ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [1405]   Yo   cakkhundriyaṃ   na  parijānāti  so  domanassindriyaṃ
nappajahitthāti:   dve   puggalā   cakkhundriyaṃ   na   parijānanti  no  ca
domanassindriyaṃ   nappajahittha   cha   puggalā  cakkhundriyañca  na  parijānanti
domanassindriyañca    nappajahittha   .   yo   vā   pana   domanassindriyaṃ
nappajahittha so cakkhundriyaṃ na parijānātīti: āmantā.
     [1406]  Yo  cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ
na   bhāvitthāti:   cha   puggalā   cakkhundriyaṃ   na   parijānanti  no  ca
anaññātaññassāmītindriyaṃ   na   bhāvittha   dve   puggalā   cakkhundriyañca
na     parijānanti    anaññātaññassāmītindriyañca    na    bhāvittha   .
Yo   vā   pana   anaññātaññassāmītindriyaṃ  na  bhāvittha  so  cakkhundriyaṃ
na parijānātīti: āmantā.
     [1407]   Yo   cakkhundriyaṃ   na   parijānāti   so   aññindriyaṃ
na   bhāvitthāti:  arahā  cakkhundriyaṃ  na  parijānāti  no  ca  aññindriyaṃ
na   bhāvittha  satta  puggalā  cakkhundriyañca  na  parijānanti  aññindriyañca
na  bhāvittha  .  yo  vā  pana  aññindriyaṃ  na  bhāvittha  so  cakkhundriyaṃ
na     parijānātīti:     aggamaggasamaṅgī    aññindriyaṃ    na    bhāvittha
no   ca   cakkhundriyaṃ   na   parijānāti   satta   puggalā  aññindriyañca
na bhāvittha cakkhundriyañca na parijānanti.
     [1408]   Yo   cakkhundriyaṃ  na  parijānāti  so  aññātāvindriyaṃ

--------------------------------------------------------------------------------------------- page541.

Na sacchikaritthāti: arahā cakkhundriyaṃ na parijānāti no ca aññātāvindriyaṃ na sacchikarittha aṭṭha puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikarittha . yo vā pana aññātāvindriyaṃ na sacchikarittha so cakkhundriyaṃ na parijānātīti: aggamaggasamaṅgī aññātāvindriyaṃ na sacchikarittha no ca cakkhundriyaṃ na parijānāti aṭṭha puggalā aññātāvindriyañca na sacchikarittha cakkhundriyañca na parijānanti. [1409] Yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ na bhāvitthāti: cha puggalā domanassindriyaṃ nappajahanti no ca anaññātaññassāmītindriyaṃ na bhāvittha dve puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāvittha . yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatīti: āmantā. [1410] Yo domanassindriyaṃ nappajahati so aññindriyaṃ na bhāvitthāti: arahā domanassindriyaṃ nappajahati no ca aññindriyaṃ na bhāvittha satta puggalā domanassindriyañca nappajahanti aññindriyañca na bhāvittha . yo vā pana aññindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatīti: anāgāmimaggasamaṅgī aññindriyaṃ na bhāvittha no ca domanassindriyaṃ nappajahati satta puggalā aññindriyañca na bhāvittha domanassindriyañca nappajahanti.

--------------------------------------------------------------------------------------------- page542.

[1411] Yo domanassindriyaṃ nappahajati so aññātāvindriyaṃ na sacchikaritthāti: arahā domanassindriyaṃ nappajahati no ca aññātāvindriyaṃ na sacchikarittha aṭṭha puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikarittha . yo vā pana aññātāvindriyaṃ na sacchikarittha so domanassindriyaṃ nappajahatīti: anāgāmimaggasamaṅgī aññātāvindriyaṃ na sacchikarittha no ca domanassindriyaṃ nappajahati aṭṭha puggalā aññātāvindriyañca na sacchikarittha domanassindriyañca nappajahanti. [1412] Yo anaññātaññassāmītindriyaṃ na bhāveti so aññindriyaṃ na bhāvitthāti: arahā anaññātaññassāmītindriyaṃ na bhāveti no ca aññindriyaṃ na bhāvittha satta puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāvittha . yo vā pana aññindriyaṃ na bhāvittha so anaññātaññassāmītindriyaṃ na bhāvetīti: aṭṭhamako aññindriyaṃ na bhāvittha no ca anaññātaññassāmītindriyaṃ na bhāveti satta puggalā aññindriyañca na bhāvittha anaññātaññassāmītindriyañca na bhāventi. [1413] Yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthāti: arahā anaññātaññassāmītindriyaṃ na bhāveti no ca aññātāvindriyaṃ na sacchikarittha satta puggalā anaññātaññassāmītindriyañca na bhāventi

--------------------------------------------------------------------------------------------- page543.

Aññātāvindriyañca na sacchikarattha . yo vā pana aññātāvindriyaṃ na sacchikarittha so anaññātaññassāmītindriyaṃ na bhāvetīti: aṭṭhamako aññātāvindriyaṃ na sacchikarittha no ca anaññātaññassāmītindriyaṃ na bhāveti satta puggalā aññātāvindriyañca na sacchikarittha anaññātaññassāmītindriyañca na bhāventi. [1414] Yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthāti: arahā aññindriyaṃ na bhāveti no ca aññātāvindriyaṃ na sacchikarittha pañca puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikarittha . yo vā pana aññātāvindriyaṃ na sacchikarittha so aññindriyaṃ na bhāvetīti: tayo aggamaggasamaṅgino aññātāvindriyaṃ na sacchikarittha no ca aññindriyaṃ na bhāventi pañca puggalā aññātāvindriyañca na sacchikarittha aññindriyañca na bhāventi. --------------


             The Pali Tipitaka in Roman Character Volume 39 page 540-543. https://84000.org/tipitaka/read/roman_read.php?B=39&A=10822&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=10822&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1405&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1405              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]