ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [1415]    Yo   cakkhundriyaṃ   parijānāti   so   domanassindriyaṃ
pajahissatīti:   no   .   yo   vā  pana  domanassindriyaṃ  pajahissati  so
cakkhundriyaṃ parijānātīti: no.
     [1416]  Yo  cakkhundriyaṃ  parijānāti  so anaññātaññassāmītindriyaṃ
bhāvessatīti:    no    .   yo   vā   pana   anaññātaññassāmītindriyaṃ
bhāvessati so cakkhundriyaṃ parijānātīti: no.
     [1417]  Yo  cakkhundriyaṃ  parijānāti  so aññindriyaṃ bhāvessatīti:
no   .   yo   vā   pana   aññindriyaṃ   bhāvessati   so  cakkhundriyaṃ
parijānātīti: no.
     [1418]   Yo   cakkhundriyaṃ   parijānāti   so   aññātāvindriyaṃ
sacchikarissatīti:  āmantā  .  yo  vā  pana  aññātāvindriyaṃ sacchikarissati
so    cakkhundriyaṃ    parijānātīti:    satta   puggalā   aññātāvindriyaṃ
sacchikarissanti    no    ca    cakkhundriyaṃ    parijānanti   aggamaggasamaṅgī
aññātāvindriyañca sacchikarissati cakkhundriyañca parijānāti.
     [1419]  Yo  domanassindriyaṃ  pajahati  so anaññātaññassāmītindriyaṃ
bhāvessatīti:    no    .   yo   vā   pana   anaññātaññassāmītindriyaṃ
bhāvessati so domanassindriyaṃ pajahatīti: no.
     [1420]  Yo  domanassindriyaṃ  pajahati  so aññindriyaṃ bhāvessatīti:
āmantā  .  yo  vā  pana  aññindriyaṃ  bhāvessati  so  domanassindriyaṃ
pajahatīti:     cha    puggalā    aññindriyaṃ    bhāvessanti    no    ca
domanassindriyaṃ      pajahanti      anāgāmimaggasamaṅgī      aññindriyañca
bhāvessati domanassindriyañca pajahati.
     [1421]   Yo   domanassindriyaṃ   pajahati   so   aññātāvindriyaṃ
sacchikarissatīti:    āmantā    .    yo   vā   pana   aññātāvindriyaṃ
sacchikarissati     so    domanassindriyaṃ    pajahatīti:    satta    puggalā
aññātāvindriyaṃ    sacchikarissanti    no   ca   domanassindriyaṃ   pajahanti
Anāgāmimaggasamaṅgī           aññātāvindriyañca          sacchikarissati
domanassindriyañca pajahati.
     [1422]   Yo  anaññātaññassāmītindriyaṃ  bhāveti  so  aññindriyaṃ
bhāvessatīti:   āmantā   .   yo   vā   pana  aññindriyaṃ  bhāvessati
so    anaññātaññassāmītindriyaṃ   bhāvetīti:   cha   puggalā   aññindriyaṃ
bhāvessanti   no   ca   anaññātaññassāmītindriyaṃ   bhāventi   aṭṭhamako
aññindriyañca          bhāvessati          anaññātaññassāmītindriyañca
bhāveti.
     [1423]     Yo     anaññātaññassāmītindriyaṃ    bhāveti    so
aññātāvindriyaṃ    sacchikarissatīti:    āmantā    .   yo   vā   pana
aññātāvindriyaṃ      sacchikarissati      so     anaññātaññassāmītindriyaṃ
bhāvetīti:   satta   puggalā   aññātāvindriyaṃ   sacchikarissanti   no  ca
anaññātaññassāmītindriyaṃ     bhāventi    aṭṭhamako    aññātāvindriyañca
sacchikarissati anaññātaññassāmītindriyañca bhāveti.
     [1424]    Yo    aññindriyaṃ   bhāveti   so   aññātāvindriyaṃ
sacchikarissatīti:    āmantā    .    yo   vā   pana   aññātāvindriyaṃ
sacchikarissati     so     aññindriyaṃ     bhāvetīti:    pañca    puggalā
aññātāvindriyaṃ    sacchikarissanti    no    ca    aññindriyaṃ   bhāventi
tayo      aggamaggasamaṅgino      aññātāvindriyañca      sacchikarissanti
aññindriyañca bhāventi.



             The Pali Tipitaka in Roman Character Volume 39 page 543-545. https://84000.org/tipitaka/read/roman_read.php?B=39&A=10895              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=10895              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=1415&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=1415              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]