ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [1395]    Yo   cakkhundriyaṃ   parijānāti   so   domanassindriyaṃ
pajahitthāti:   āmantā   .   yo   vā   pana  domanassindriyaṃ  pajahittha
so    cakkhundriyaṃ    parijānātīti:    dve    puggalā   domanassindriyaṃ
pajahittha     no     ca     cakkhundriyaṃ    parijānanti    aggamaggasamaṅgī
domanassindriyañca pajahittha cakkhundriyañca parijānāti.
     [1396]  Yo  cakkhundriyaṃ  parijānāti  so anaññātaññassāmītindriyaṃ
bhāvitthāti:   āmantā   .   yo   vā   pana  anaññātaññassāmītindriyaṃ
bhāvittha      so     cakkhundriyaṃ     parijānātīti:     cha     puggalā
anaññātaññassāmītindriyaṃ      bhāvittha      no      ca     cakkhundriyaṃ
parijānanti          aggamaggasamaṅgī         anaññātaññassāmītindriyañca
bhāvittha cakkhundriyañca parijānāti.
     [1397]  Yo  cakkhundriyaṃ  parijānāti  so  aññindriyaṃ bhāvitthāti:
no    .   yo   vā   pana   aññindriyaṃ   bhāvittha   so   cakkhundriyaṃ
parijānātīti: no.
     [1398]   Yo   cakkhundriyaṃ   parijānāti   so   aññātāvindriyaṃ
sacchikaritthāti:   no   .   yo   vā  pana  aññātāvindriyaṃ  sacchikarittha
so cakkhundriyaṃ parijānātīti: no.
     [1399]  Yo  domanassindriyaṃ  pajahati  so anaññātaññassāmītindriyaṃ
bhāvitthāti:   āmantā   .   yo   vā   pana  anaññātaññassāmītindriyaṃ
bhāvittha      so     domanassindriyaṃ     pajahatīti:     cha     puggalā
anaññātaññassāmītindriyaṃ     bhāvittha     no     ca     domanassindriyaṃ
pajahanti         anāgāmimaggasamaṅgī         anaññātaññassāmītindriyañca
bhāvittha domanassindriyañca pajahati.
     [1400]  Yo  domanassindriyaṃ  pajahati  so  aññindriyaṃ bhāvitthāti:
no   .   yo   vā   pana   aññindriyaṃ   bhāvittha  so  domanassindriyaṃ
pajahatīti: no.
     [1401]   Yo   domanassindriyaṃ   pajahati   so   aññātāvindriyaṃ
sacchikaritthāti:   no   .   yo   vā  pana  aññātāvindriyaṃ  sacchikarittha
so domanassindriyaṃ pajahatīti: no.
     [1402]     Yo     anaññātaññassāmītindriyaṃ    bhāveti    so
aññindriyaṃ   bhāvitthāti:   no   .  yo  vā  pana  aññindriyaṃ  bhāvittha
so anaññātaññassāmītindriyaṃ bhāvetīti: no.
     [1403]     Yo     anaññātaññassāmītindriyaṃ    bhāveti    so
aññātāvindriyaṃ  sacchikaritthāti:  no  .  yo  vā  pana  aññātāvindriyaṃ
sacchikarittha so anaññātaññassāmītindriyaṃ bhāvetīti: no.
     [1404]    Yo    aññindriyaṃ   bhāveti   so   aññātāvindriyaṃ
sacchikaritthāti:   no   .   yo   vā  pana  aññātāvindriyaṃ  sacchikarittha
So aññindriyaṃ bhāvetīti: no.



             The Pali Tipitaka in Roman Character Volume 39 page 538-540. https://84000.org/tipitaka/read/roman_read.php?B=39&A=10784              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=10784              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1395&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1395              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]