajjhānaṃ     samāpantānaṃ     tesaṃ
tattha   vacīsaṅkhāro   nuppajjissati   no   ca  tesaṃ  tattha  cittasaṅkhāro
na      nirujjhissati      pacchimacittassa     bhaṅgakkhaṇe     asaññasattānaṃ
tesaṃ  tattha  vacīsaṅkhāro  ca  nuppajjissati cittasaṅkhāro ca na nirujjhissati.
Yassa vā pana yattha cittasaṅkhāro .pe. Āmantā.
                       ---------
     [1203]    Yassa   kāyasaṅkhāro   uppajjati   tassa   vacīsaṅkhāro
nirujjhitthāti:  āmantā  .  yassa  vā  pana  vacīsaṅkhāro  nirujjhittha tassa
kāyasaṅkhāro    uppajjatīti:    sabbesaṃ    cittassa   bhaṅgakkhaṇe   vinā
assāsapassāsehi      cittassa      uppādakkhaṇe     nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  vacīsaṅkhāro  nirujjhittha  no  ca  tesaṃ  kāyasaṅkhāro
uppajjati    assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ   vacīsaṅkhāro   ca
nirujjhittha   kāyasaṅkhāro  ca  uppajjati  1-  .pe.  yathā  uppādavāre
paccuppannenātītā    pucchā    anulomampi   paccaniyampi   vibhattaṃ   evaṃ
uppādanirodhavārepi      paccuppannenātītā      pucchā     anulomampi
paccaniyampi vibhajitabbaṃ.
@Footnote: 1 ito paraṃ suviññeyyaṃ tasmā navibhattanti daṭṭhabbaṃ. etthāyaṃ
@viseso kāyasaṅkhāracittasaṅkhārayamakapucchā purimasadisā
@vacīsaṅkhāracittasaṅkhārayamakapucchāyampana vinā assāsapassāsehīti ṭhāne vinā
@vitakkavicārehīti daṭṭhabbaṃ assāsapassāsānanti ca ṭhāne vitakkavicārānanti.
     [1204]    Yassa   kāyasaṅkhāro   uppajjati   tassa   vacīsaṅkhāro
nirujjhissatīti:   āmantā   .   yassa  vā  pana  vacīsaṅkhāro  nirujjhissati
tassa    kāyasaṅkhāro    uppajjatīti:    sabbesaṃ   cittassa   bhaṅgakkhaṇe
vinā    assāsapassāsehi    cittassa   uppādakkhaṇe   nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  vacīsaṅkhāro  nirujjhissati  no  ca  tesaṃ kāyasaṅkhāro
uppajjati    assāsapassāsānaṃ   uppādakkhaṇe   tesaṃ   vacīsaṅkhāro   ca
nirujjhissati kāyasaṅkhāro ca uppajjati.
     [1205]   Yassa   kāyasaṅkhāro   uppajjati   tassa   cittasaṅkhāro
nirujjhissatīti:   āmantā   .  yassa  vā  pana  cittasaṅkhāro  nirujjhissati
tassa    kāyasaṅkhāro    uppajjatīti:    sabbesaṃ   cittassa   bhaṅgakkhaṇe
vinā    assāsapassāsehi    cittassa   uppādakkhaṇe   nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  cittasaṅkhāro  nirujjhissati  no  ca tesaṃ kāyasaṅkhāro
uppajjati    assāsapassāsānaṃ    uppādakkhaṇe    tesaṃ    cittasaṅkhāro
ca nirujjhissati kāyasaṅkhāro ca uppajjati.
     [1206]    Yassa   vacīsaṅkhāro   uppajjati   tassa   cittasaṅkhāro
nirujjhissatīti:   āmantā   .  yassa  vā  pana  cittasaṅkhāro  nirujjhissati
tassa   vacīsaṅkhāro   uppajjatīti:   sabbesaṃ   cittassa  bhaṅgakkhaṇe  vinā
vitakkavicārehi       cittassa      uppādakkhaṇe      nirodhasamāpannānaṃ
asaññasattānaṃ  tesaṃ  cittasaṅkhāro  nirujjhissati  no  ca  tesaṃ vacīsaṅkhāro
uppajjati    vitakkavicārānaṃ    uppādakkhaṇe   tesaṃ   cittasaṅkhāro   ca
Nirujjhissati vacīsaṅkhāro ca uppajjati.
     [1207] Yattha kāyasaṅkhāro uppajjati .pe.
     [1208]   Yassa   yattha   kāyasaṅkhāro   uppajjati   tassa   tattha
vacīsaṅkhāro    nirujjhissatīti:    dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ
assāsapassāsānaṃ     uppādakkhaṇe     tesaṃ     tattha    kāyasaṅkhāro
uppajjati   no   ca   tesaṃ   tattha  vacīsaṅkhāro  nirujjhissati  paṭhamajjhānaṃ
samāpannānaṃ      kāmāvacarānaṃ      assāsapassāsānaṃ     uppādakkhaṇe
tesaṃ  tattha  kāyasaṅkhāro  ca  uppajjati  vacīsaṅkhāro  ca  nirujjhissati .
Yassa  vā  pana  yattha  vacīsaṅkhāro  nirujjhissati  tassa  tattha kāyasaṅkhāro
uppajjatīti:   paṭhamajjhānaṃ   samāpannānaṃ   kāmāvacarānaṃ  assāsapassāsānaṃ
bhaṅgakkhaṇe   tesaṃyeva   vinā   assāsapassāsehi  cittassa  uppādakkhaṇe
rūpāvacarānaṃ  arūpāvacarānaṃ  tesaṃ  tattha  vacīsaṅkhāro  nirujjhissati  no  ca
tesaṃ    tattha    kāyasaṅkhāro    uppajjati    paṭhamajjhānaṃ   samāpannānaṃ
kāmāvacarānaṃ     assāsapassāsānaṃ     uppādakkhaṇe     tesaṃ    tattha
vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.
     [1209]   Yassa   yattha   kāyasaṅkhāro   uppajjati   tassa   tattha
cittasaṅkhāro   nirujjhissatīti:   āmantā   .   yassa   vā   pana  yattha
cittasaṅkhāro    nirujjhissati   tassa   tattha   kāyasaṅkhāro   uppajjatīti:
sabbesaṃ    cittassa    bhaṅgakkhaṇe    vinā   assāsapassāsehi   cittassa
uppādakkhaṇe   tesaṃ   tattha   cittasaṅkhāro   nirujjhissati  no  ca  tesaṃ
Tattha    kāyasaṅkhāro    uppajjati    assāsapassāsānaṃ    uppādakkhaṇe
tesaṃ tattha cittasaṅkhāro ca nirujjhissati kāyasaṅkhāro ca uppajjati.
     [1210]  Yassa  yattha  vacīsaṅkhāro uppajjati tassa tattha cittasaṅkhāro
nirujjhissatīti:   āmantā   .   yassa   vā   pana   yattha  cittasaṅkhāro
nirujjhissati     tassa    tattha    vacīsaṅkhāro    uppajjatīti:    sabbesaṃ
cittassa    bhaṅgakkhaṇe   vinā   vitakkavicārehi   cittassa   uppādakkhaṇe
tesaṃ  tattha  cittasaṅkhāro  nirujjhissati  no  ca  tesaṃ  tattha  vacīsaṅkhāro
uppajjati   vitakkavicārānaṃ   uppādakkhaṇe   tesaṃ   tattha   cittasaṅkhāro
ca nirujjhissati vacīsaṅkhāro ca uppajjati.
     [1211]   Yassa   kāyasaṅkhāro   nuppajjati  tassa  vacīsaṅkhāro  na
nirujjhissatīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā  assāsapassāsehi
cittassa     uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ    tesaṃ
kāyasaṅkhāro   nuppajjati   no   ca   tesaṃ  vacīsaṅkhāro  na  nirujjhissati
savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe   avitakkaavicārapacchimacittasamaṅgīnaṃ
yassa    cittassa   anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati
tesaṃ   kāyasaṅkhāro   ca  nuppajjati  vacīsaṅkhāro  ca  na  nirujjhissati .
Yassa  vā  pana  vacīsaṅkhāro  na nirujjhissati tassa kāyasaṅkhāro nuppajjatīti:
āmantā.
     [1212]   Yassa   kāyasaṅkhāro  nuppajjati  tassa  cittasaṅkhāro  na
nirujjhissatīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā  assāsapassāsehi
Cittassa     uppādakkhaṇe    nirodhasamāpannānaṃ    asaññasattānaṃ    tesaṃ
kāyasaṅkhāro   nuppajjati   no   ca  tesaṃ  cittasaṅkhāro  na  nirujjhissati
pacchimacittassa  bhaṅgakkhaṇe  tesaṃ  kāyasaṅkhāro  ca  nuppajjati cittasaṅkhāro
ca   na   nirujjhissati   .  yassa  vā  pana  cittasaṅkhāro  na  nirujjhissati
tassa kāyasaṅkhāro nuppajjatīti: āmantā.
     [1213]   Yassa   vacīsaṅkhāro   nuppajjati  tassa  cittasaṅkhāro  na
nirujjhissatīti:    sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā   vitakkavicārehi
cittassa  uppādakkhaṇe  nirodhasamāpannānaṃ  asaññasattānaṃ  tesaṃ vacīsaṅkhāro
nuppajjati   no   ca   tesaṃ  cittasaṅkhāro  na  nirujjhissati  pacchimacittassa
bhaṅgakkhaṇe    tesaṃ    vacīsaṅkhāro   ca   nuppajjati   cittasaṅkhāro   ca
na   nirujjhissati  .  yassa  vā  pana  cittasaṅkhāro  na  nirujjhissati  tassa
vacīsaṅkhāro nuppajjatīti: āmantā.
     [1214] Yattha kāyasaṅkhāro nuppajjati .pe.
     [1215]   Yassa   yattha   kāyasaṅkhāro   nuppajjati   tassa   tattha
vacīsaṅkhāro   na   nirujjhissatīti:   paṭhamajjhānaṃ  samāpannānaṃ  kāmāvacarānaṃ
assāsapassāsānaṃ  bhaṅgakkhaṇe  tesaṃyeva  vinā  assāsapassāsehi  cittassa
uppādakkhaṇe   rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ   tattha  kāyasaṅkhāro
nuppajjati    no    ca    tesaṃ   tattha   vacīsaṅkhāro   na   nirujjhissati
savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe   avitakkaavicārachicchimacittasamaṅgīnaṃ
yassa    cittassa   anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati
Dutiyajjhānaṃ    tatiyajjhānaṃ    samāpannānaṃ   assāsapassāsānaṃ   bhaṅgakkhaṇe
tesaṃyeva   vinā   assāsapassāsehi  cittassa  uppādakkhaṇe  catutthajjhānaṃ
samāpannānaṃ   asaññasattānaṃ   tesaṃ   tattha   kāyasaṅkhāro  ca  nuppajjati
vacīsaṅkhāro  ca  na  nirujjhissati  .  yassa  vā  pana  yattha vacīsaṅkhāro na
nirujjhissati    tassa    tattha    kāyasaṅkhāro   nuppajjatīti:   dutiyajjhānaṃ
tatiyajjhānaṃ   samāpannānaṃ   assāsapassāsānaṃ   uppādakkhaṇe  tesaṃ  tattha
vacīsaṅkhāro  na  nirujjhissati  no  ca  tesaṃ  tattha  kāyasaṅkhāro nuppajjati
savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe   abhitakkaavicārapacchimacittasamaṅgīnaṃ
yassa    cittassa   anantarā   avitakkaavicāraṃ   pacchimacittaṃ   uppajjissati
dutiyajjhānaṃ       tatiyajjhānaṃ       samāpannānaṃ       assāsapassāsānaṃ
bhaṅgakkhaṇe   tesaṃyeva   vinā   assāsapassāsehi  cittassa  uppādakkhaṇe
catutthajjhānaṃ   samāpannānaṃ   asaññasattānaṃ   tesaṃ  tattha  vacīsaṅkhāro  ca
na nirujjhissati kāyasaṅkhāro ca nuppajjati.
     [1216]  Yassa  yattha kāyasaṅkhāro nuppajjati tassa tattha cittasaṅkhāro
nirujjhissatīti:   sabbesaṃ   cittassa   bhaṅgakkhaṇe   vinā  assāsapassāsehi
cittassa    uppādakkhaṇe    tesaṃ    tattha    kāyasaṅkhāro    nuppajjati
no  ca  tesaṃ  tattha  cittasaṅkhāro  na nirujjhissati pacchimacittassa bhaṅgakkhaṇe
asaññasattānaṃ   tesaṃ   tattha   kāyasaṅkhāro  ca  nuppajjati  cittasaṅkhāro
ca  na  nirujjhissati  .  yassa  vā  pana  yattha  cittasaṅkhāro na nirujjhissati
tassa tattha kāyasaṅkhāro nuppajjatīti: āmantā.
     [1217]    Yassa   yattha   vacīsaṅkhāro   nuppajjati   tassa   tattha
cittasaṅkhāro   na   nirujjhissatīti:   sabbesaṃ   cittassa  bhaṅgakkhaṇe  vinā
vitakkavicārehi    cittassa    uppādakkhaṇe   tesaṃ   tattha   vacīsaṅkhāro
nuppajjati  no  ca  tesaṃ  tattha  cittasaṅkhāro  na nirujjhissati pacchimacittassa
bhaṅgakkhaṇe     asaññasattānaṃ     tesaṃ     tattha     vacīsaṅkhāro    ca
nuppajjati   cittasaṅkhāro   ca  na  nirujjhissati  .  yassa  vā  pana  yattha
cittasaṅkhāro   na   nirujjhissati   tassa   tattha  vacīsaṅkhāro  nuppajjatīti:
āmantā.
                      -----------
     [1218]      Yassa      kāyasaṅkhāro      uppajjittha     tassa
vacīsaṅkhāro    nirujjhissatīti:    savitakkasavicārapacchimacittassa    bhaṅgakkhaṇe
avitakkaavicārapacchimacittasamaṅgīnaṃ   yassa  cittassa  anantarā  avitakkaavicāraṃ
pacchimacittaṃ   uppajjissati   tesaṃ   kāyasaṅkhāro   uppajjittha   no   ca
tesaṃ   vacīsaṅkhāro   nirujjhissati   itaresaṃ  kāyasaṅkhāro  ca  uppajjittha
vacīsaṅkhāro  ca  nirujjhissati  .  yassa  vā  pana  vacīsaṅkhāro  nirujjhissati
tassa kāyasaṅkhāro uppajjitthāti: āmantā.
     [1219]   Yassa   kāyasaṅkhāro   uppajjittha   tassa  cittasaṅkhāro
nirujjhissatīti:   pacchimacittassa  bhaṅgakkhaṇe  tesaṃ  kāyasaṅkhāro  uppajjittha
no    ca   tesaṃ   cittasaṅkhāro   nirujjhissati   itaresaṃ   kāyasaṅkhāro
ca     uppajjittha     cittasaṅkhāro    ca    nirujjhissati    .    yassa
Vā   pana  cittasaṅkhāro  nirujjhissati  tassa  kāyasaṅkhāro  uppajjitthāti:
āmantā .pe.
    Yathā   nirodhavāre  atītenānāgatā  pucchā  anulomampi  paccaniyampi
vibhattaṃ   evaṃ   uppādanirodhavārepi  atītenānāgatā  pucchā  anulomampi
paccaniyampi    vibhajitabbaṃ   asammohantena   .   nirodhavāre   sadisaṃ  .
Natthi nānākaraṇaṃ.
                   Uppādanirodhavāraṃ niṭṭhitaṃ.
                       Pavattivāro.
                          ----------



             The Pali Tipitaka in Roman Character Volume 38 page 418-433. https://84000.org/tipitaka/read/roman_read.php?B=38&A=8345              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=38&A=8345              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=38&item=1182&items=38              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=38&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=38&i=1182              Contents of The Tipitaka Volume 38 https://84000.org/tipitaka/read/?index_38 https://84000.org/tipitaka/english/?index_38

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]