ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [1375]   Yo   cakkhundriyaṃ   parijānissati   so   domanassindriyaṃ
pajahissatīti:    dve    puggalā   cakkhundriyaṃ   parijānissanti   no   ca
domanassindriyaṃ      pajahissanti     pañca     puggalā     cakkhundriyañca
parijānissanti    domanassindriyañca    pajahissanti   .   yo   vā   pana
domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānissatīti: āmantā.
     [1376]  Yo  cakkhundriyaṃ  parijānissati so anaññātaññassāmītindriyaṃ
bhāvessatīti:    cha    puggalā    cakkhundriyaṃ   parijānissanti   no   ca
anaññātaññassāmītindriyaṃ        bhāvessanti       ye       puthujjanā
maggaṃ      paṭilabhissanti      te      cakkhundriyañca      parijānissanti
anaññātaññassāmītindriyañca      bhāvessanti      .      yo     vā
pana     anaññātaññassāmītindriyaṃ     bhāvessati     so     cakkhundriyaṃ
parijānissatīti: āmantā.
     [1377]    Yo    cakkhundriyaṃ    parijānissati   so   aññindriyaṃ

--------------------------------------------------------------------------------------------- page533.

Bhāvessatīti: āmantā . yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānissatīti. Āmantā. [1378] Yo cakkhundriyaṃ parijānissati so aññātāvindriyaṃ sacchikarissatīti: āmantā . yo vā pana aññātāvindriyaṃ sacchikarissati so cakkhundriyaṃ parijānissatīti: aggamaggasamaṅgī aññātāvindriyaṃ sacchikarissati no ca cakkhundriyaṃ parijānissati satta puggalā aññātāvindriyañca sacchikarissanti cakkhundriyañca parijānissanti. [1379] Yo domanassindriyaṃ pajahissati so anaññātaññassāmītindriyaṃ bhāvessatīti: cattāro puggalā domanassindriyaṃ pajahissanti no ca anaññātaññassāmītindriyaṃ bhāvessanti ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyañca pajahissanti anaññātaññassāmītindriyañca bhāvessanti . yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahissatīti: āmantā. [1380] Yo domanassindriyaṃ pajahissati so aññindriyaṃ bhāvessatīti: āmantā . yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahissatīti: dve puggalā aññindriyaṃ bhāvessanti no ca domanassindriyaṃ pajahissanti pañca puggalā aññindriyañca bhāvessanti domanassindriyañca pajahissanti.

--------------------------------------------------------------------------------------------- page534.

[1381] Yo domanassindriyaṃ pajahissati so aññātāvindriyaṃ sacchikarissatīti: āmantā . yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahissatīti: tayo puggalā aññātāvindriyaṃ sacchikarissanti no ca domanassindriyaṃ pajahissanti pañca puggalā aññātāvindriyañca sacchikarissanti domanassindriyañca pajahissanti. [1382] Yo anaññātaññassāmītindriyaṃ bhāvessati so aññindriyaṃ bhāvessatīti: āmantā . yo vā pana aññindriyaṃ bhāvessati so anaññātaññassāmītindriyaṃ bhāvessatīti: cha puggalā aññindriyaṃ bhāvessanti no ca anaññātaññassāmītindriyaṃ bhāvessanti ye puthujjanā maggaṃ paṭilabhissanti te aññindriyañca bhāvessanti anaññātaññassāmītindriyañca bhāvessanti. [1383] Yo anaññātaññassāmītindriyaṃ bhāvessati so aññātāvindriyaṃ sacchikarissatīti: āmantā . yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvessatīti: satta puggalā aññātāvindriyaṃ sacchikarissanti no ca anaññātaññassāmītindriyaṃ bhāvessanti ye puthujjanā maggaṃ paṭilabhissanti te aññātāvindriyañca sacchikarissanti anaññātaññassāmītindriyañca bhāvessanti. [1384] Yo aññindriyaṃ bhāvessati so aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page535.

Sacchikarissatīti: āmantā . yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvessatīti: aggamaggasamaṅgī aññātāvindriyaṃ sacchikarissati no ca aññindriyaṃ bhāvessati satta puggalā aññātāvindriyañca sacchikarissanti aññindriyañca bhāvessanti.


             The Pali Tipitaka in Roman Character Volume 39 page 532-535. https://84000.org/tipitaka/read/roman_read.php?B=39&A=10667&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=10667&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1375&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1375              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]